________________
सिद्धगुण
निरः । कर्मबीजे तथा दुग्धे न रोहति भवार ॥ १ ॥ तदेवमष्टाविंशतिसख्यानां संस्थानादीनां निषेवाङ्गादारुद्धत्यविधानाच्च सिद्धानामेकविंशद्गु
धाइ
संख्यानाद्यभावाऽकायन्यादिसद्भावन
gafari, orang-"au dik."(o!004) इत्यादि सूत्र लोगसार ' शब्द षष्ठभागे गतम् ।) पतस्त्र स्विगुणप्रतिपादकं द्वारम् । प्रय० २७६ द्वार । निद्धघोष - सिद्धघोष - पुं० । परवते वर्षे भविष्यति द्वितीयती
(249) श्रभिधानराजेन्द्रः ।
शंकरे, प्र० ७ द्वार ।
सुरभिपुरा नामांना० म० । ( सत्कथा कंबल
भिजण सियात्र पुं० विके. आ० क० १ ० शब्दे तृतीयभाग १७६ पृष्ठ गता । ) मिजोग) सिद्धयोगिन् पुं० रागद्वेषाभावेनोपशमी
नायें, अ० ६ ० । निजोगिसंसरणजोग-सिद्धयोगिसंस्मरणयोग- पुंसिद्धाः प्रतिष्ठिता लब्धात्मलाभा ये योगिनस्तेषां संस्मरणयोग:-- म्रध्यापारः । इष्टफलसिद्धये यो हि यत्र कर्मणि सिद्धपो०१५ वि०
निद्रामा मिद्धस्थान-१० स्थापनेमिश्रित स्थानमित्यचिकाधनोऽयं शब्दस्ततश्च सिद्धस्य स्थानं सिद्धस्थानम सिजनने, विशे० । निश्चितप्रामाण्ये, स०२५ सम० । सिद्धग्ध-सिद्धार्थ ५० सिद्धा अनि सिद्धार्थः ।
ह
प्रति।
4
"
डा० । अनु० । स्था० ।
मिद्धत्थमजाल - सिद्धार्थकजाल - न० । सिद्धार्थाः - सर्पणाः येन जालन गृह्यन्ते तस्मिञ्जले, नि० चू० ११ उ० । मिरगाम सिद्धार्थग्राम पुं० सिवाप्रधाने प्रा सह विनयान० ६ ० १ ० विसिद्धार्थनृप पुं० श्रीमद्दाचीरस्वामितिरि,
Jain Education International
न हि तेषां पदानि केचिदबाय तुं शक्यन्ते तेषां सर्वशोक्नानुसारित्वात्स्वसमये जीवस्थानगुणस्थानरूपेषु पदेषु, कर्म० ५ कर्म० । सिद्धा-सिद्धप्राभृतन० नामक्या सिद्धाधिकार प्रतिपादके ग्रन्थे, नं० ।
३ ग० रा० । श्रमगस्य भगवतो महावीरस्य पितरि क्षत्रियकुण्डग्रामराजे, स० । श्राव० । श्राचा० । दर्श० श्रा०
सिद्धपुत्त- सिद्धपुत्र- पुं० । मुण्डे सशिखाके सभार्थके गृह
सुक्कंबरधरो खुरमुंडो ससिद्दी प्रसिद्दी वा यिमा अडंडगो अपत्तगो य सिद्धपुत्तो भवति । नि० चू० १ उ० । जी० । नं० । श्र० म० ।
म कल्प० ति० प्र० । अस्थिग्रामे वीरं प्रत्युपसर्गस्थे, वृ० ३ उ० । ध । ग० । सभार्यको ऽभार्थको वा खियमाकूपनः श्रनार्यस्य निग्राहके स्वनामख्याने पक्षा १० ठा० ३ उ० | आ० क० (उउंबरदत्त' शब्दे द्वितीयभागे ६०३ पृष्ठ कथा गता । ) पाटलिखण्डनगरराजनि, विपा० १ ०६० मे स्वनामध्या बविजि आ ०१ श्र० । वीराङ्गदस्य प्रव्राजके स्वनामख्याते श्राचार्य, नि दशम काचमानंभेदे, स०० सम० । जम्बूद्वीपे पेरवते वर्षे उत्सर्पिण्यां भविष्यति द्वितीये तीर्थकरे, स० । रुद्रे, दे० ना० = वर्ग ३१ गाथा । मिग-सिद्धार्थक- ० सर्पपे पञ्चा०ि०
