________________
(४७) सिया अभिधानराजेन्द्रः।
सिरि उत्त। दश अवधारणे, निचू०१ उ०। भवत्यर्थे, श्राश- सिरि-श्री-खो। "ई-श्री-ही-कृत्स्न-फ्रिया-दिष्ट्यादिधिकाया भजनायां वा । तत्र भवत्यर्थे सुसिद्धः.आशङ्कायां यथा त्"८२१०४॥ इनि संयक्तव्यञ्जनात्पूर्व इकारः।"दब्यस्थ उ भावत्थउ, दब्वत्थउ बहुगुण त्ति बुद्धि सिया" भ- दम्याम् ,ज्ञा०१ श्रु०१०। उपा० । द्वा०। सम्पदिका०१ जनायां यथा-"सिय तिभागे सिय तिभागनिमागे" इत्यादि।
शृ. ६ अ०। शोभायाम् , ज्ञा० १ श्रु० १ अ०। कल्प। नि। १०१ उ०२ प्रका
जम्बूद्वीपे पाहदाधिष्ठातृदेव्याम् , स्था० ६ ठा० ३ उ०। श्रसिता-स्त्रीलामृद्विकादीनां संग्रहे, प्राचा०१ श्रु०२०५उ०।
म्तरञ्जिकानगरीराजे, यत्र त्रैराशिकनवाचार्यस्य रोहगुप्तस्य सियाणकरण-श्मशानकरण-न० । श्मशानस्थापनायोग्य
परिवाजन सह शास्त्रार्थोऽभवत्। विशे । सौधर्मकरूपे प्रत्युपेक्ष, वृ०१ उ०२ प्रक०।
स्वनामख्याते विमाने, तहव्याञ्च। नि० । सियाल-शृगाल-पुंग गोमायौ, प्रशा० ११ पद । वृ० । जम्बुके,
एवं खलु जंबू तेणं कालणं तेणं समएणं रायप्रश्न.१ अधद्वार । वृ० । गाला वै एप जायते यस्सप-! रीवा दहा। प्रा०म०१०। नरकपालक्लिविते जम्बक.
। गिहे नगरे गुणमिलए चइए सेणिए राया सामी समोसूत्र० १७०५ अ०२ उ०। प्रक्षा।
' सह परिसा निग्गया। तेषं कालणं ते समपणं सिरिसियालखाइता-शृगालखादिता-स्त्री०। शृगालस्तुभ्यम्वृत्यो- ती मोकाश
देवी मोहम्मे कप्वे सिस्विडिसए विमाणे सभाए मुहम्मापात्तस्थाच्यान्यस्थानमक्षणेन वा खादिता तत्स्वभावो वति ।। एमिरंमि सीहासणंसि चउहि सामाणियसाहस्सेहि चउप्रवक्याभेदे, स्था०४ ठा०४ उ० । सियालता-शृगालता-स्त्री० । दीनवृत्तौ , स्था०४ ठा०३ उ।
हिं महत्तरियाहिं सपरिवाराहिं जहा बहुपुत्तिया • जॉब सियाली-भृगाली-स्त्री० । शृगालभार्यायाम् , प्रज्ञा० ६ पद २
नविहि उवदंसित्ता पडिगता, नवरं दारियाओ नस्थि द्वार।
फुधभवपुच्छा, एवं खलु जंबू ! तेणं कालणं तेणं समसिर-मुज-धा० । सधी, “सजोरः" ॥८।४।२२६ ॥ इत्य- एणं रायगिहे नयरे गुणमिलए चइए जियससू राया। तस्य रः । सिरह । सृजति । प्रा०४पाद ।
तत्थ ण रायगिहे नगरे सुदंसणो नाम गाहावई परिशिरस-न। उत्तमाते, तं। सूत्र। दशा औ०। "श्नमदाम
वसति, अड्ड० । तस्स णं सुदंमणस्म गाहावइस्म पिशिरोनमः"।८.१।३।इत्यत्र शिरःपर्युदासात् शिरसः पुस्त्वं न।
या नाम भारिया होत्था सुमाला । तस्स णं सुदंसणस्स प्रा०। उपचाराच्छिरोबन्धने,औ०। मस्तके,"सिग्णमियकरयः । लेजलि" शिरसि-मस्तके नमितो निवेसितः करतलयोहस्त
