________________
सिपणाम
सिरसाम-सितनामन्न० नाव
सितंवति कर्म० १ कर्म० ।
,
ततः
सियवत्थ - सितवस्त्र- न० शुक्लवाससि पञ्चा० २ विव० । सिवाय स्याद्वाद पुं० स्वादित्यव्ययाची स्याद्वादः। अनेकान्तवादे निम्यानित्यायने थर्म स्युपगमे, स्था० । उस० । “स्यादस्तीत्यादिको वादः स्याद्वा द इति गीत नयी नावादिनी॥३॥
1
-
(x) अभिधानराजेन्द्रः ।
शरीरं
त्यस
1
द्रव्या० ७
स्याद्वादः परमेश्वरैः॥४॥ उत्त० १ ० जिनागमे, अध्या० | अनु० । ( श्रत्र यद्वक्लव्यं तद्' अगंतवाय 'शब्दे प्रथमभागे ४२३ पृष्ठ उक्क्रम् । )
"
यस्तु यवादान्तरनिरपेक्षता स्वाभिप्रेतेनैव धर्मेणायधारणपूर्वकं वस्तु परिच्छेतुमभिप्रैति स नयः, वस्त्वेकदेशपरिग्राहकत्वान्नय इत्युच्यते स च नियमान्मिथ्यादृष्टिरेव यथास्थितार्थवस्तुपरकत्तपत्रस ये नया मिन्दायाइग " इति यत एव च नयवादो मिथ्यावादस्तत एव च जिनप्रवचनतस्ववेदिनो मिथ्यावासर्वमपि स्पारकारपुरस्सरं भाषते म मतु अनुविपि स्यात्कारविरहिनम् पद्यपि च लोकव्यवहारपथमवतन सर्पदा साक्षात्स्यात् प्रति प्रयुक्तेऽपि सामर्थ्यात्स्याच्छन्दो द्रष्टव्यः प्रयोजकस्य कुशलन्यात्, उक्तं च – “श्रप्रयुक्तोऽपि सर्वत्र, स्यात्कारोऽर्थात् प्रतीयते विधी निषेधः अब अन्यत्रापि इति अनुवादाविदेशादिवाक्येषु । नतु यदि सर्वत्र स्वात्पप्रयोगात मुलारणविधिः परस्परमेतयोर्विरोधात्, तथा हि-अवधारणमम्यनिषधपस्थात्पप्रयोगस्तु अम्पसंग्रहणशील इति त
॥"
•
Jain Education International
स्वात्पद
सम्यक वस्तुतस्याज्ञानात् स्वहिव चितवनुयायी धर्मान्तरसेम वलः अयधारणविधिस्तु तत्तदा शङ्कितान्ययोगव्यवच्छेदादिफलः, तथाहि ज्ञानदर्शनः कि जीया भवति । किवा नेत्याशङ्कायां प्रयुज्यते स्याज्जीय एप अत्र जीवशब्देन निबन्धनं जीवशब्दवाच्यत्यमभिते चकारेण यदाङ्कितं परेणाजीवशब्दवाच्यत्वं तस्य निषेधः, योगा शानदर्शनसुखादिरूपा साधारणणा स्वत्वा संख्यात प्रदेशसूक्ष्मत्वलक्षणा धमाधम काशस्तिकाय पुद्गलैः साधारणाः च सत्यमेत्यधर्मादयः सर्वे पदार्थैः साधारणास्ते सर्वेऽपि प्रतीयन्ते । यदा तु ज्ञान दर्शनादिलक्षणो जीवः किं वाऽन्यलक्षण इत्याशङ्का तदैवमधारणविधिः स्यात् ज्ञानादिलक्षण एव जीवः अत्र जीवशदेन जीवाध्यतामा प्रतीयते ज्ञानादिना एवंत्य म्यलक्षणव्युदासः । स्यात्पदप्रयोगातु साधारणाऽसाधारणधर्मपरिग्रहः । यदा तु जगति जीवोऽस्ति, किंवा नेत्यसम्भबाशङ्का धारण स्पादस्य जीवः अत्रापि जीवब्दप्रयोगाज्जीवशब्दवाच्यताधिगतिः स्थात्पदप्रयोगाद् साधारणा साधारणधर्मपरिग्रहः अस्त्येवेत्यवधाराशङ्काव्यवच्छेदः एवमन्यत्रापि साक्षाद्गम्यमानतया स्यात्पदप्रयोगपुरःसरं यथायोगमवधारणविधिः सम्यक् प्रवचनार्थ जानानेन प्रयोकम्पा अवधारणाभावे तु जीवाजीवादि
सिवाय
,
