________________
सिरिपभ अभिधानराजेन्द्रः।
सिरिपभ अरिदम क्षतिपस्त-दृशमुपद्रोतुमारभत ॥ १०७ ॥ अरिदमननृपः श्रीप्रभ-नृपेण कलभो महागजेनेव । सात्वेदं चरमुखतः , स भाणितः श्रीप्रभेण दूतेन ।
परिभूतः पश्चाङ्मुख-मवक्षमाणाः पलायिष्ट ॥ १३०॥ किं ननु कतिपयसीम-ग्रामकुटीरकविलुपटनतः ॥ १०८ ॥
अथ तस्य श्रियमखिला,रथकटया श्वीयहास्तिकप्रमुखाम् । पूर्वविहितप्रणय-प्राग्भारमसारमारचय्य भृशम् ।
जगृहे श्रीप्रभराज-स्तस्य श्रीविक्रमो यस्य ॥ २३१॥ पाहत्य दुर्जनत्वं , विप्रियमेवं मम विधत्से ? ॥१०॥ श्रापूर्ण इवाम्बुधरी, निवृत्य रणसागरादवन्तीशः ।
कृतसकललोकतोपो, निजनगरीमाजगाम ततः ॥ १३२ ॥ यतः
तत्र त्रिवर्गसारं, राज्यश्रियमनुभवन्नसौ नृपतिः । ते धन्याः सत्पुरुषा, येषां स्नेहो ह्यभिन्नमुखगगः ।
भूयांसमनेहांस, स्वःसुरपतिवदतिचक्राम ॥ १३३ ॥ वृद्धि गच्छन्ननुदिन-मृणमिव पुत्रेषु संचरति ॥ ११०।। तत्र प्रभासगुरवः, समवस्ता अन्यदा सुमुनिसहिताः। तस्मादितोऽपराधा-दद्याप्युपरम मयाऽऽग पतत्ते ।। बन्धुपरिवारयुक्त-स्तानन्तुं निर्पयो राजा ॥ १३४॥ क्षान्तं, नएयेगू-भवाम्यहं स्नेहतरुभेदे ॥ ११ ॥
सम्यक धिनभ्य मुनिपति-मिलातलाश्लिष्टमस्तका नृपतिः। श्रुत्वत्यरिदमननृप-स्तं दूतं प्रतिहसन्निति जजल्प। निप्रसाद यथास्थानक-मथ गुरुरिति देशनां विदधे ॥१३॥ भो भो त्वया निजप्रभु-रेवं वाच्यो मदीयगिरा ॥ ११२॥ इह हि भवसमुद्रे संसरन् भूरिकाल
कथमपि मनुजत्वं प्राप्नुयात् काऽपि जीवः । यथा
तदपि कथमपीह प्राप्य सद्धर्मकर्मतय पार्थिव ! धर्मार्थ, सविस्तरारब्धकुशलकत्यस्य ।
क्षमतनुबलमायुर्दीर्घकालालमेत ॥ १३६ ॥ पृथ्याः परिपन्थनया, कृतमनयाऽनर्थकारण्या ॥ ११३ ॥ इनमपि समवाप्य प्रौढमिध्यात्वलुप्तमथ वाञ्छस्येनामपि तद् दूरं मुश धर्मकर्मेदम् ।
स्फुटविशदधिवेकः पापतापातिरेकः । एकत्र कथं संभव-ति खलति सीमन्तसंघटनम् ? ॥ ११४॥
पुनरपि च भवेऽत्राऽनम्तशाऽनम्नदुःखअथ लोकरञ्जनामा-त्रमेष प्रारभ्यत स्वया धर्मः ।
व्यतिकरविधुरो यं संभ्रमी यम्भ्रमीति ॥ १३७ ॥ तद् भव निश्चिन्तमना,न हन्मि तब देशमहमधुना ॥ ११५॥
इति भवजलराशौ मजनोन्मजनानि, पूर्वप्रणयप्रकटन-मवनीशानां पर जिगीषूणाम् ।
प्रविदधविह देवादाप्य भूयोऽपि नृत्वम् । दृषणमेव गरिष्ठं , गाढमसामर्थ्यमथवाऽपि ॥ ११६॥
दृढगुणगणलब्धां जैनदीक्षांतरीयभुत्वति दूतमुखतः , श्रीप्रभराजः प्रदीप्रकोपाग्निः ।