गाहावइस्स धूया पियाए गाहावतिणीए अत्तिया भूया योग्खलिईस्तविन्यासविशेषो यत्र करणे तत्तथा कर्तव्यमित्ये नामंदारिया होत्था वुड्डा वुडकुमारी जुन्ना जुन्नकुमारी पतात्क्रयाविशेषणमिदमिति । पश्चा० ४ विव० । " सीस सिरं डितपुतत्थणीवरपरिवज्जिया यावि होत्था। तेणं कालणं उत्तमंग च" पाइ० ना० १११ गाथा।
तेणं समएणं पासे अरहा पुरिमादाणीए० जाव नवरयसिरपरिरय-शिरपरिरय-पुं०। करभ्रमणाभिमन्त्रणे , पं-व०
णीए वामा सो चेव समोमरणं परिसा निग्गया। तते द्वार। सिरपाल-शिरस्थाल--पुं०। विंगउल्लीदेशीयविगलनगरराज , णं मा धृया दारिया इमीसे कहाए लट्ठा सामाणी हती०५१ कल्प । ('अंतरिक्स्वासणाह ' शब्दे प्रथमभागे | द्रुतुट्ठ जणव अम्मापियरो तेणेव उवागच्छह उवागन्छि६ पृष्ठे कथा ।)
ता एवं वदामी एवं खलु अम्मताओ पासे अरहा पुरिसासिरमुंड-शिरोमुण्ड-पुं० शिरसा मुण्डे,स्था० १० ठा०३ उ०।
दाणीए पुवाणुपुब्बि चरमाणे. जाव देवगणपडिबुडे वि सिरय-शिरोज-पुं० । मस्तककेश , प्रशा०१ पद ।
हरति, तं इच्छामो णं अम्मयाओ तुम्भेहिं अब्भणुना-- मिररुह-शिरोरुह-पुं० । केशे, प्रज्ञा० १ पद ।
या समाणी पासस्स अरहो पुरिसादाणीयस्स पादसिरवेयणा-शिरोवेदना-स्त्री० । “नोद्वाऽन्यान्य-प्रकाष्ठा
वंदिया गमिनए । अहासुहं दवाणुप्पिया ! मा पडिबंधंतोद्यशिरोवेदना-मनोहर-सरोरुहे नोश्च वः"। ८।१।१५६। एषु
करेह । तते णं सा भूया दारिया न्हायाजाव सरीरा चेडीश्रोत्वं वा भवति । तत्सन्नियोगे च यथासम्भवं ककारतकारयाऽऽदेशःसिरवियणा । सिरोवेयणा। शिरःपीडायाम,प्रा०
चकवालपरिकिन्ना साओ मिहाा पडिनिक्खमति पडिमिरसंभया-श्रीसम्भृता-स्त्री० । पक्षस्य षष्ठयां रात्री, ज्यो०४ निक्खमित्ता जेणेव बाहिरिया उबट्ठाणसाला तेणेव उवापाहु।
गच्छइ उवागच्छित्ता धम्मियं जाणप्पवरंदुरूढा । तते ण सा सिरसावत्त-शिरसा(स्या)वर्न-पुंगा शिरसाश्रावन श्रानिग..
भृया दारिया निययपरिवारपरिवुडा रायगिहं नगरं मझ वर्तन परिभ्रमण यस्याऽसौ। सप्तम्यलोपाच्छिरस्यावनः। भ०
मज्झेणं निग्गच्छतिता जणव गुणमिलए चइए तेणेव उ२ श० उ० । शिर्गस मस्तके श्रावतः प्रदक्षिणभ्रमग यस्वति । कृतिकर्मणि क्रियमाणे श्रावृत्ते ऽञ्जली, कर्म०१ कर्म
वागच्छह उवागच्छित्ता छनादीए तित्थकरातिमए पामति जी। औ० । रा॥
पासिसा धम्मियाओ जाणपवगा पचीसभिति० २ ता मिरा-शिस-बी । धमन्याम , जी०.१ प्रति० । ०। चेडी चकमाल परिकिन्ना जेणत्र पास अरहा पूरिमादमारिए -
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org