________________
सिद्धि
सिद्धि
अभिधानराजेन्द्रः। "कहतेणेव भवेन निव्वुया सव्यकम्मो मुक्का कई तइयभ- दितम् ) (अन्तर्धानविषयता 'अंतकाण' शब्दे प्रथमभागे वेण सिभिस्संति ।" भ० ७ श० ६ उ० ।
६३ पृष्ठे उक्ला।) अदृपयारकम्मक्खएण सिद्ध सज्ज मेते संति सिद्धा सि-- संयमात् कर्मभेदाना-मरिष्टेभ्योऽपरान्तधीः । य सजायमेसमिति वा सिद्धा । सिद्धिनिट्ठिए पहीणे सय- मैन्यादिषु बलान्येषां, हस्त्यादीनां बलेषु च ।।७।। लपवयणवायकयं वमेतेसिमिति वा सिद्धा । महा० एवमन्येऽपि । तेषां संयमादिदं शीघ्रावपाकमिदं च मन्द३ अ०।
विपाकमित्याद्यवधातदायजनितादरिष्टभ्य अध्यात्मिका
धिमौतिकाधिदैविकभेदाभेनेभ्यः कर्णपिधानाकालीनकोष्टय शुद्धतस्वसाधने, “एवं परमत्थसाहगं रूवं पुण होह सिद्धि
वायुघोषाश्रवणाकस्मिकविकृतपुरुषाशक्यदर्शनस्वर्गादिपदाचिय" इत्युक्तायां.(अष्ट. २७ अष्ट।) क्रियासिद्धौ, सूत्र.१
र्थदर्शनलक्षणेभ्योऽपरान्तस्य करणशरीरवियोगस्य धानिश्रु०१०२ उ०। निष्पत्ती, द्वा०२१ द्वारा सिडिल
यतदेशकालतया निश्चयः सामान्यतः संशयाविलतद्धियोक्षणम् 'धम्म' शब्द चतुर्थभागे २६७० पृष्ठे गतम् ।)
ऽरिप्रेभ्यो योगिनामपि संभवादि ध्येयम् । तदुक्तं--" सोसिद्धिशब्दः सम्बन्धवाचकः, तथा च लोकेऽपि सिद्धि.
पक्रम निरुपक्रमं च कर्म तत्संयमादपरान्तज्ञानमरिभ्योभवतीत्युक्त इष्टार्थसम्बन्ध एव प्रतीयते । दश० १ ० । वति" ( ३२२) । मैञ्यादिषु मैत्रीप्रमोदकारुण्यमाध्यस्थ्येषु सिद्धिप्राप्त्युपायमाह
संयमादेषां मैन्यादीनां बलानि भवन्ति. मैञ्यावयस्तथा प्रप्रतीतानागतज्ञानं, परिणामेषु संयमात् ।
कर्ष गच्छन्ति यथा सर्वस्य मित्रत्वादिकं प्रतिपद्यते योगी
त्यर्थः । तदुक्तं-" मैयादिषु प्रज्ञानि" (३.२३) बलेषु च हशब्दार्थधीविभागे च, सर्वभूतरुतस्य धीः ॥ ५ ॥
स्त्यादिसंबन्धिषु संयमाद्धस्त्यादीनां बलान्याविर्भवन्ति सনবমী নাম গ্রায়ানমাঘিমানুষ। যা- सामर्थ्ययुक्तस्यात् नियतपलसंयमेन नियनबलप्रादुर्भावात् । "प्रयमेकत्र संयमः" इति (३-४)। एतदभ्यासात् खलु एवं विषयवत्या ज्योतिष्मत्याश्च प्रवृतेः साविकप्रकाशप्रसहेयशेयादिप्रज्ञाप्रसर इति पूर्वभूमिषु ज्ञास्योत्तरभूमिष्षयं बि. रस्य विषयषु संन्यासात् सूचभव्यवहितविप्रकृयार्थज्ञानमपि नियोज्यः । तदाह-"नज्जयात्प्रज्ञालोकः ( ३-५) तस्य भू- द्रव्यं सान्तःकरणेन्द्रियाणां प्रशक्नितापत्तेः । तदुनं-"प्रमिषु विनयोग इति" (३-६) । ततः परिणामेषु धर्म- वृत्त्यालोकसंभ्यासात्सूक्ष्मव्यवहितविप्रकृष्ज्ञानमिति " (३लक्षणावस्थारूपेषु संयमाञ्चितस्य सर्वार्थग्रहणसामर्थ्य- २५)॥७॥ प्रतिबन्धकविक्षेपपरिहारात् । अतीतानागतज्ञानमतिकान्ता.
