________________
(८४४) अभिधानराजेन्द्रः।
सिद्ध ररहिता इत्यर्थः । जीवाश्च ते पनाश्च शुचिरापरणात् जी-1 साम्प्रतमेवरूपस्यापि सतोऽस्य निरूपमा बंधनाः उपयुक्ता दर्शने झाने च।
प्रतिपादयतिकेवलशानदर्शनयोर्विशेषविषयतामुपदर्शयति
जहनाम कोइ मिच्छो, नगरगुणे बहुविहे वि याणंती। केवलनाणुवउत्ता, जाणंता सञ्चभावगुणभावे ।
न चएइ परिकहेउं, प्रोमाइ तहिं असंतीए । पासंति सब्बतो खलु, केवलपिट्ठीहिणताहि ॥
यथानाम कश्चिन् म्लेच्छो नगरगुणान् सदननिवासाडीकेवलझानेनोपयुक्ता जानन्ति-अवगच्छन्ति सर्वभावगु- न बहुविधान्-अनेकप्रकारान् अरण्यगतः सन् अन्यम्लणभावान् सर्वपदार्थगुणपर्यायान्। प्रथमो भायशब्दः पदार्थ- च्छेभ्यो न शक्नोति परिकथयितुम ,कुतो निमिशादित्यत पावचनो द्वितीयः पर्यायवचनः , गुणपर्यायभेदस्त्वयम्-सह
ह-उपमायां नासत्यां तद्विषये उपमाया अभावादिति वर्तिनो गुणाः , क्रमवर्तिनः पर्यायाः । तथा ' पश्यन्ति भावः, एल गाथाक्षरार्थः । भावार्थः कथानकादबसेयः, तसर्वतः स्खलु ' खलुशब्दस्यावधारणार्थत्वात सर्वत एव दम्-"एगा महारावासी मिच्छो रस चिट्ठाइतो य केवल हष्टिभिरनम्ताभिः केवलदर्शनैरनम्तत्वात् सिद्धाना- एगो स्या प्रासेण अवहरितो तं अडर्षि पवेसितो तेमा मिहादौ शानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्धयन्तीति विट्ठो । सकारेऊण राजपयं नीतो। रमा वि सो नगरमाणीतो ज्ञापनार्थम् । आह-किमेते युगपज्जानन्ति पश्यन्ति च श्रा- पच्छा उवगारि नि मारवमुवचरित्ता जहराया तह चिट्ठा। होश्वित् अयुगपदिति । उच्यते अयुपगत् ।
धवलघराइवि भोगणं विभासा। कालेण रगणं सरिउमाढत्तो ___ कथमेतदवसीयत इति चेत् , यत श्राह
प्रारमिगा पुच्छंति केरिसं नगरं ति, सो वि याणति वितत्थे. नाणम्मिदसणम्मिय, एत्तो यं एगयरम्मि उवत्ता ।
वमाभावा न सका नगरगुणा परिकहे" एष दृष्टान्तः । सबस्स केवलिस्स हु, जुगवं दो नत्थि उवोगो॥
अयमर्थोपनयःशाने दर्शने च 'एनो'ति-अनयोरेकतरस्मिन्नुपयुक्ताः, कि
इय सिद्धाणं सोक्ख, अणोवमं नत्थि तस्स प्रोवर्म । मिति यतः सर्वस्य केवलिनः सतो युगपद् एकस्मिन् काले किंचि विसेसेणेत्तो, सारिक्खमिणं सुणह, बोच्छं। हो न स्त उपयोगी,तत् क्षायोपशमिकसंवेदने तथा दर्शनात्। इति एवमुक्तेन प्रकारेला, सिद्धानां सौख्यमनुपमं वर्तते । भत्र बहु वक्तव्यं तच नन्द्यध्ययनटीकातोऽवसेयमिति । किमित्यत ग्राह-यतो नास्ति तस्य औपम्यम् उपमी
साम्प्रतं निरुपमसुखभाजस्ते इत्युपदर्शयन्नाह- यमानता उपमानासम्भवात् । तथाऽपि चात्मनः प्रतिपन वि अस्थि माणुसाणं,तं सोक्खं न विय सव्वदेवाणं तये किंचिद्विशेषेण 'एत्तो' त्ति-आर्षत्वादस्य सादृश्यमियं सिद्धाणं सोक्खं, अव्वाबाहं उबगयाणं ।।
