________________
सिप्पसिद्ध
२२ ॥
अपाहरत्प्रतिदिनं कोष्ठागाराक्षरेशितुः ॥ २० ॥ नियुक्तैः कथिते राशा - ऽऽनाय्य कोकासवर्धकिः । रथकारपदे चक्रे, पूज्याः कुत्र गुणा न वा ॥ २१ ॥ के कालेन गरुडो नृपतेः कृते । यः कीलिकाप्रयोगेण उपोगामी सजीव अथ राजा सराशीकः, कोकासेन समं सदा । व्योम्ना गरुडमारूढः सर्वा संचरते महीम् ॥ २३ ॥ मारयिष्याम्यहं युष्मान् व्योम्नागत्य वदनिति । भापयित्वा परान्सर्वान्, भूपतीन् करदान् व्यधात् ॥ २४ ॥ तां देवीमपराः प्राहु- रेप कीलिकया कया ।
"
( ake ) श्रभिश्वानराजेन्द्रः ।
गरुत्मान् चलते ब्रूहि, साऽऽर्जवादाख्यदेतया ॥ २५ ॥ या 55 ही विनीलिकाम् । तथैवागान्नृपस्तेन, चाहितस्तु न सोऽचलत् ॥ २६ ॥ अयोदामं लक्ष्यों महायाताभिघातः ।
३२ ॥
कलिङ्गेषु तडागान्ते, भङ्गपक्षः पपात सः ॥ २७ ॥ तस्य सङ्घटनाद्देतो- र्वास्याद्यानेतुमुत्सुकः । कोकास नगरेऽयासी - तत्रान्यो रथकृता ॥ २८ ॥ काष्ठकर्मालये राशी, रथं कुर्व्वन्समस्ति सः । तेनैकं निर्मितं चक्र-मन्यदस्त्य निर्मितम् ॥ २६ ॥ कोकासनार्थि राख, तज्ञोपकरणानि खः । सोऽभ्यधादर्पयिष्यामि, गृहादानीय तान्यहम् ॥ ३० ॥ इतो मैतानि लभ्यगृहे । कोकासेना निष्पन्नं, तचक्रं घटितं क्षणात् ॥ ३१ ॥ प्रक्षिप्तं याति वेगेन, स्खलितेऽपि पतेन्न तत् । किंतु पायाति स्थल र श्रागतः सोऽथ तचक्रं दृष्ट्रा गत्वा सपथपि । राम्रो विज्ञापयामास पथा कोकास आयी १३ ॥ यद्बलात्काकजङ्गेन, नृपाः सर्वे वशीकृताः । धृतोऽसौ ताडनाचाय-द्धृतो राजाऽथ सप्रियः ॥ ३४ ॥ दण्डिताः स्मो वयमिति तयोर्भक्तं निवारितम् । नागरैरयशोभीतैः काकपिराडी चर्तिता ॥ २५ ॥ कोकासं च स राजोत्रे, प्रासादं शत भूमिकम् । मम पुत्रशतस्य त्वं कुरु मध्ये च मत्कृते ॥ ३६ ॥ पधादापयिष्यामि, राजकं सर्वमप्यम् । कोकासो ज्ञापयामास, काजकृतमूरुहम् ॥ ३७ ॥ सपुत्रं संहरिष्यामि नृपमेतं दिने मुके । श्रमन्तव्यं त्वयाऽवश्य - मंत्र तद्दिवसोपरि ॥ ३८ ॥ कृत्वा प्रासाद कोकासो, नृपमारुह्य सात्मजम् । संजड़े कीलिकापातात् संकृत्य जयात् ॥ ३८ ॥ काकजङ्घतनूजेन तत्र तत्कालमीयुषा ।
,
नगर जगृहेऽमोचि, पिता माता च वर्द्धकिः ॥ ४० ॥ विधायाथ महोत्साहं, सर्वेऽपि स्वपुरं ययुः । शिल्पसिद्ध इति ख्याति प्राप कोकास४१ आ० क० १ अ० ।
सिप्पं- देशी - पलाले दे० ना० २० गाथा । सिप्पा शिप्रा स्त्री० खनामख्यातायामुञ्जयिन्यां महानचा
म् आ० म०१ श्र० । श्र० क० ।
"
Jain Education International
मिथकमा