वस्तुतस्यव्यवस्थाषिङ्गः तथाहि यद्यन्यव्यवच्छेदेन शामदर्शनोपयोग लक्षणी जीव एवेति नावधार्यते तर्हि - जीवोऽपि तलक्षणः स्वादिति जीवा
पः । तथा यदि ज्ञानदर्शनोपयोगलक्षण एव जीव इत्यन्ययोatreछेदो नाभ्युपगम्यते ततोऽन्यत् किमप्यजीवानुगतमजीचसाधारणं वा तथा लक्षणमाशङ्कयेत तथापि जीवतरविभाग परिक्षामानाथः ततो यथा सम्यादित्यमिता सर्वत्र स्यादयोगः खान्मनुमीयते तथा यथायोगमवधारणविधिरपि, अन्यथा यथावस्थित वस्तुतत्वप्रतिपरवनुपपत्तेः नयायधारणविधिरपि सिद्धान्तेनानुमत इति
पं तत्र तत्र प्रदेश नेशो ऽवधारविधिदर्शनात् नया हि " किमयं भंते! कालो त्ति पश्चद गोयमा ! जीवा सेय अजया "स्वानायुक्रम्" इस लो स दुपडोयारं तं जहा - जीवा बेव, श्रजीवा चेत्र तहा जद्द व मोक्खफला आणा श्राराहिया जिगिदाणमि"त्यांदि या चावधारणी भाषा प्रवचने निषिध्यते सा कचित् तथारूपवस्तुनश्वयाभावात् कविदेकान्तप्रतिपादिका वा [न] सम्पास्थितवस्तुस्वनिर्णये स्थात्पदप्रयोगावस्थायामिति । दैगम्बरी स्वियं प्रमाणनयभाषा सम्पूर्णवस्तुकथनं प्रमाणवाक्यं यथा स्याजीवः स्याद्धर्मास्तिकाय इत्या दि । वस्त्वेकदेशकथनं नयवादः, तत्र यो नाम नया नयान्त रसापेक्षः स नय इति वा सुनय इति वा प्रोच्यते (आ० म०) नपचिन्तायापि च ते दिगम्बराः स्थास्पदप्रयोगमिच्छन्ति । तथा चाकलङ्क एव प्राह-नयोऽपि तथैव सम्यगेकान्तंवियः स्यादिति । अत्र टीकाकारेण व्याख्या कृता- नयोऽपि नयप्रतिपादकमपि वाक्ये, न केवलं प्रमाणप ब्दार्थः तथैव स्यात्पदप्रयोगप्रकारेणैव सम्यगेकान्तविषयः स्यात्, यथा स्यादस्त्येव जीव इति, स्यात्पदप्रयोगाभावेतु मिथ्यैकान्तगोचरतया दुर्नय एव स्थादिनि, तदेतदयुक्रम् प्रमाणनयविभागाभावः तथादि स्थाजीत फिल प्रमाणवाक्यं स्वादस्त्येव जीव इति नयवाक्यम् । एतच्च द्वयमपि लघयस्तयाऽलङ्कारे साक्षादकलङ्केनेदमुदाहृतम् अत्र बोलपत्रापि विशेषः तथाहि स्वात् जीव एवेत्य जीयशवंदन प्रावधारयन्धिना जीवाध्यता प्रतिपत्तिः,
अस्तीत्यननाद्भुताकारशब्दप्रयोगाददाताप्रति
षेधः स्याच्छब्दप्रयोगतः श्रसाधारणसाधारणधर्माक्षेपः । स्यादस्त्येव जीव इत्यत्र जीवशब्देन जीवशब्दवाच्यताप्रतिपतिरस्तीत्यनेनानविज्ञास्तित्वाय गतिः कारयोगसु यदाशङ्कितं सकलेऽपि जगति जीवस्य नास्तित्वं तद्वयवस्वापयोगसाधारणधार धर्मप्रतिपतिरित्युभयत्राण्यविशेष एव । तथा व-सिद्धव्याख्याता म्यापविचारविनी स्वारस्येव जीव इति प्रमाणवाकयमुवन्यस्तवान् तथा च ततो ग्रन्थः यदा तु प्रमाणव्यापारम विकले परामृश्य प्रतिपातिपदे श्रीनगुणप्रधानभावाशेषधर्मसूचक कथादविभूषितया साधारणया च वाचा स्यादस्त्येव जीव इत्यादिकया, अतोऽयं स्वचिताभ्यन्तरीभूतानन्तधर्मकस्य वाचादुपन्यस्तजीयापियां प्रधानम वस्यावधारणव्यवस्यि वस्तुनः सम्
66
"
For Private & Personal Use Only
www.jainelibrary.org