________________
(५२) सिद्धि अभिधानराजेन्द्रः।
सिद्धिया (केवल' शब्द तृतीयमागे १६० पृष्ठे ऽस्य व्याख्या गता।) सिद्धिगई विगईणं, मुत्तिसुहं.सव्यसुक्खाणं ॥६॥" संथा। असङ्गश्चास्मयश्चैव, स्थितापनिमन्त्रणे ।
स्था० । पश्चभ्यां गतो, सूत्र०१ श्रु०६अ। बीजं पुनरनिष्टस्य, प्रसङ्ग स्यात्किलान्यथा ।। १६॥
सिद्धिगहनामधेज-सिद्धिगतिनामधेय-त्रिका सिद्धयन्ति-नि
छितार्था भवन्त्यस्यां प्राणिनः इति सिद्धिः-लोकान्तक्षेत्रलप्रसन्नश्चति-उपनिमन्त्रणे उक्तसमाधिस्थस्य देवैर्दिव्यत्री
क्षणा सैव गम्यमानत्याङ्गतिः सिदिधगतिरेव नामधेयं यस्य रसायनाद्युढिाकानन भोगनिमन्त्रण सङ्गश्चास्मयश्चैव स्थि
स तथा। सिद्धिगत्यास्ये,ध०२ अधिकाजी। ल०। कला। भी बीजम् । सङ्गकरणे पुनर्विषयप्रवृत्तिप्रसङ्गात् स्मयकरणच कृतकृत्यमात्मानं मन्यमानस्य समाधाबुसाहभङ्गात् । एत
सिद्धिगइपञ्जवसाय-सिद्धिगतिपर्यवसान-त्रिशमोक्षान्ते सि. वाह-अन्यथाऽसहास्मयाकरणे पुनः किलेति सत्येऽनिष्ठ--
विधगतिः पर्यवसान संसरणपर्यन्तो यस्य स सिद्धिगतिश्य प्रसाइति विवमुक्तम्-" स्थित्युपमिमन्त्रेण सरस्म
पर्यवसानः । जीवे, स्था० ५ ० ३ उ । याकरणे पुमरमिष्टप्रसङ्गादिति" (३-५१)॥१६॥ (द्वा०) सिद्धिगंडिया-सिद्धिगपिडका-स्त्री० सिद्धिस्वरूपप्रतिपादन तारकं सर्वविषयं, सर्वथा विषयाक्रमम् ।
परायां वाक्यपद्धती, औ० । भ० । शुद्धिसाम्येन कैवल्यं, ततः पुरुषसच्चयोः ।। २१ ॥
सिद्धिजम-सिद्धियम-पुं०चतुर्थयमे, द्वा० । “परार्थसाधिका भारमिति-तप विवेकशाम तारयत्यगाथारसंसारप
वेषा,सिविधा शुदधान्तरात्मनःचिम्स्यशहियोगम,चतुर्थी बांधयोगिनमित्यावर्धिक्या संशया तारकमुच्यते । तथा स
यम उच्यते । २८ ॥"EO १६ द्वा०। ('जम' श चतुर्थविषयं सर्वाणि तस्वानि महदादीनि विषयो यस्य तत्त
भागे १३६१ पृष्ठे व्याख्यातमिदम् ।) था। तथा सर्वथा सबैः प्रकारैः सूचमादिभेदैविषयो यस्य
सिद्धिजोग-सिद्धियोग-पुं० । महानयोगसाधनसिधे,मएक तमन्त्र तवक्रमं च निःशेषनानावस्थापरिणतत्वतः मा
। १०० थिकभावग्रहणे क्रमरहितं चेति कर्मधारयः । बास्य सिद्धिणगर-सिद्धिनगर-२० । मोक्षपुरे, जी० ११ अधिक। संशाविषयखभाया व्याख्याताः । तदुक्तम्-"तारकं सर्वधि-सिद्धिणाह-सिद्धिनाथ-पु० गमवाणखाार
सिद्धिणाह-सिद्धिनाथ-पुं०।निर्वाणखामिनि,हा० ३२भए। षयं सर्वथा (र्थि) विषयमक्रमं चेति (विवेकजंहानम्)" (३.
