________________
(८४६ ) सिद्धृतकहा अभिधानराजेन्द्रः।
सिद्धगुण सिद्धंतकहा-सिद्धान्तकथा-स्त्री० । स्वसमयकथायाम् , पो | सिद्धगइनामधेञ्ज-सिद्धगतिमामधेय-न० । सिद्धगतिरिति १४ विव०।
मामधेयं यस्य तत्सिद्धगतिमामधेयम् । सिद्धस्थाने, स० १
सम० । रा० । सिद्धंतपडिपीय-सिद्धान्तप्रत्यनीक-पुं०। सिद्धान्तविनाशके, पं०व०४द्वार।
| सिद्धगंडिया-सिद्धगण्डिका--स्त्री। सिजनलाव्यताप्रतिक्दा
यां ग्रन्थपद्धती. भ. १९श उ01(सा'सिद्ध 'शटदे सिद्धंतपरम्मुह-सिद्धान्तपराङ्मुख-पुं० । भागमोक्तानुष्ठान
ऽस्मिन्नेव भागे दर्शिता ।) शून्ये, म०२ अधिक।
सिद्धगुण-सिद्धगुण-पुं० । सिद्धसहभाविगुणेषु, प्रमा सिद्धंतरहस्स-सिद्धान्तरहस्य-न० । आगमगुप्तार्थे, 'अामे घडे
इदानीं 'सिद्धेगतीसगुण ति षट्सप्तत्वधिकनिहतं, जहा जलं तं घडविणासह । श्य सिद्धन्तरहस्सं,
द्विशततमं द्वारमाहअप्पाघारं विद्यासेई" ॥१॥नं०।
नवदरिसणंमि हचत्ता--रि आउए ४ पंच प्राइमे भने। सिद्धंतसार-सिद्धान्तसार-पुं० । आगमस्य सारभूते, ध० १
सेसे दो दो भेया ६, खाणेऽभिलावेण इगतीसं ।१६०७ अधिक।
वर्शने दर्शनावरणीये कर्मणि, चुर्दर्शनाचतुर्वर्शनावधिसिद्धताणणुवाइ- सिद्धान्ताननुपातिन-पुं० । स्वच्छन्दबुद्धि
হলফনাবালিকানিরাসকালাহলফস্বল रचितत्वेन जैनागमाननुसारिणि, प्रथ० २ द्वार।। णा भेदाः,तथाऽयुषि नारकतिरामरायुलक्षणाश्चत्वारः.त सिद्धूतामयपडिपुनकम्मापुड-सिद्धान्तामृतप्रतिपूर्णकर्ण थादिमे ज्ञानावरणीये मतिश्रुतावधिमनःपर्ययकेवलज्ञानाटक-पुंगागमसुधासम्भृतश्रवणच्छदपत्रे,जीया०२४अधिक। करणीयस्वरूपाः पञ्च, अन्त्येऽप्यन्तरायाख्ये कर्मणि दानला
भभोगोपभगवीर्यान्तरावरूपाः पञ्चैव भेदार, शेषे च कर्मसिद्धतिय-सैद्धान्तिक-सिद्धान्तवेत्तरि, प्रव०१.द्वार।
चतुष्क प्रत्येक छौ हौ मेनौ, तात्र वेदनीये साताऽसातासमको, सिद्धूतियचयण-सैद्धान्तिकवचन-न। अागमणिते, जी० मोहनीय दर्शनमोहनीयारित्रमोहनीयलक्षणो, नामकर्मास्य १प्रति।
शुभनामाशुभनामको गोत्रे चोचगाँधनीचैर्गोत्राभिधौ भदौ
भवत इति तदेयमेते सर्वेऽपि भेदाः क्षीणाभिलापन क्षीसिद्धकंचणया-सिद्धकाश्चनता-स्त्री० । सिद्धसुवर्णत्वे, पो.