दं वक्ष्यमाणलक्षणं शृणुत तदहं वक्ष्ये इति। नैवास्ति मानुषाणां-चक्रवादीनामपि तत्सौख्यं न चैव
प्रतिक्षातमेव निर्वाहयतिदेवानामनुनरसुरपर्यन्तानामपि यत् सिद्धानां सौख्यम् 'अ- जह सबकामगुणियं, पुरिसो भोत्तूण भोयणं कोइ । ग्यावाधामुपगतानां, विविधा श्राबाधा व्याबाधा न व्याबा- तराहाछुहाविमुक्को, अच्छेज जहा अमियतित्तो ।। धा अव्याबाधा तामुप-सामीप्येन गतानां प्राप्तानाम् ।
यथेत्युदाहरणोपल्यासार्थः सर्वकामगुणितं सकलसौन्द___ यथा नास्ति तथा भङ्गयोपदर्शयति
र्यसंस्कृतं भोजनं भुज्यते इति भोजनं कृहुलमिति, वनसुरगुणसुहं समत, सम्बद्धा पिडियं अणंतगुणं ।
नात् कर्मण्वनट , कश्चित् पुरुषो भुक्त्वा तृट्खुद्विमुक्तः न य पावइ मुसिसुहं, ताहि वि वग्गवग्गृहि ॥ सन् यथा प्रासातः अमृततृप्तः श्रावाधारहितत्वात् इह सुरगणसुखं समस्तं देवसंघातसुख समस्तं सम्पूर्ण
च रसनेन्द्रियमधिकृत्येष्टविनये प्राप्ता. औत्सुक्यविनिवृत्तः मतीनानागतवर्तमानकालोद्भवमित्यर्थः । पुनः सद्धिापि
सुखदर्शमं सकलेन्द्रियार्थावाप्तथा शेषोत्सुक्यनिवृत्युपलक्षणगिडतं समयैर्गुणितं ततः पुनरयनन्तगुणम् । किमत
णार्थः । अन्यथा वाधान्तरसम्भवतः सुखाभावः स्यात् सर्वभवनि--सर्वाद्धासमयगुणितं सत् यत् प्रमाणं भवति
बाधाविगमेन वात्र प्रयोजनम् । उक्तं चनावत्प्रमाण किलासंकल्पनं वा एकैकस्मिन्नाकाशप्रदेशे "वेणुधीरणामृदादि-समायुक्नेन हारिणा । स्थाप्यते. इस्येवं सकललोकाकाशानन्तप्रदेशपूरग्पलक्षणे नान- लाध्यस्मरकथाबद्ध-गीतेन स्तिमितः सदा ॥१॥ नगुणकारेण गुणितमिति । एवं प्रमाणस्य सतः पुनर्वगों कुट्टिमादौ विचित्राणि, दृष्टा रूपाण्यनुत्सुकः । विधीयते । तस्याऽपि वर्गितस्य भूयो वर्गः पवमनन्तर्ग- लोचनानन्ददायीनि, लीलावन्ति स्वकानि हि ॥२॥ वगैर्गितं तथापि तथा प्रकर्षगतमुक्तिसुखं न प्राप्नोति । अम्लानगुरुक पर-गन्धमाघ्राय निस्पृहः तथा चैतदभिहितार्थानुवाद्यवाह
नानारससमायुक्त, भुक्त्याउन्नमिह मात्रया ॥३॥ सिद्धस्स सुहोरासी, सम्वद्धवापिंडितो जइ हवेजा। पीत्वोदकं च तृप्तारमा, स्वादयन् स्वादिम शुभम् । सो गंतवम्गभइतो, सम्यागासे न माइआ॥
मृदुकूलासमाकान्त-दिव्यपर्यङ्कसस्थितः ॥४॥
सहसाम्भोदसंशब्द-श्रुतेर्भयघनं भृशम् । मिधमम्बन्धे सुखाना राशिः सुखराशिः-सुखसवात इ.
इप्रभार्यापरिष्वक्त-स्तद्धनान्तेऽथवा नरः ॥१॥ त्यर्थः सथाद्धापिण्डितः सर्वकालसमयगुणितः । श्रा० म०१ श्र० । श्री० । दर्श० । कर्म० । प्रति। पं० सू०।
श्रीयफाशिकण्यार न हो वैविध्यमिति न पुनः शक्तिः। .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org