________________
(८४०)
अभिधानराजेन्द्रः। रया जाव अट्ठ कम्मपयडीओ खवासा उपि लोगग्गपट्टा. णसुवममइति-अर्जुनसुवर्ण-श्वेतकाञ्चनम् अच्छा आकाशरणा हति' नि--लोकाग्रप्रतिष्ठानाश्च सन्तो यारशास्ते भव स्फठिकमिव 'सराह' त्ति-श्लक्ष्णपरमाणुस्कन्धनिष्पना श्लन्ति सहीयतुमाह- तन्थ सिद्धा हवंति सि-ते पूर्वोह णतन्तुनिषत्रपटवत्लगह'त्ति-मसृणा धुरिटतपटवत् , 'घटावशषणा मनुष्याः, तत्र-लोकाग्रे निष्ठितार्थाः स्युरिति. ?'ति-घृष्य पृष्टा खरशानया पाषाणतिमावत् , 'मट्ठ' नैन में यत्केचन मन्यन्त . यदुन-'रागादिवासनामुक्त, चि- सि-भूषव मृष्टा सुकुमारशानया प्रतिमेव शोधिता वा प्रसमेव निरामयम् । सदाऽनियतदेशस्थं ,सिद्ध इत्यभिधीयते माजेनिकयेक , अत एवणीरय' त्ति-नीरजा-रजोगहि
' यच्चापरे मन्यन्ते-"गुणसत्वान्तरज्ञामानिवृतप्रकृति- ताणिम्मला' कठिनमलरहिता 'पिप्पंक' त्ति-निष्पकाक्रियाः । मुक्ताः सर्वत्र तिष्ठन्ति , व्योमवत्तापवर्जिताः ॥२॥" आमलरहिता अकलका वा 'णिकंकडच्छाय'त्ति-निकतदनेन निरस्तम् ,यच्चोच्यते-सशरीरतायामपि सिहत्यप्र- कटा-निष्कवचा; निरावरणत्यर्थः , छाया-शोभा यस्याः निपादनाय, यदुत-"अणिमाद्यविधं प्रा-ध्यैश्वर्य कृतिनः सातथा अकलशोभा वा, समरीचिय' क्ति-समरीधिसदा । मोदन्ते मिवृतात्मान-स्तीर्णाः परम दुस्तरम् ॥ इति का-किरणयुक्ता, अत एव 'सुप्पम 'सि-सुष्ठ प्रकर्षण च तदपाकरणायाह--अशरीरा-अविद्यमानपश्चप्रकारशरीरा:, भाति-शोभते या सा सुप्रभेति, पासादीया'सि-प्रासातथा जीवघ नि-योगनिरोधकाले रन्ध्रपरणेन विभागाना- दो-मनःप्रमोदः प्रयोजन यस्याः सा प्रासादीया 'दरसउबंगाहनाः संम्तो जीवघमा इनि, 'दसणनाणोवउत्त'क्ति-झा- णिज' सि-दर्शनाय-चलुापाराय हिता दर्शनीया, तां प. ने-साकारे दर्शमम्--अनाकारं तयोः क्रमेणोपयुका येते त. श्यशचुन धाम्यतीत्यर्थः , 'अभिनव 'त्ति अभिमतं सर्प था, 'निट्टिय'सि-निष्ठिताः -समाप्तसमस्तप्रयोजना नि. यस्याः सा अभिरूपा , कमनीयेत्यर्थः , पडिरूव 'तिद्रष्टारेयण' ति निरेजनाः-निश्चलाः 'नीरय' ति-नीरजसो-व- रं द्रष्टारं प्रति वर्ष यस्याः सा प्रतिरूपा, 'जोयणमि लोध्यमानकर्मरहिता नीरया वा-निर्गतीत्सुक्या: 'निम्मल ति- गते 'नि इह योजनमुत्सेधाङ्गलयोजनमवसेयं , तदीयस्यैव निर्मलाः पूर्वबद्धकर्मविनिर्मुलाः द्रव्यमलवर्जिता या विति- हि क्रोशषड्भागस्य सत्रिभागस्त्रयस्त्रिंशदधिकधनुःशतत्रयीमिर ति विगताज्ञानाः विसुद्ध'ति-कर्मविशुद्धिप्रकर्षमुप- प्रमाणत्वादिति , 'श्रणेगजाइजरामरण जोणिवेयण ' अनकगताः 'सासयमणागयधं कालं चिटुंति'शाश्वतीम्-अविन- जातिजरामरणप्रधानयोनिषु वेदना यत्र स तथा तम् , श्वरी सिद्धत्वस्याविनाशाद,अनागताद्धा-भविष्यत्कालं ति. (श्री०) ('संसारकलंकलीभाव' पदव्याख्या 'संसाष्टन्तीति 'जम्मुपती'ति-जन्मना--कर्मकृतप्रसूत्या उत्पत्ति- र, लंकलीभाव' शब्देऽस्मिन्नेव भागे गता ।) पार्या सा तथा , जन्मग्रहणेन परिणामान्तररूपात्तदुत्पत्तिर्भव ठान्तरमिदम्- अणगजाइजरामरणजाणिसंसारकलंकलीतीत्याह, प्रतिक्षणमुत्पादव्ययध्रौव्ययुक्तत्वात्सद्भावस्येति, 'ज भावपुणभवगम्भवासवसहिपवंचसमहकंत' त्ति-अनेकजाहराणेग सात रयणीए' सि-सप्तहस्ते उच्चत्वे सिध्यन्ति म- निजरामरलप्रधाना योनयो यत्र स तथा सचासौ संहावीरवत् , ' उक्कोसेणं पंचधणुम्सए त्ति-ऋषभस्वामिवद् , सारश्चेति समासः , तत्र कलङ्कलीभावेन यः पुनर्भवन एतच्च द्वयमपि नीर्थङ्कगपेक्षयोक्रम् , अतो द्विहस्तामान पुनः पुनरुत्पत्या गर्भवासबसतीनां प्रपञ्चस्तं समतिक्रान्ता कर्मापुत्रेण न व्यभिचारोन वा मरुदेव्या सातिरेकपञ्चधनु:
येते तथा ॥४३॥ शतप्रमाणयेति, 'साइरेगट्ठवासाउपत्ति-सातिरेकाण्यष्टौ व
अथ प्रश्नोत्तरद्वारेण सिद्धानामेव वक्तव्यतामाहपाणि यत्र तत्तथा तच्च तवायुश्चति तत्र सामिरेकाष्टवर्षायुघि , तत्र किला वर्षवयाश्चरणं प्रतिपद्यते , ततो वर्षे
कहिं पडिहया सिद्धा,कहिं सिद्धा पडिट्ठिया ?,। अतिगते केवलज्ञानमुत्पाद्य सिध्यतीति , · उक्कोसेगा कहिं बोंदि चइत्ता ण, कत्थ गंतूण मिज्झइ ? ॥१॥ पुब्धकोडाउए' त्ति-पूर्वकोट्यायुनरः पूर्वकोश्या अन्त अलोगे पडिहया सिद्धा, लोयग्गे य पडिट्ठिया । सिध्यतीनि न परतः । 'ते ण तत्थ सिद्धा भवंति' त्ति
इहं बोदि चइत्ता णं, तत्थ गंतूण सिज्झई ॥२॥ प्राक्क्रनवचनाद् यद्यपि लोकाग्रं सिद्धानां स्थानमित्यवसी
जं संठाणं तु इहं,भवं चयंतस्स चरिमसमयम्मि । यत. तथापि मुग्धविनेयस्य कल्पितविधिधलोकाग्रनिरासतो निरुपचरितलोकाग्रस्वरूपविशेषावबोधाय प्रश्नोत्तरसू
पासी य पएसघणं, तं संठाणं तर्हि तस्स ।। ३ ।। त्रमाह-'अस्थि ण' मित्यादि व्यकम् , नवरं यदिदं रत्नप्रभा- दीहं वा हस्सं वा, जं चरिमभवे हवेज संठाणं । या अधस्तदेव लोकामिति तत्र सिद्धाः परिवसन्तीति तत्तो तिभागहीणं, सिद्धाणोगाहणा भणिया ।। ४ ।। प्रश्नः, तत्रोनरम्-नायमर्थः समर्थ इति , एवं सर्वत्र , 'से
तिमि सया तेतीसा, धणुत्तिभागो य होइ बोद्धव्वा । कहि खाद गं भंत!' त्ति-इत्यत्र 'सेनि-ततः 'कहिं ' तिक देश 'खाइ णं' ति--देशभाषया वाक्यालङ्कारे (ईषत्या
एसा खलु सिद्धाणं , उक्कोसोगाहणा भणिया ॥ ५ ॥ ग्मारापृथ्वीप्रश्नोत्तरम् ईसियभारा' शब्दे द्वितीयभागे चत्तारि य रयणीओ, रयणितिभागूणिया य बोद्धव्वा । ६५४ प्रष्ठ गतम् ।) 'सेय ' ति-श्वेता , एतद- एसा खलु सिद्धाणं, मज्झिमयोगाहला भणिया ।।६।। पाह-'आयसतलविमलसोलियमुणालदगरयतुसारगावीरहारबाम ' ति-व्यक्तमेव , नवरम् आदर्शतलम्--दर्प
एका य होइ रयणी, साहीया अंगुलाई णट्ठ भवे । णतलं करि लमिति पाठः, आदर्शतलमिव विमला
एसा खलु सिद्धाणं, जहएणोगाहणा मणिया ॥७॥ परसा तथा , 'सोल्लिय' सि-कुसुमविशषः , ' सव्वज्जु
योगायणाएँ सिद्धा, भवत्तिभागेण होड़ परिहीणा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org