णशब्दविशेषितत्वेन प्रोच्चार्यमाणा पक्रप्रिंशसंख्या सिक्वि०।
द्धानां गुणा भवन्ति, शीलावतुर्वर्शनावरण इत्यादिकश्चासिद्धकूड-सिद्धकूट-पुं० । न० । महाहिमवतः प्रथमकूट.स्था. भिलापः कार्यः । ठा० ३ उ० । शिखरिवर्षधरपर्वतस्य प्रथमकटे ,
अथवा प्रकारान्तरेणकत्रिंशत्सिद्धगुणानाहस्था० २ ठा० ३ उ० । जम्बूद्वीपे सौमनसे वक्षस्कार- पडिसेहण संठाणे, य वनगंधरसफासवेए य ।। पर्वतस्य गन्धमादनस्य पर्वतस्य प्रथमकूट, स्था० ७ ठा० पण ५ पण ५ दुग २ पण ५ ऽदुः- तिही ३, ३ उ० रुक्मिवर्षधरपर्वतस्य प्रथम कूटे,स्था०८ठा०३ उ० ।
एमतीसमकायसंग २ रुहा ३॥ १६०८॥ निषधवर्षधरपर्वतस्य प्रथमकृटे, स्था० ६ ठा० ३ उ० । दक्षिणभरतदीर्घवैतादयस्य प्रथमकूटे, स्था० ६ ठा० ३ उ० ।
प्रतिभ्येन-मिषेधन संस्थानवर्णगन्धरसस्पर्शवेदानां क्रमे (अस्य व्याख्या कूड' शब्द तृतीयभागे ६१८ पृष्ठे गता। )
ण पञ्चपञ्च द्विपश्चाष्टत्रिभेदानां, तथा अकायासकारुचपनकच्छादिविजयक्षेत्रदीर्धवैताच्यानां प्रथमकूटे , स्था० ६ ठा०
त्रितयेन, चैकत्रिशत्सिद्धगुणा भवन्ति, तत्र संतिष्ठन्से पशि
रिति संस्थानानि-प्राकाराः, तानि च पञ्च परिमण्डलवृत्त३ उ० । विद्युत्प्रभवक्षम्कारपवतस्य प्रथमकृटे, स्था०६ठा०
ध्यनचतुरसायतभेदात् तत्र परिमण्डलं संस्थान बहिवृत्त३ उ०। नीलबक्षस्कारपर्वतस्य प्रथमकुटे, स्था० ठ०३
तावस्थितप्रदेशजनितमन्तःशुषिरं यथा वलयस्य, तदेवान्तः उ० । एरवंत दीर्घवैताव्यस्य प्रथमकृष्टे, स्था० ६ ठा० ३ उ० ।
पूर्ण वृत्तं यथा दर्पलस्य , उयनं-त्रिकोणं यथा शृङ्गाटकमिद्धकेवलनाण-सिद्धकेवलज्ञान-ना सिद्ध केवलक्षणने,स्था।
स्य, चतुरस्र-चतुःकोणं यथा स्तम्भाधाकुम्भिकायाः, श्रासिद्धकेवलणाणे दुविहे पामते ,तं जहा-सिद्धकेवलनाणे
यतं दीर्घ यथा दण्डस्या, धनपतरादिप्रतिभेदव्याख्या च कृ
हदुत्सराध्ययनटीकादिभ्योऽवसेया, तथा वर्णाः पञ्च श्वेतचेच, परंपरसिद्भकेवलणाण चेव । स्था०२ ठा० १ उ० ।
पीतरक्कनीलकालभेदात् , गन्धो द्विधा-सुरभीतरभेदात् ,र(व्याख्या स्वस्वस्थान)
साः पञ्च तिलकटुकषायामलमधुरभेदात् , स्पशी अष्टौ-गुवसिद्धखेत्त-सिद्धक्षेत्र-न० । शत्रुञ्जयपर्वते, ती. १ कल्प। लघुमृदुकर्कशशी मागणस्निग्धरूक्षभेदात् , वेदाश्रयः-स्त्रीपुंन
पुंसकभेदात् , तथा सिद्धा अकायादिकायपञ्चकविमुक्का, सिद्धगह-सिद्धगति-स्त्री०। सिद्धयन्ति-निष्ठिनार्था भवन्ति तेषां सिद्धत्वं प्रथमसमयः एव सर्वात्मना त्यक्तस्यात् , तथा यस्यामिति सिदधिः-लोकान्तक्षेत्रलक्षणासैव गम्यमानत्वाद् असङ्गा बाह्याभ्यन्तरसङ्गरहितत्वात् तथा अरुहान रोहम्ति तिः। रा०।दश। सासिधैर्गम्यमानायामीषत्प्रारभारायां भूयः संसार समुत्पद्यम्ते इत्यरुहाः, संसारकारणानां कर्मपृथिव्याम् , भ०१२०१ उ० । स्था।
| रणां निर्मलकापंपितत्वात् ,उकंच--दग्धे बीजे यथाऽत्यन्तं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org