सूर्ये च भुवनज्ञानं, ताराव्यूहे गतिर्विधौ । नुत्पन्नाथपरिछेदनं योगिनो भवति । तदुक्तं-" परिणामप्रयसंयमादतीतानागतवानमिति"। (३-१६) शब्दः श्रोत्रे
ध्रुवे च तद्गते भि-चके व्यहस्य वर्मणः॥८॥ न्द्रियग्राह्यनियतक्रमवर्णात्मा क्रमरहितः स्फोटात्मा ध्वनिसं.
सूर्ये चेति-सूर्ये च प्रकाशमये संयमाद्भवनानां सप्तानां स्कृतवुद्धिमायो वा, अर्थों जातिगुणक्रियादिः, धीविषया
लोकानां ज्ञानं भवति । तदुक्रं-"भुवनशानं सूर्ये (र्य) कारा बुदधिवृत्तिः, पता हि गौरिति शब्दो गौरित्यर्थों गौ
संयमात्" (३-२६)। तागव्यूहे ज्योतिषां विशिष्ट संनिरिति च धीरित्यभदेनैयाध्यवसीयन्ते । कोऽयं शब्द इत्या- वेशे संयमाद्विधौ चन्द्र गतिर्ज्ञानं भवति , सूर्याहततेजदिषु प्रश्भेषु गौरयमित्येकरूपस्यैवोत्तरस्य प्रदानात् । तस्य
स्कतया ताराणां सूर्यसंयमात्तदानं न शक्नोति भधिचैकरूपप्रतिपत्तिनिमित्तकत्वात् । तत एतासां विभागेचे
तुमिति पृथगयमुपायोऽभिहितः। तदुक्तं-"चन्द्रे ताराशब्दस्य तत्वं मद्वाचकत्वं नाम, दं चार्थस्य यद्वाच्यत्वं,
व्यूहलानं" (३-२७) । ध्रुवे च निश्चले ज्योतिषां प्रइदं च धियो यत्प्रकाशत्वमित्येवलक्षणे । संयमात् सर्वेषां भू.
धाने संयमात्तासां ताराणां गतेनियतदेशकालगमनक्रियातानां मृगपशुपक्षिसरीसृपादीनां रुतस्य शब्दस्य धीर्भवति । अनेनैवाभिमायण अनेन प्राणिनाऽयं शब्दः समुन्चारत
या गतिर्भवति, इयं तारा इयता कालेन अमुं राशिमिदं वा इति। तदुत-"शब्दार्थप्रत्ययानामितरेतराध्यासात्संकरस्तत्र
क्षेत्र यास्यतीति । तदुनं-"ध्रुवे तद्गतिज्ञानं" (३--२८ ।) प्रति (प्रवि) भागसंयमात्सर्वभूतरुतज्ञानमिति" (३१७) ॥५॥
नाभिचक्रे शरीरमध्यवर्तिनि समग्राङ्गसन्निवेशमूलभूत
संयमाद्वर्मण:-कायस्य व्यूहस्य रसमलनाड्यादीनां स्था( कायरूपस्य संयमात् ६४) ।
नस्य गतिर्भवति । तदुक्तं- नाभिचके कायव्यूहमानम्" कायः-शरीरं तस्य रूपं-चक्षुर्यायो गुणः तस्य नास्त्य
(३-२६)॥८॥ (तच 'सरीर' शब्देऽस्मिन्नेव भागे गतम्।) स्मिन् काये रूपमिति संयमापस्य चतुर्भाह्यत्वरूपायाः
(भुवनखरूपम् 'भावणा' शब्दे पञ्चमभागे गतम् ।) शनः स्तम्भे भावनावशात्प्रतिबन्धे सति तिरोधानं भवति ।
जुत्तृव्ययः कण्ठकूमे, कूर्मनाड्यामचापलम् । चतुषः प्रकाशरूपस्य सास्विकस्य धर्मस्य तद्ग्रहणव्यापाराभावात् । तथा सयमवान् योगी न केनचिद् दृश्यत इत्यर्थः ।
मधज्योतिषि सिद्धानां, दर्शनं च प्रकीर्तितम् ।।१।। एवं शवोदितिरोधानमपि शेयम् । तदुक्तं-" कायरूपसंयमा- बुदिति-कण्ठ-गले कृप इव कृपो गर्ताकारः प्रदेशस्तत्र तद्ग्राह्य शक्तिस्तम्भे चक्षुषः (दु:) प्रकाशासं (प्र) योगे- संयमात् चुतृषोळयो भवति । घाएटकाश्रोतःप्लावनामृप्तिन्तधानम्" (३-२१) । एतेन शब्दाद्यन्तर्धानमुक्तमिति ॥६॥ सिद्धेः । तदुक्क्रम्-" कराठो क्षुत्पिपासानिवृत्तिः" (३-३०) (परचित्ताभिधानं 'परचित्तणाण' शब्दे पश्चमभागे प्रतिपा- कर्मनायां कराठकूपस्याधस्ताद्वर्तमानायां संयमादचापलं म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org