च्छूयत भविकलोकाः क्लेशयिच्छेददक्षाम् ॥१३॥ किंकरगणेन सहसा, रणभेरी ताडयामास ॥ ११७ तच्छब्दाकर्णनझगि-ति मिलितचतुरसेन्यपरिकलितः। प्रत्युत्कटभटकोटी-रथहरिकरिनिकरबलभरसमृद्धाः । शबु प्रति प्रतस्थे, प्रदेशसीमान्यगात् क्रमशः ॥ १८ ॥ यैर्जीयन्ते रिपवः, परः शता जगति ते पुरुषाः ॥ १३६ ॥ अरिदमननृपोऽप्यस्या-शु संमुखे समजनिष्ट रणरसिकः। येन पुनः स्थास्माऽसा-बनल्पकुविकल्पकल्पनाकलितः । अलसा न युधे शूरा, विप्रा इव भोजनायेह ॥ ११६ ॥ जीयेत तेन विजितं, त्रिजगदिदं परमशूरोऽसौ ॥ १४० ॥ अथ सैन्ययो योरपि , सुभटान तत्र चित्रशस्त्रभृताम्।।
तथा चार्षम्संफोटोऽजनि गगने , सविद्युतामिव पयोदानाम् ॥ १२० ॥
जो सहस्सं सहस्साणं, संगामे दुजए जिणे । अत्यद्भुतभटवादै-रथ मालबभूभुजः सुभटसंधैः।
एग जिणिज्ज अप्पाणं, एस से परमो जो ॥१४१॥ परयलमभज्याता द्भुत-मुद्यानमिव द्विपैमत्तैः ॥ ११ ॥
एगे जिए जिया पंच, पंच जिए जिया दम। अथ रथमध्यारूढो , भग्नं संधीरयन्न कं स्वम् ।
दसहाउ जिणित्ताण, सव्यसत्तू जिणिज तो ॥ १४२ ॥ उदतिष्ठतारिदमनः, समरायास्फालयश्चापम् ॥ १२२॥ इत्याकार्य श्रीप्रभ, पानम्य गुरूनुवाच वः पार्थे । युगपद्विमुक्तशितविशि-खसंचयैः सोऽप्यधत रिपुसैन्यम् । प्रव्रज्यामादास्ये, राज्यं न्यस्य प्रभाचन्द्रे ॥ १४३॥ तटपर्वतमिव जलधः , प्रसरद्वलासलिलपूरैः ॥१२३ ॥ देवानुप्रिय !, माऽस्य, व्यधाः प्रमादमिति सूरिणा गदित । क्षणमात्रादरिदमनः, परसैन्यमदैन्यभुजबलोऽभालीन् ।
राजा च सपरिवारो.निजधाम जगाम मुदितमनाः ॥१४४॥ . कुटकोटि लकुट इव , प्रभञ्जनो वृक्ष लक्षमिव ॥ १२४ ॥
अथ सकलराजलोक-प्रत्यक्ष भ्रातरं प्रभाचन्द्रम् । निजसैनिकभङ्गेन, क्रुद्धः श्रीप्रभनृपो विपक्ष बलम् । संस्थाप्य राज्यभारे,प्रददाविति नरपतिः शिक्षाम्॥१४५॥ उत्तस्थ संहर्नु । कीनाशस्यानुजन्मेव ॥ १२५ ॥
वत्सान्तरङ्गशत्रून्-सदा जयेरविजय यतस्तेषाम् । नैव मनागपि सेहे , मालबपतिरापतन् परानीकैः ।
विजिता अप्यजिताः खलु, बलवन्तः शत्रयो बाह्याः॥१४६॥ भुजगैरिव बिनतायाः , सूनुहरिणैरिय व्याघ्रः ॥ १२६ ॥
परिपालयेः प्रजासत्यं, मालिक इव सुमनसः प्रयत्नेन । विद्रुतसैन्यं पुरतः , स्थितमरिदमनं नृप रणायाथ।
सर्वत्राप्यौचित्यं. हृदये दध्या जिनन्द्रमिव ॥ १४७॥ आह्वास्त मालवेशो , बलानुजन्मेव भूरियलः ॥ १७॥ इतरेतगविघात-न वत्स ! धर्मार्थकामपुरुषार्थात् । तदनु विचित्रैः शस्त्रै-रस्त्रैरपि तौ नृपावयुध्येताम् । प्रतिलेखनादिचेष्टाः सुसाधारव साधयः सततम् ॥ १४८॥ वन्येभ्याविच दशन-रन्योन्यवधाभिलापमती ॥ १२८ ॥ सिचयमिवानलदूषित-मुज्झेनिजमपि नयेन परिहीणम् । युद्धा चिरमरिदमनं, गुरुशक्तिमालवाधिपश्चक ।
दुदैममिन्द्रियवर्ग दमयेस्तुरगाहिनियमिव ॥१४६॥ गतवीर्य गतशत्रं , भुजग निर्षिपमिव नरेन्द्रः ॥ १२६ ॥ परिवर्जयेः कुसर, द्विदलात्ते घोलभीजनमियोः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org