________________
(८५२) सिद्धि अभिधानराजेन्द्रः।
सिद्धि यति, मनःस्थैर्यसिद्धेः । तदुक्तम्-“कूर्मनाड्यां स्थैर्यमिति" याकाशयोः संबन्धसंयमालधुतूलसमापत्तेरा (श्चा ) काश(३-३१) । मूर्घज्योतिर्नाम-गृहाभ्यन्तरस्य मणेः प्रसर- गमनम्" (३-४२)। (द्वा०) (पूर्वार्धव्याख्या ' महाधिती प्रमेव कुम्भिकादौ प्रदेश. हृदयस्थ एवं सात्त्विकः प्र- देहा' शब्द षष्ठभागे गता।। काशो ब्रह्मरन्धे संपिरिडतत्वं-भजन नत्र संयमाञ्च सिद्धा- स्थूलादिसंयमाद्भूत--जयोऽस्मादणिमादिकम् । नां दर्शनं प्रकीर्तितम् । द्यावापृथिव्योरन्तरालयतिनो ये दिव्यपुरुषास्तानेतद्वान् पश्यति, तैश्चायं संभाष्यत इति भा
कायसंपच्च तद्धर्मा-नभिघातश्च जायते ॥१५॥ वः। तदुक्तम्-"मूर्धज्योतिषि सिद्धदर्शनम्" (३-३२)॥६॥
स्थूलादीति स्थूलादीनि स्थूलस्वरूपसूक्ष्मान्वयार्थवत्यानि
पञ्चानां भूतानामवस्थाविशेषरूपाणि । तत्र भूतानां परिप्रातिभात सर्वतः संवि-चेतसो हृदये तथा।
दृश्यमानं विशिष्टाकारवत्त्वं स्थूल रूप-स्वरूप च पृथिव्यास्वार्थे संयमतः पुंसि, भिन्ने भोगात्परार्थकात् ॥१०॥ दीनां कार्कश्यनेहोष्णताप्रेरणावकाशदानलक्षणं सूक्ष्म च प्रातिभादिति-निमित्तानपक्ष मनोमात्रजन्यम् अविसंवाद- यथाकम भूतानां कारणत्वेन व्यवस्थितानि गन्धादितम्माकं झगित्युत्पद्यमानं ज्ञान प्रतिभा । तत्र संयमे क्रियमाण त्राणि । अन्वया गुणाः प्रकाशप्रवृत्तिस्थितिरूपतया सर्वयदुत्पद्यते शानं विवेकख्यातः पूर्वभावि तारकमुदेष्यति , योपलभ्यमानाः । अर्थघत्त्वं च तेष्वेव गुगषु भोगापवर्गसंसवितरीव पूर्वप्रभा, ततः सर्वतः संविद्भवति । संयमा- पादनशक्तिरूपम् । तेषु क्रमेण प्रत्यवस्थं संयमाद्भूतजयो भनरानपेक्षः सर्व जानातीत्यर्थः । "प्रातिभावा सर्वम्" यति । कृतैतत्संयमस्य संकल्पानुविधायिन्यो बरसानुसारि(३-३३) इत्युक्तः । तथा दये-शरीरप्रदेशविशेषेऽधोमु- एय इय गाधो भूतप्रकृतयो भवन्तीत्यर्थः । तदुक्रम्-" स्थूखस्वल्पपुण्डरीकाकारे संयमात् बत्मः सेवित्-खपरचित्त- लस्वरूपसदमाघयार्थवस्यसंयमाद्भूतजयः" इति (३-४४) पतवासनारागाविज्ञानं भवति । तदुक्तम्-"दये चित्तसंधि- अस्माद्तजयात् अणिमादिकं भवति । अणिमा, गरिमा , त्" (३-३४) । परार्थकात् सत्त्वस्य स्थार्थनरपेक्ष्येण स्थभि- लघिमा, महिमा, प्राकाम्यम् 'ईशवं. वशित्वं. यत्रकामावअपुरुषार्थकाद्रोगात् सत्वपुरुषाभेदाध्यवसायलक्षणात् स-1 सायित्वं चेत्यणिमादिकम् । तत्राणिमा-परमाणुरूपतापत्तिः, यस्यैव सुख दुखकर्तृत्वाभिमानादिने स्वार्थे स्वरूपमा- गरिमा-यजयगुरुत्यप्राप्तिः लघिमा-तूलपिण्डवल्लघुत्बप्राप्तिः, पालम्बने परित्यक्ताहंकारे सत्त्व विच्छायासंकान्तौ पुसि
महिमा-महत्वप्राप्तिः अङ्गल्यग्रेण चन्द्रादिस्पर्शनयोग्यता । संविद्भवति । एवंभूतं स्वालम्बनशानं सस्वनिष्ठं पुरुषो जा
प्राकाम्यम्-इच्छानभियानः शरीरान्तःकरण योशियम-सनाति, न पुनः पुरुषां जाता ज्ञानस्य विषयभावमापत, शेय
