________________
सिद्ध
ठाणमणिरथंथं जरामरणविप्यकाणं ॥ ८ ॥ जत्थ य एगो सिद्धो, तत्थ अणता भवक्खयविमुक्का चरणो ममवगाढा, पुट्ठा सच्चे य लोगंते ॥ ६ ॥ म असं सिद्धे, सब्दपरमेहि नियमयो सिद्धा । ते व सखेञ्जगुणा, देसपएसेहि जे पुट्ठा ।। १० ॥ अउरी जीवथा उपउता दंससे यखाखे य सागारमणागारं लक्खणमेयं तु सिद्धाणं ॥ ११ ॥ केवलगाच उता, जाती सम्वभावगुणभावे । पासंति सव्वओ खलु केवलदिट्ठी भगंताहिं ॥ १२ ॥
त्रित्थि माणुसणं, तं सोक्खं गवि य सव्वदेवाणं जं सिद्धाणं सोक्खं, अव्वाबाहं उवगयाणं ॥ १३ ॥ जं देवागं सोक्खं सव्वद्धापिंडियं प्रणतगुणं ।
Jain Education International
अभियानदराजेन्द्रः ।
पावइ मुत्तिसुहं गताहि वग्गग्गूहिं ॥ १४ ॥ सिद्धस्स सुहो रासी, सब्वद्धापिंडिओ जर हवेजा 1 सोऽवग्गमओ, सव्वागासे समाएजा ।। १५ ।। जह गाम कोइ मिच्छा, नगरगुणे बहुविहे विथातो । न चएइ परिकहेउं, उयमाऍ तहिं असंती ॥ १६ ॥ इय सिद्धाणं साक्ख अयोवमं गत्थि तस्स ओवम्मं । किंचित ओवम्ममि सुबह बच्खं ।। १७ ।। जह सम्वकामगुखियं, पुरिसो मोनूय भोग कोइ । तहान्छुहाविसुको अच्छेज जह। श्रमियतितो ॥१८॥ इस सम्यकालतिता, अतुले निम्या सिद्धा । सासय मन्त्राबाई, चिट्ठति सुही सुहं पत्ता ॥ १६ ॥ सिद्धतिय बुद्ध नि य पारगय नि य परंपरगय ति । उम्मुककम्मकवया, अजरा अमरा असंगा य ॥ २० ॥ गिच्छिम्मसन्वदुक्खा, जाइजरामरणबंधय विमुक्का ।
'fer
वाचा सुक्खे, अहोती सामयं सिद्धा ॥ २१ ॥ अतुल सुहसागरगया, अव्वाबाहं अणोवमं पत्ता । सब्वमणागयम, चिट्ठति सुही सुहं पत्ता || २२ ॥ 'कहिइत्यादिलोकद्वयं क प्रतिहताः-क प्रस्खलिताः सिद्धा मुक्ताः ?, तथा क सिद्धाः प्रतिष्ठिता व्यवस्थिता इत्यर्थः १, तथा क बन्द - शरीरं त्यक्त्वा ?, तथा क गत्वा ज्झति - प्राकृतत्वात् ' से हु चाइ ति बुम्बई ' त्यादिवत् सिध्यन्तीति व्याख्येयमिति ॥ १ ॥ अलांके-श्रलोकाकाशास्तिकाये प्रतिहताः - स्खलिताः सिद्धा - मुक्ताः, प्रतिस्खतन बेदानन्तर्यवृतिमात्रं तथा लोकाचास्तिका भाग्यलोकमूर्धनि प्रतिष्ठिता-अपुनरागत्या व्यवस्थि इत्यर्थः तथा मनुष्यक्षेत्रे बोदित परित्यज्य तत्रेति लोक गत्वा सिति-सिध्यन्ति-निठितार्था भवन्ति ॥ २ ॥ किञ्च ज सठाणं' गाहा व्यका, नवर प्रदेशघनमिनि विभागेन रन्धपूरणादिति, तर्हि ' ति-सिद्धक्षेत्र 'तस्स' त्ति सिद्धस्येति ॥ ३॥ तथा चाह- 'दीहिं
,
9
ਜਿਵ
