________________
सिवाय
भयो,
त्यु प्रमाणसम्यकथनमिति यावदित्यादि तस्मादस्य प्रमाणनयव्यवस्था समीचीना यथा यो नाम नयो नयान्तरसापेक्षः परमार्थतः स्यात्पदप्रयो गमभिलषन् सम्पूर्ण वस्तु गृह्णातीति प्रमाणान्तरभावनीयम्, मयान्तरनिरपेक्षतु वो नयः स च नियमामध्याव सम्पूर्णवस्तुग्राहकत्वाभावादिति । श्रा० म०१ अ०।" स्याद्वादा नमस्तस्मै विना सकलाः क्रियाः । लोकद्वितयभाविनैव- - साङ्गत्यमासते ॥ १ ॥ " स्था० ६ ठा० । सकलनयसमूहात्मकवचने, द्वा० ६ द्वा० । 44 नयास्तव स्थापलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यत्रिफला यस्तो भवन्तमार्याः प्रवृतादि॥१॥" श्रा० म० १ श्र० । अनु० । सूत्र० । सियायमंजरी स्याद्वादमञ्जरी - श्री० [देमन्द्रविन तायाः वर्तमानजिनस्तुतिलवाया अन्ययोगव्यवच्छेदत्रिशिकाया व्यापार प्रबंधि शेषे, स्या ।
"येषामुयल हेतुदेति रुचिरा प्रामादिकाभ्यपू देमाचार्यसमुद्भवस्तयनभूरर्थः समर्थः सखा । तेषां दुर्नयदस्युसम्भवभयाऽस्पृष्टात्मनां संभवस्यायासेन विना जिनागमपुरप्राप्तिः शिवश्रीप्रदा ॥ १ ॥ धातुर्विध्यमहोदधेर्म गवतः श्रीमसूरेनिं गम्भीरार्थविलोकने यदभवद् दृष्टिः प्रकृष्टा मम । द्राघीयः समयादुराग्रह पराभूतप्रभूतावमं, सम्बूनं गुरुपादणुकणिकासि जनस्यॉर्जितम् ॥ २ ॥ अन्यान्यशास्त्रतरुसङ्गतचित्तहारि, पुष्पोपमेयकतिनिचितप्रमेयैः ।
डब्धां मयाऽन्तिम जिनस्तुतिवृत्तिमेनां, मालामाल हृदये वहन्तु ॥ ३ ॥ प्रमाणसिद्धान्तविरुद्धमंत्र
( ८५६ ) अभिधानराजेन्द्रः ।
यत्किञ्चिदुकं मतिमान्यशेषात् । मात्सर्यमुत्सार्य तदार्यचित्ताः, प्रसादमाधाय विशोधयन्तु ॥ ४ ॥ उयमेव सुधाभुजां गुरुरिति त्रैलोक्यविस्तारिणो, यत्रेयं प्रतिभाभरादनुमितिर्निर्दम्भमुज्जृम्भते । कि वामी विबुधाः सुघेति वचनोद्वारं वदी मुदा, शंसन्तः प्रथयन्ति तामतित्तमां संवादमेदस्विनीम् ॥ ५ ॥ नागेन्द्रगोविन्दबतो अलङ्कारकी स्तुनाः ।
से विश्ववन्द्या नन्द्यासु - रुदयप्रभसूरयः ॥ ६ ॥ युग्मम् । श्रीमणिरभिरकारितमदिनमणिभिः । वृत्तिरियं मनुरविमित- शाकाब्दे दीपमहसि शनौ ॥७॥ श्रीजिनप्रभसूरी, साहाय्यासीरमा ।
॥ ८ ॥
तास सतां वृतिः विभ्रा किल नि तद्दधस्तुतिवृत्तिनिर्मितिमा क्रिया विस्तृता । दूषणे निजगिरा तथार्थये सजनान तस्यास्तस्वमकृत्रिमं बहुमतिः साऽस्त्यत्र सम्यग् यतः॥६॥" स्था० ।
सिवायमुद्दानइभेइ - स्याद्वादमुद्रानतिभेदिन्- त्रि० | म्याद्वा
Jain Education International