चंत्र प्रभविष्णुता । वशित्वम्-यतः सर्याएयेव भूतानि पचन रखापतेः । ज्ञातवेययोश्चात्यन्तविरोधादिति भावः । तदुक्नम्।
नातिकामग्ति । यत्रकामावसायित्वम्-स्वाभिलषितस्य समा. "सस्वपुरुषयोरत्यन्तासंकीर्णयोःप्रत्ययाविशेषो भोगः परार्थः
प्तिपर्यन्तनयनम् । कायसंपच उत्तमरूपादिलक्षणा। "रूपला(र्थात् ) स्वार्थसंयमात् पुरुषज्ञानमिति।"(३-२५)१०। (द्वा०1)
वण्यबलवनसंहननत्वानि कायसंपत्" (३-४६) इत्युक्तः । समानस्य जयाद्धामा-दानस्यावाद्यसंगता।
तवानभिघातश्च तस्य कायस्य धर्मा रूपादयस्तेषामदिव्यं श्रोत्रं पुनः श्रोत्र-व्योम्नोः संबन्धसंयमात ॥१३॥
भिघातो-नाशस्तदभावश्च जायते न घस्य रूपमग्निदहति , ' समानस्येति-समानस्याग्निमावेष्टय व्यवस्थितस्य सामा
न वा मापः वयन्ति ,न या वायुः शोषपतीति । तदिदमुभाग्यस्य चायोर्जयात् संयमेन वीकारानिरायरणस्याग्ने
लम्-" ततोऽणिमादिप्रादुर्भावः कायसंपत्तधर्मानभिधासर्वगत्वात् धाम-तेजः तरणिप्रतापवदवभासमानमाविर्भ
तश्चेति " ( ३-४५) ॥ १५॥ (द्वा०।) पति,येन योगी ज्वलनिव प्रतिभाति । यदुकम्- समान- __ मनोजयो विकरण-भावश्च प्रकृतेर्जयः॥१६+॥ जयाज्ज्वलनः (म्)" (३-४०)। उदानस्य कृकाटिका- तत इन्द्रियजयान्मनाजवः-शरीरस्य मनोवदनुत्तमगतिला. देशादाशिरोवृत्तेर्जयादितरषां वायूनां निरोधादूर्ध्वगतिन्व- भः। धिकरणभाषम कायनरपेक्ष्येन्द्रियाणां वृत्तिलाभ: सिद्धः । ( द्वा० ) श्रोत्रं शब्दप्राहकमाइंकारिकमिन्द्रियं प्रकृतेः-प्रधामस्य जयः सर्ववशित्वलक्षणो भवति । तदुक्क्रम्ग्योम , शब्दतन्मात्रजमाकाशं , तयोः पुनः संबन्ध- "ततो मनाजचिन्वं विकरणभावः प्रधानजयश्च"(३ ४८)।१६॥ संयमाहेशदेशिभावसंबन्धसंयमाहिव्यं युगपत्सूक्ष्मव्यवहित- स्थितस्य सञ्चपुरुषा-न्यताख्यातौ च केवलम् । विप्रकृष्शब्दग्रहणसमर्थ श्रोत्रं भवति । तदुक्तम्-"श्रोत्रा
सार्वश्यं सर्वभावाना-मधिष्ठातृत्वमेव च ॥ १७ ॥ काशयोः संबन्धसंयमाद्दिव्यं श्रोत्रम्" (३-४१)॥१३॥
स्थितस्येति-केवल सस्वपुरुषयोरन्यताख्यानौ गुणकर्तृलघुतूलसमापच्या, कायव्योम्नोस्ततोऽम्बरे।
स्वाभिमानशिथिलीभावलक्षणायां शुद्धसात्त्विकपरिणामगतिमहाविदेहातः, प्रकाशावरणक्षयः ॥ १४ ॥
रूपायां स्थितस्य सावश्यं सर्वेषां शान्तोदिताव्यपदेश्यलविति-कायः- पाश्चभौतिक शरीरं , व्योम च प्रागुनं, त
धर्मत्वेन स्थितानां यथावद्विवेकजं मानलक्षण सर्वेषां योः । ततोऽवकाशदानसंबन्धसंयमात् । लघुनि तूले समा
भावानां गुणपरिणामानामधिष्ठातृत्वमेव च स्वामिवदोक
मणलक्षणं भवति । तदुनम-“सत्त्वपुरुषाम्यतःख्यातिमात्रस्य पत्या तम्मयीभावलक्षणया प्राप्ताभ्यन्तरलघुभावतयाऽम्बरप्राकाश गतिः स्यात् । उनसयमवान् प्रथमं यथारुचि जले
सर्वभावााधष्ठातृत्वं सर्वज्ञत्वं च" ( ३-४६) ॥१७॥ (द्वा०।) संचरन् क्रमेणोर्णनाभतन्तुजालेन संचरमाण आदित्यरश्मि
स्मृता सिद्धिर्विशोकेयं, तद्वैराग्याच्च योगिनः । भिश्च विहरन् यथेष्टमाकाशे गच्छतीत्यर्थः । तदुक्तम्- का- दोपवीजक्षये नूनं, कैवल्यमुपदर्शितम् ।। १८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org