सिद्धपुर-सिद्धपुर-न० गुर्जरयां स्वायते पुरे अथ श्रीमदूयशोविजयापाध्याये पवद् ज्ञानखाभिधं शास्त्रं रचितं तत्क्षेत्रादिप्रतिपादकं वृत्तमुच्यतेसिद्धिं सिद्धपुरे पुरन्दरपुरस्पर्द्धा लब्धवान् चिद्दीषोऽयमुदारसार महसा दीपोत्सवे पर्वणि । एतद्भावनभावपावनमनवचचमत्कारिणां
त्र
द्विग्धपुर-सिद्धार्थपुरवतो वारि
सानो ग्गिया पढमसरए सिद्धत्यपुरं गया' आ० म० १ श्र० | कल्प० । संघा० । यत्र गोशालस्तिलस्तम्बं दृष्टवान् । आ० चू० १ अ० । श्रा० म० ।
सिद्धपुर
सिद्धत्थव सिद्धस्तव न० । सिद्धानां स्तंवे, श्रुतस्तवसिद्धतवयोः कस्मिनावश्यके ऽस्तभाव इति रंम-धुतस्तपसस्तवयोः कायोत्सर्गावश्यके ऽन्तर्भाव इत्यावश्यक बृहद्वृत्यनुसारण ज्ञायते ॥ ३ ॥ सन० १ उल्ला० । सिद्धत्थवण-सिद्धार्थवन- न० । ऋषभदेवस्य निष्क्रमणवनें, आ० म० १ श्र० । कल्प० । श्रा० चू० ।
सिद्धत्थसारहि - सिद्धार्थसारथि - पुं० । सिद्धार्थनरेन्द्रसारथौ, सिद्धार्थसारथिदेवेन गृहीतहरिशवो बलदेवः प्रतिबोधित इति । सूत्र० १ ० १ १ उ० । सिद्धत्थसु-सिद्धार्थसुत- पुं० । सिद्धार्थनरेन्द्रस्य सुतोऽपत्यम् । वर्धमानस्वामिनि क० प्र० १ प्रक० । सिद्धत्था सिद्धार्था-श्री० संरराजनार्थायामभिनन्दन नमानरिनि० "विसमस्या अभि
,
सीसां । सव्वधीरियधयस्स, सिद्धस्था संवर सुयस्स" ति० श्रावण | अभिनन्दनजिनस्य निष्क्रम शिविकायां सर्वपत्रमासुरचितसुमन ठिकायाम् श्री० सिद्धपष सिद्धपद - १० सि-प्रतिष्ठितं चालयतुमशक्य ततः पषु ते ि
""
"
सूत्रर
तैस्तैः सुनिश्रयमतैर्नित्योऽस्तु दीपोत्सवः ॥ १३॥ सिद्धि सिद्धपुर होसपुरे नगरे सुरचमया सिद्धिं लब्धवान् उदारसार महसा-प्रधानसारतेजसा दीपोत्सवे पर्वणि- दीपालिकादिने संपूर्णतां गतः, कथंभूतोऽयं ग्रन्थः ? चिद्दीपः - ज्ञानप्रदीपः एतद्भावनभावपाचनमनश्चञ्चश्चंमत्कारिणां जीवानाम् एतस्य ग्रन्थस्य भावना आत्मतन्मयता तस्या भाया श्रर्थप्राप्त समाध्यवसायाः तैः पावनं - पवित्रं मनः- चिसं तत्र चञ्चन् मनोहारी च मत्कारो येषां तेषां तैः तैः निर्मलोपयोगलक्षणे : दीपशतैः सुष्ठु निश्चयो वस्तुधर्मः तस्य यद् ज्ञानदेवइष्टं तैः तेषां ज्ञानचमत्कारिणां दीपोत्सव: निस्यः निन्तरः
For Private & Personal Use Only
www.jainelibrary.org