वा' गाहा, दीर्घ वा पञ्चधनुः शतमानं हवं वा-हस्तद्वयमानं, वाशब्दान्मध्यमं वा. यश्चरमभवे भवेत्संस्थानं ततःतस्मात् संस्थानात् भावना विभाग द्धानामवगाहना - अवगाहन्ते श्रस्यामवस्थायामिति श्रवगाहना स्वावस्यैवेति भावः, भगिता-उक्ता जिनैरिति ॥ ४ ॥ अधावगाहनामेवो'तिरिव सपे' त्यादि इयं च पश्चधनुः शतमानानां 'चत्तारि ये' त्यादि तु सप्तहस्तानाम 'याद दिलानानामिति। इयं च विविधाप्यूर्ध्वमानमाश्रित्यन्यथा सप्तस्तमानानां च उपविष्टानां सिदयतामन्यथाऽपि स्यादिति परिहारी पुनरेवमत्र - ननु नाभिकुलकरः पञ्चविंशत्यधिकपञ्चधनुः शतमानः प्रतीतताऽपि मरुदेषी त्माउ कुलगरेहिं सम' मिति वचनात् श्रतस्तदवगाहना उत्कृष्टशबगाहनातोऽधिकतरा प्रानोतीति कथं न विरोधः फूलतुल्तयोषितामयुक्रं तथापि प्रादिकत्वादस्य स्त्रीणां च प्रायेण पुम्भ्यो लघुतरत्वात् पञ्चेत्र धनुः शताम्य सावभवत्, बृद्धकाले वा सङ्कोचात् पश्ञ्चधनुःशतमाना सा श्रभवद्, उपविष्टा वाऽसौ सिद्धेति न विरोधः। अथवा बाहुपाशमिवगाहनामानं मरुदेवी त्याकार्यकस्येत्येयमन विरोधः ननु जघन्यतः सप्तहस्ति तानामेव सिद्धिः प्रागुक्ता, तत्कथं जघन्यावगाहना श्रष्टाङ्गुलाधिकहस्तप्रमाणा भवतीति ?, त्रोच्यते. सप्तहस्तोच्छ्र तेरा तन्तु द्विता अपि कर्मपुत्रादयः सिद्धाः अतस्तेषां जघन्याऽवसेया, अन्ये त्वाहुः-सहस्तमानस्य संवर्तिताङ्गोपाङ्गस्य सिद्धयतो जघन्यावगाहना स्यादिति ||७|| `श्रोगाहणार' गाद्दा व्यक्ता, नवरम्' अपित्थंथं' वि प्रकारापतिष्ठतीति इन इथे स्थम् अनियन केनचिकिकप्रकारे स्थितमिति ॥ ८ ॥ अनेक देवानाम्यथेत्यस्थामाशङ्कायामाद' जत्थ य' गाहा, यत्र ब -यंत्रैव देशे एकः सिद्धो निर्वृतस्तत्र देशेन किमया' इति भव विमुक्ां भावमुद्राः अनेन स्वेच्छया भयायतरखरात्रिविच्छेदमाह । श्रभ्योऽन्य समयगादा तथाविधाि न्त्यपरिणामत्वाद्धर्मास्तिकायादिवदिति, स्पृष्टश:- लग्नाः स
"
च लोकान्ते, अलोकेन प्रतिस्म्मलितत्वाद्, अत एव 'लोवने व पट्टिया युक्रमिति ॥ तथा 'फुल' गाहा, स्पूशत्यनन्तान्सिद्धान् सर्वप्रदेशैरात्मसम्बन्धिभिः खियमसो ' ति-नियमेन सः तथा संवेगा वर्तते देशे। प्रदेशश्च ये स्पृष्टाः, केभ्यः ? - सर्व प्रदेशस्पृडेभ्यः, कथम् ?सर्वात्मप्रदेशैस्तावदनन्ताः स्पृष्टाः, एकसिद्धावगाहनायाममन्तानामवगाढत्वात् तथैकैकदेशेनाप्यनन्ताः एवमेके कमाना प एव नवर देश-द्वपादिदेशसमुदायः प्रदेशस्तु - निर्विभागोंऽश इति । सिद्धआसव्वदेशप्रदेशात्मकः ततश्व मूलानन्तकमयेयेशानन्तरसंयेरेव च प्रदेशानन्तं यथोक्रमेव भवतीति ॥ १० ॥ अथ सिद्धानेव लक्षणत श्राहअसरांरा गाहा, उक्लाथी, संग्रहरूपत्वाच्चास्या न पुनरुक्त्वमिति ।। ११ ।। ' उवत्ता दंसणे या य' सियदुकं तत्र ज्ञानदर्शनयोः सर्वत्रिषयतामुपदर्शयन्नाह- केव
,
4
For Private & Personal Use Only
9
www.jainelibrary.org