•
सिया
द: अनेकान्तवादनित्यानित्याद्यनेकधर्मशव लेकवयभ्युप गम इति यावत् । तस्य मुद्रा - मर्यादा तां नाऽतिभिनत्तिनातिक्रामति स्याद्वादमुद्रानतिभेदी । अनेकान्तवादमर्या व्यवस्था तथा शब्दे प्रथमभागे ४२३ पृष्ठ विस्तरां गतः । ) सियवायरयणागर- स्याद्वादरत्नाकर - पुं० | देवसूरिभिर्विरचिते प्रमाणनयतस्वालोकालङ्कारटीकाग्रन्थे, रत्ना० । "वर्धमानः स्वात् ली।
1
यूटीवी
पराभूतिः ।
पेर या दिगम्बरस्यापि प्रत्यक्षं विबुधानां जयस्तु ते देवसूरयो नव्याः ॥ २ ॥ स्वाद्वादमुद्रामयभित्
मालीम जिनेश्वराणाम्। सन्यायमागांनुगतस्य वस्
सा श्रीस्तदन्यस्य पुनः स दण्डः ॥ ३ ॥ " इदमोदीषो ऽर्था चुाक्षरक्षीरनिरन्तरे तत इस दृश्यमानस्याद्वादमहामुद्रा मुद्रितापस तरङ्गभङ्गिसङ्गसौभाग्यभाजने, अतुलफलभरभ्राजिष्णुभूविद्यागमाऽभिरामातुरच्छेदसम्म हाइलासकानननिकुञ्ज, निरुपममनीषामहायान पात्र व्यापारपरायणपुरुषप्राप्यमाणाप्राप्तपूर्व रत्नविशेषे, कचन वचनरचनाऽनवद्यगद्यपरपालालजटिले कवन सुकुमारकान्तालोकनीयाश्लोकी कमी लिकप्रकरकरति कचिदनेकान्तवादक पिताको ज्ञासितोदाम दूषणादिव्यमायांकतीर्थिकनकचक्रवाले, कविताशेषदोषानुमा
9
"
नाभिधानाद्वर्तमानासमानपाडीनपुराउछोटो
तुदर्शीकर क्षेत्रायमानमाडचमत्का रेका तीर्थकथग्रन्थिसाधसमर्थक दर्शनस्थापिता स्थिती पायमानवमान ज्वलन्मणिन्द्र सह दसैद्धान्तिकता कियेयाकरणकविवर्तिसुविदितसु गृहीतनामधेयास्मद्गुरुदेव सुरभिर्विरचिते स्वाद्वार नाकरे न खलु कतिपयमा पातीर्थम जानम्। पाठीना अभीवराश्व वे प्रभविष्णुः इत्यतस्तेषामवतारप्रवेष्टुं दर्शनं कर्तुमनुरूपम् तब संक्षेपतः शास्त्रशरीरपरामर्शमन्तरेण नोपपद्यते। सोऽपि समासतः सूत्राभिधेयावधारणं दिनान इति प्रमाणनयतश्वालोकाव्यं तत्पार्थमाकाशनपरा रत्नाकरावतारिकानाम्नी लघीयसी टीका प्रक टीक्रियते । तत्र चेह यत्र क्वचिदपि प्रयर्तमानस्य पुरुषस्वानिमानिनोऽनेकप्रकारत गुगोपदर्शनादिसंस्का रस्याद्वाय स्मृतिकोटिपी कनीया भवन्त्युपकारिः अपकारिणश्च विशेषता ये पत्र तदभिमततश्वाधार नारिराधथिषिताः तदोषापान पराचिकीविताश्व इयेऽपि वामी - परापरमेदात् बाह्यान्तरक्रमेाच] इत्यस्मिन् प्रमाणनयतस्व कृतास्तत्र भवस्तस्तेषां प्रागेव स्मृत चिकीर्तत् । रत्ना० १ परि० ।
सिया स्वात्अ० श्रशृङ्कायाम् आशङ्का नाम विभाषा, स्यादिति कोऽर्थः कदाचित् कदाचित भाव्य०९४०
For Private & Personal Use Only
"
www.jainelibrary.org