सिद्धिदय-सिदिदत--पुं० सिद्धिसमागमहेती, यो०बि०। ५४ ) । ततस्तस्मात् हानात् पुरुषसत्वयोः शुद्धिसाम्येन कैबल्यं भवति । तत्र पुरुषस्य शुद्धिरुपचरिता भोगाभायः ।
सिद्धिपडागा-सिद्धिपताका-खी। सिद्धिसुखहेतुत्वादारासस्यस्य तु सर्वथा कर्तृत्वाभिमाननिवृस्या स्वकारणेऽनुप्र
धनायाः पताकेय पताका , सिधिरेष पताका । मोक्षपता
कायाम् , संथा। घेश इति । तदिवमुक्तम्-"सस्वपुरुषयोः शुद्धिसाम्ये कैवल्यमिति" (३।५५) ॥२१॥
सिद्धिपत्त-सिद्धिप्राप्त-पुं० । मोक्षं गते, उत्त० १६७०। इत्थमम्यैरुपदर्शिते योगमाहात्म्ये उपपश्यनुपपस्यो
सिद्धिपत्तण-सिद्धिपत्तन-न । निर्वाणपुरे, आव०४०। दिशा प्रदर्शयनाह
सिद्धिपब्बय-सिद्धिपर्वत-पुं० । शत्रुञ्जयपर्वते,ती० ११ कल्प। यह सिद्धिषु यैचित्र्ये, बीजं कर्मक्षपादिकम् । सिद्धिपह--सिद्धिपथ-० । सिद्धानां सम्बन्धनीयेयमनन्तरं संयमचात्र सदस-प्रवृत्तिविनिवृत्तितः ।। २२॥ गतिरुता सैवेद्द सिद्धिगभिप्रेता,तस्या यः पन्थाः-शानदर्शनरहेति-इह प्रागुतग्रन्थे सिद्धिषु वैचित्र्ये कर्मक्षयादिकं बी- चारित्रलक्षणः स सिद्धिपथः। विशे० । पश्चमगतिरूपायाः जम् , तथा ज्ञाने तथा कानावरणक्षयोपशमादेवायविशेषे च सिद्धर्मार्ग, श्रा०म०१०। बीर्यान्तरायक्षयोपशमादेहेतुत्वात् । संयमश्चात्रालसिद्धिषु स- सिद्धिपहप्पएसय-सिद्धिपथप्रदेशक-पुं० सिद्धिपदस्य प्रधा प्रवृत्यसभिवृत्तिभ्यां तथाविधक्षयोपशमाद्याधानद्वारैव,बी- नादेशकाः । सिद्धिहेतुभूतसामायिकादिप्रतिपादकेषु तीर्थजं न तु तत्तद्विषयज्ञानप्रणिधानादिरूपः । अनन्तविषयक- कृत्सु, प्रा०म०१०।। भानस्य प्रतिविषय संयमासाध्यत्वाद्विहितानुष्ठानप्रणिधा-सिद्धिपर-सिद्धिपर-न० । माक्षे, श्रा०चू०१०। प्रा०म०॥ नभात्रसंयमेनैव मोहक्षयात्तदुपपत्तेः । चित्तप्रणिधानार्थ त्यालम्बनमा क्यापि न वारयामः, केवलमात्मप्रणिधानप
| सिद्धिपुरवासि(ण)--सिद्धिपुरवासिन-पुंगसिद्धिपुरे-लोकान्ते यषसान एष सर्वः सयमः फलयानित्यात्मनी शेयत्वं विना।
वस्तुं शील येषां ते तथा । मुक्तिवासिषु, पं० सू०१ सूत्र । सर्व बिलूतश्शीगा भवेदित्यधिकं स्वयमहनीयम ॥ २२॥सिद्धिबहूवरसंगलालस-सिद्धिबध्वरसमलालस-पु०। मुक्तिद्वा०२६ द्वा०।
कान्ताप्रधानताभिष्वङ्गलम्पटे, जीवा० २५ अधि। सिद्धिगइ-सिद्धिगति-स्त्री० । सिद्धौ गमनं निर्विशेषणत्वा- सिद्धिमग्ग सिद्धिमार्ग--पु०। साधनं सिद्धिः-हितार्थप्राप्ति रुचानेन सामान्या सिद्धिगतिः । स्था० १० ठा० ३ उ० ।। स्तस्या मागेः सिद्धिमागः । श्राव०४ अ०। सूत्र० । क्षपक. गमन गतिर्गम्यते इति वा गतिः क्षेत्रविशेषा गम्यतेऽन- श्रेणिकेवलोत्पत्यादिरूप मागे, वृ०१ उ०२ प्रक०सम्यगया कर्मपदलसंहस्येति गतिम कर्मोत्तरप्रकृतिरूपा सिदधौ दशनादिरूप (दश०३ अ० ।) हितार्थप्राप्प्युपाये, भ०६ गतिः सिद्धिश्चासौ गतिश्चेति सिद्धिगतिः । स्था० श० ३३ उ० । प्रा० चू०। ५ ठा० ३ उ० । मोक्षगमने, प्रश्न संवद्वार | सिद्धिया-सिद्धिका-स्त्री० । जितशत्रोमथुराराजस्य दु" सारां जिगवंसा, सध्यकुलागं च मावगकुलाई । वितरि, श्रा००१०। मा०म० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org