________________
सिद्ध
निस्तीति योगः सुखं हन्यु
मिति चेन्न दुःखाभावमा श्रमुमिनिरासेन वास्तव्य प्रतिपादनात्यादम्य तथाहि--अशेषदोषतः शाख तमव्याबाधसुखं प्राप्ताः सुखिनः सन्तः तिष्ठन्ति न तु दुःखरभावमात्रम्बिता एवेति ॥ १६ ॥ साम्प्रतं वस्तुतः सिद्धपी यशब्दान् प्रतिपादयन्नाह - सिद्ध पत्ति' गाइा, सिकाइति का तेषां नाम कृतकृत्यत्वाद्, एवं बुद्धा इति केवलज्ञानेन बिश्वावबाधात्, पारगना इति व भवार्णवपारगमनात् 'परंपर नवनियाजनकनन् परम्परया गताः परम्परगता उच्यते, उन्मुक्तकर्मकपचाः सकलकर्मा तथा अजरा वयसोऽभावाद अमरा आयुषोऽभावात् सकलशा 'यादा 'अतुल' मादा पार्थ॥२५ श्री तथा किंव
(८४३)
अभिधानराजेन्द्रः ।
•
जंठा तु भवं पर्वतस्य परमसमयस्मि । श्री य पसघणं तं संठाणं तर्हि तस्स ।।
यदेव तुशब्दस्य व्यवहितस्यैवकारार्थत्वात् संस्थानमिह-म. नुष्यभवे भवं संसारं मनुष्य भवं वा त्यजतः सतश्च चरमसम आसीत् देशवनं तदेव संस्थानं तत्र तस्य भवति । तच्त्र मनुष्यभरापेक्षा भागी-भागो
तथा बाह
दीहं वा इस्सं वा, जं चरमभवे हवेज्ज संठाखं । ततो विभागीया, सिद्धानो गाहा महिया ।। दीवान मार्गस्था वा शब्दाद-मध्यमं वा विचित्रं यश्चरमभवे संस्थानं ततस्तस्मात् संस्थानात् त्रिभागद्दीना सिद्धानाम् श्रवगाहन्ते अस्यामि स्ववगाहना स्वावस्यैव भणिता तीर्थ करधरैः । कस्मात् त्रिभागनियोग
Jain Education International
•
विविधभावनः रित्या हीनो जातः, नच वाच्यम् संहरणं तावत् प्रदेशानां सम्भयति तवः प्रयत्नविशेषः प्रदेशमाशोऽपि कस्मान्नायतिहुने इति तथाविधसामर्थ्याभावात् योगनिरोधक वापि सकर्मकात् तथा जीवस्वाभाव्याच्च । उक्कं च-"संहावा वा सामरपाईसामभक्त मंत्र सिद्धे" तदवस्थ एव भवति श्राह च देह तिभाग सुसरं तप्पू सो जगनि श्चिय, जातो वि त य तदवस्थो" नच सिद्धस्य सतः प्रदेश संहारसम्भवः प्रयत्नाभावादप्रयत्नस्य गतिरेव कथमिति उप-समाहितमेतत्यादिति हेतुनिरिति उन "सिद्धो वि देहरहितो, सपयत्ताभावतो न संहरइ । अपयन्तस्स किह गई, नयू भणियम संगयादीहि ॥ १ श्र० ।
1
11
आ० म०
साम्प्रतमुक्रानुयाने संस्थानविज्ञानाममिधानुकाम आह
ओगाहाय सिद्धा, मविभागे हुति परिहीणा । संताराम पित्थंथं, जरामरणचिपमुकाणं ॥ अवगाहनया सिद्धा भवत्रिभामेन भगवतः शरीरत्रिभा
सिद्ध