कर्म तेन जीवति जीविकां कल्पयतीत्यर्थः । शियोषजीविनि स्था० ५ ठा० १ ४० प्रा० । सिप्पायरिय- शिल्पाचार्य पुं० । तुन्नकादिषु शिल्पिषु प्रज्ञा० १ पद । ( 'आयरिय' शब्दे द्वितीयभागे ३०३ पृष्ठे गलमेतत् ।) सिप्पि -शिल्पिन्- पुं० | चित्रकारसूत्रधारलोहकारस्वर्णकारस्थपतिप्रभृतिषु, उत० १५ अ० । श्री० । रा० । हा० । शुक्ति- स्त्री० । दीन्द्रियजीवविशेषे, प्रशा० १ पद "सिष्पिषु' डगसठाणसंठिय" उपा० २ श्र० । सिप्पिय-शिल्पिन - न० विशेषे प्रा० १ पद सिप्पिसंपुट- शुक्रिसंपुट त्रिसंपुटपाक्षु, प्र०१ पद श्र० । नि० चू० । जी० । सिप्पोस शिषगत भि० शिल्पं किया कौशल तः प्राप्तः । रा० शिपसमयले नियोग अनुभ सिप्पोवदेसमइ - शिल्पोपदेशमति--स्त्री० । श्राचार्यस्य शिपोपदेशानुरुपदेशा जायमानायां बुडी, श्री० । सिफा- शिफा "फो मही" ॥ ८१०२३६॥ इति फ
9
भहौ । सिफता । सिभा । वृक्षाणां जटाकारे मूले, प्रा० १ पात्र । सिमिय- स्वप्न पु०।" मनीष ति वस्य मो वा । सिमिणो । सिविणो । स्वापात्रस्थायाम्, प्रा० मिम्मि देशीभूत वर्ग ४० गाथा । सिम्बाडी - देशी - नासिकानादे, दे० ना०८ वर्ग २६ गाथा । सिम्बोरं - देशी - पलाले, दे० ना०८ वर्ग २८ गाथा | सिम्भ-- श्लेष्मन् पुं० । “ सर्वत्र लबरामचन्द्रे" ॥८२॥७६॥ इति ललुक । हस्वः संयोगे दीर्घस्य ॥ १८४॥ इत्येकारस्येकारः । "शषोः सः ॥ | १ | २६०॥ इति शस्य सः। "पक्ष्म-श्म-मस्म ह्मां म्हः ॥ ८ ॥ २७४ ॥ इति काचित्कत्वादत्र म्भः । शिम्भो । कफे, प्रा० । अपभ्रंशे तु पक्ष्म-श्मति महादेशे “अम्भो वा" प्रा० ० १ पाद इति म्हेत्यस्य स्थाने मकाराकान्तो
66
--
भकारः । प्रा० ।
4
-9
सिय-शित ०ि यतिलेखिते रा० बजे परिप्रारम्भेध्यासने, सूत्र० १ ० १ ० ४ उ० । विशे० । स्था० । पुत्रकलत्रादिभिर्वद्धे , श्राचा० । सूत्र० । भ० । ('कमलेसियमा इति सिद्ध शब्दे सिता उक्ताः । ) चामरे, दश० ४ श्र० । श्राचा० । सूत्र० । सित-त्रि० । शुक्रे, चं० प्र० १८ पाहु० । सूत्र० । संथा । प्राचा० सितच 'थिम' बन्धने इति वचनात् खितपट्टे, प्रश्न० ३ श्र० द्वार । आ० म० प्रा० ६० । स० । धित जि० सम्बद्धे सू० १ ० १ ० २४० ि
"
-
सिप्पाजीव- शिल्पाजीव- पुं० शिल्पं सूर्यमादि साचार्य या सियकमल- सितकमल न०
स० ३३ सम० ।
स्यात् - अव्य०। प्रशंसास्तित्वविवादविचारणाने कान्तसंशयप्रश्नादिषु प्रज्ञा०५ पत्र । अनेकान्तद्योतने, स्या० भ० रा० सियंवर-श्वेताम्बर पुं० तेने आय० ६ ० सियंबुज श्वेताम्बुज १०
"
पुण्डरीके ०म० अ०
पुराडरीके, औ० ।
"
"
For Private & Personal Use Only
1
www.jainelibrary.org