________________
.
सिद्धपुर अभिधानराजेन्द्रः।
सिद्धाइया प्रस्तु-भवतु, इत्यनेन यथार्थज्ञानगृहीतास्मरसममानां नित्यं | सिद्धसेणिय-सिद्धसेनीय-पुं० । सिद्धसेमदिवाकरशिष्ये, दीपोत्सव पवास्ति ॥ १३ ॥ अष्ट० ३२ अष्ट ।
आ० म०१०। सिद्धपुरिस-सिद्धपुरुष-पुं० । विद्यासिद्ध पुरुषे , 'तप्पहावे
सिद्धसेणियापरिकम्म-सिद्धश्रेणिकापरिकर्मन-नाष्टियाणं सो महासिद्धिहि अलंकियो सिद्धपुरिस त्ति विक्खा
दान्तर्गतपरिकर्मसूत्रभेदे, सः । स्था।' एगट्टियपयसिखसे ओ।' ती० ५४ कल्प।
णियापरिकम्म' श्रुतविशेष. स.।। सिद्धभाव-सिद्धभाव-पुं० । सिद्धत्वे , पं० सू०४ सूत्र ।
सिद्धसोक्ख-सिद्धसौख्य-न० । मुक्तस्य सुने, औ०। (एत सिद्धभूमि-सिद्धभूमि--पुं०। ईषत्प्रारभारायां पृथिव्याम् ,श्रा०
'सिद्ध ' शब्दे दर्शितम् ।) म०१ अ०। सिद्धमग्ग-सिद्धमार्ग--पुं० । हितप्राप्तिपथे, उपा०२० । सि
सिद्धहेमचंद-सिद्धहेमचन्द्र-न० । हेमचन्द्रविरचिते भ्याकर
णभेदे, कल्प.१ अधि० १क्षण । पुन स्वनामण्याते प्राचा. द्धिशब्दन श्रमणधर्मस्य यशीकारस्तस्य मध्यं लक्षणया
ये, है । ( अत्रयविस्तरः 'हेमचंद' शब्दे वक्ष्यते ।) प्रकर्षः । कल्प०१ अधि०५क्षण । सिद्धमणोरम-सिद्धमनोरम--पुं० । द्वितीयदिवसे, जै० ७ व- ।
सिद्धाइगुण-सिद्धादिगुण-पुं०। प्रादौ गुणाः श्रादिगुणाः
युगपद्भाविना; न क्रमभाविनः, सिद्धानामादिगुणाः सिखा
दिगुणाः । आभिनिबोधिकावरणादिक्षयम्वरूपेषु सिजत्वप्रसिद्धराय-सिद्धराज--पुं० । चौलुक्य वंशे अणहिलपट्टनराजे
थमसमयेषु सिद्धसहभाविगुणेषु, स० ३४ सम० । जयसिंहदेवे, "तस्यान्वये समजनि प्रबलप्रताप-तिग्मद्युतिः
प्रा० चू० क्षितिपतिर्जयसिंहदेवः । येन स्ववंशसवितयंपयाचिते च , श्रीसिद्धराज इति नाम निज व्यलेखि ॥१॥" प्रा० ४ पाद ।
एक्कतीस सिद्धाइगुणा परमत्ता , तं जहा-खीणे श्रासिद्धवरसासण-सिद्धवरशासन-न० । सिद्धानां-निष्ठितार्थानां
भिणियोहियणाणावरणे , खीणे सुयणाणावरणे, खीखे वरशासन-प्रधानाशा सिद्धवरशासनम् । सर्वज्ञाऽऽझायाम् , ओहिणाणावरणे , खीणे मणपजवणाणावरणे , खीणे प्रश्न०१ संव. द्वार।
केवलणाणावरणे , खीणे चक्खुदंसणावरणे , खीणे सिद्धसक्खिय--सिद्धसाक्षिक-त्रि० । सिद्धाः मुक्लिपदप्राप्ताः अचक्खुदंसणावरणे , खीणे ओहिदंसणावरण , खीणे
साक्षिणा दिव्यज्ञानभावेन समक्षभाववर्तिनो यत्र सत् केवलदसणावरण, खीणे निहावरणे० , खीणे णिहासिद्धसाक्षिकम् । सिद्धं साक्षिणं कृत्वा कृते, पा०।
णिद्दा०, खीणे पयला, खीणे पयलापयला०, खीणे सिद्धसरण-सिद्धशरण--न । सिद्धाश्रयणे, " कम्मटक्खय