न पारहीना भवन्ति तनस्तेषां जरामरणविप्रमुक्कानां संस्थानमनित्थंस्थं वेदितव्यम् । इत्थं प्रकारमात्रमित्थम् तिप्रतीति इत्थंस्थं न इत्थंस्थमनित्थंस्थं न केनचिदपि लोकिकेन प्रकारेण स्थितमिति भावः । इयमत्र भावना ग्रामनि रोकाले देहविभावस्य सुपिरस्य प्रदेशेरापूरणात् पूर्वस्थानान्यथाव्यवस्थाननोऽनियताकारं संस्थानमनियताका रत्वादेव तदस्यिय न सर्वथा तद्भावः स
दिगुणेष्वपि यः सिद्धानां से न दीछे न इस्से' इत्यादिवत्रनेन दीर्घपत्यादीनां प्रतिषेधः सोऽप्यनित्स्थः सर्वथा यादवसेयो न पुनः सर्वथा तेषामभावतः । जलं च"सुसिरानो ब्यागारं वहा । हमारे ॥२॥ एत्तो चित्र पांडहो, सिलाइ दीहयाईं । जमणित्थ (थं) त्थं पुण्या-गाराक्खाएँ नाभावो ॥ २ ॥ " आह किमेते सिद्धा देशभेदेन स्थिता उत नेति उच्यतेनेति धूमः कुत इति चेत् उच्यते-पस्मात् ।
जस्थ य एगो सिद्धो, तत्थ अता भववयविमुक्का |
श्रोत्रसमोगाडा, पुट्टा सध्ये व लोमंते ॥
यत्रैव चास्यैवकारार्थवादे एका सिद्धो-निर्वृतस्तत्रानन्ता भवक्षयविमुक्ता भवक्षत्रेण विमुक्ताः, श्रमेन सेा भवावतरणशुक्रिमसिपच्छेदमाह-
य
अन्नान्ननमोगाढा, पुट्ठा सच्चे य लोगते " अन्योन्यसमबगादाताविधतत्परमात्पापादित् 'पुट्ठा सच्चे लागते ' इति स्पृष्टा-लग्नाः सर्वे लोकान्ने वा, पाठान्तरम् पुट्ठो सम्वृद्दि लोगंतो ' स्पृष्टः सर्वैः लोका न्तः लोकांग्रे च प्रतिष्ठिता' इति वचनात् । तथाअसिद्धेय सन्तो सिद्धा । गुणा, देसपदि जे पुट्ठा ॥
ते
ये असंख्येयगुणा वर्त्तन्ते ये देशप्रदेशः स्पृष्ाः । केम्योऽसंख्येयगुणा इति चेत् उच्यते - सर्व प्रदेशस्पृष्टेभ्यः कथमिति चेत्, उच्यते-इह एकस्य सिद्धस्य यदवग्राहना क्षेत्रेकस्मिन् श्रपि परिपूर्ण अयगादास्तेऽपि प्रत्येकमनन्ता एवं द्वित्रिचतुः प्रञ्चादिप्रदेशहान्या ये श्रवगाढास्तेऽपि प्रत्येकमनन्ताः । तथा तस्य मूलक्षेत्रस्य एकैकं प्रदर्श परित्यज्य यऽपि श्रवगाढास्तेऽपि प्रत्येकमनन्ताः एवं द्वित्रिचतुःपञ्चादिप्रदेशहान्या ये श्रवगाढास्तेऽपि प्रत्येकमनन्ताः । एवं म सति प्रदेशपरिनियम परि पूर्णक्षेत्रावगाडेभ्योऽयेा भवन्ति प्रदेशमकैका प्रदेशपरिवृानियां प्रतिप्रदे रामनन्तानां सिद्धानामवगाहनात् । उक्रं च गवसे ने सेना परिपाणि ततो । होनि असंखगुणा, संपरसो जमवगाहो १
साम्प्रतं सिद्धानेव लक्षणतः प्रतिपादयतिअमरीश जीवपणा, उपउता सखे य नाशे य । सागारमयागारं लक्खयमेयं तु सिद्धाणं ॥ अविद्यमानशरीसः अशरीरा: श्रीदारिकादिपरी
For Private & Personal Use Only
"
,
www.jainelibrary.org