थीणद्धी०,खीणे सायावेयणिज्जे, खीण असायावेयणिज्जे, सिद्धा, सहट्टिया नाणदसणसमिद्रा। सब्बटलट्ठसिद्धा, ते
खीणे दसणमोहणिजे,खीणे चरित्तमोहणिजे,खीणे नेरइमिद्धा सतु मे सरणं । १॥"द० ए०। सिद्धमूरि-सिद्धमूरि--पुं० । स्वनामख्याते गर्गाचार्यशिष्ये, मा
आउए , खीणे तिरिआउए , खीणे मणुस्साउए , खीणे घावपितृव्यपुत्रः सिद्धनामा निर्वेदाद् गर्गाचार्यसमीपे दी
देवाउए , खीणे उच्चागोए , खीणे नीचागोए , क्षां गृहीत्वा सिद्धसूरिनामा जातः । अनेन धर्मदासगणि- खीणे सुभणामे, खीणे असुभणामे , खीणे दाखंतराए , कृताया उपदेशमालायाष्टीका उपमितभवप्रएश्चकथा चेति । खीणे लाभतराए, खीणे भागंतराए , खीणे उवभोगग्रन्था रचिताः । विक्रम-२६२ संवत्सरेऽयं स्वर्गतः,अपरश्च । ताराए , खीणे वीरिअंतराए ॥ ३१ ।। स० ३१ सम० । सिद्धसूरिः उकेशगच्छीयो देवगुप्तसूरिशिष्यः तेन विक्रम-१९६२ संवत्सरे वृहरक्षेत्रसमासवृत्तिनामा ग्रन्थो र
प्रकारान्तरणचितः। जै० इ०।
एकतीसाए सिद्धादिगणेहिं सिद्धाणं आदीए गुणा
सिद्धादिगुणा सिद्धेहि सह भाविन इत्यर्थः । ते य सिद्धसेणदिवागर--सिद्धसेनदिवाकर--पुं० । समयोद्भूतसमस्तजनताहातमोविध्वंसकत्वेनावाप्तयथार्थाभिधानः सिद्ध
अपजयसिया ते य इमे, तं जहा-से ण परिमंडले न
चट्टे २ न तसे ३ ण चतुरंसे ४ ण श्रायने ५ ण किरहे ६ सेनदिवाकरः । सम्म०१ काण्ड । सम्मत्यादिविविधग्रन्थका
ण गले ७ न लोहिए ८ न हालिई ६ न सुकिल्ल १० न सुरके स्वनामख्याते प्राचार्य.पं०व०४द्वार । नं०। श्रा०म०।
भिगंधे ११. न दुब्भिगंधे १२ न तित्ते १३ न कहुए १४ न नि०चू० । आय०। (कुडुंबेसर' शब्दे तृतीयभाग ५७६ पृष्ठे
कसाए १५ न अंविल १६ न मधुरे १७ न कक्खडे १८न एतन्नमस्कारेण महाकाललिङ्गमञ्जनं दर्शिनम् ।)
मउप १६ न गुरुर २० न ल हुए २१ नसीने २२ न उराहे२३न सिद्धसेणसूरि--सिद्धसेनमूरि--पुं० । चन्द्रगच्छ श्रीदयगुप्तसू- निट्रे २४ न लुक्ख २५ न संग २६ न रु २७ न काऊ २८ न रिशिष्य, तेन विक्रम-११९२ संवत्सर प्रवचनसारोद्धारटी- इत्थी २६ न पुरिस ३० न नपुंसके ३१ । आ० चू०४ अ०। का कृता । जै० इ०। इति श्रीसिद्धसेनसूरिविरचिता प्रवचन- सिद्धाइया-सिद्धायिका-स्त्री वीरजिनशासनदेव्याम् श्रीवीसागेडाग्वृत्तिः ममाता । प्रव० ७६ द्वार।
रजिनस्य सिद्धायिका देवी हरितवर्णा सिंहवाहना चतुर्भुजा १ मूल रामस्य ।
पुस्तकाभययुक्नदक्षिणकरद्वया वीजपूरकवीणाभिरामवामक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org