________________
सिद्ध अभिधानराजेन्द्रः।
सिद्ध कर्षद्वारमुच्यते--सन्निकों नाम संयोगः , हस्वदीर्घयोरिव लोकादावुत्कर्षतश्चत्वारः सिध्यन्तः प्राग्यन्ते तत्र एवं व्या. विवक्षितं किश्चिप्रतीत्य विवक्षितस्याल्पतया बहुत्वेन वा- प्तिः-एककांसद्धाः सवय हवा, नेभ्या द्विकादकासद्धा ऽवस्थानरूपः सम्बन्धः , उक्तं च-"संजोग सन्निगासो असंख्येयगुणहीनाः,तभ्योऽपि त्रिकत्रिकसिधा अनन्तगुणपहुच्च सम्बन्ध एगट्ठा" तत्रय व्याप्तिः-यत्र यत्राएशत- हीनाः, तेभ्योऽपि चतुश्चतुस्सिद्धा अनन्तगुणहीनाः, अत्र मुपलभ्यते तत्र तत्रोपरितनमएकरूपमङ्कमपनीय शेषस्य संख्येयगुणहानिन विद्यत, नदुकम्-"जरथ चत्तारि सिद्धा शतस्य चतुर्भिर्भागो हियते , हृते च भागे लब्धाः दिट्टा तत्थ संखेजगुणहाणी नस्थि संखेजविवजिय चउक्के" पञ्चविंशतिः । तत्र पञ्चविंशतिसंख्येयप्रथमचतुर्थभागे इति वचनादिति । यत्र पुनर्लवणादौ द्वौ द्वावुत्कर्षतः सिक्रमेण संख्येयगुणहानिवनव्या । तद्यथा-सर्वबहव ध्यन्तौ दृशौ तत्रैवं व्याप्तः-एककसिद्धाः सर्वबहवः, ततो एकैकसमयसिद्धाः , ततो द्विकद्विकसिद्धाः संख्येयगु- द्विकद्विकसिद्धा अनन्तगुणहीनाः, तदुकम्-" लवणादौ णहीनाः, तेभ्योऽपि त्रिकत्रिकसिद्धाः संख्येयगुणहीनाः , दो सिद्धा दिट्ठा तत्थ एक्कगसिद्धा बहुगा, दुएवं ताद्वाच्यं यावत्पञ्चविंशतिसिदधाःसंख्येयगणहीनाः,उन गसिद्धा अणतगुणहीणा । " तदेयमिह सन्निकर्षो च-"पढमो चउत्थभागो,पणीसा तत्थ सखेज्जगणहाणी।। द्रव्यप्रमाण संग्रपञ्च चिन्तितः, शेषेषु द्वारषु सिदटुब्ब" ति द्वितीये पुनश्चतुर्थभागे क्रमेणासंख्येयगुणहानि- ग्राभूतटीकातो भावनीयः , इह तु ग्रन्थगौरवभयानोच्यतेवक्तव्या, तद्यथा-पश्चविंशतिसिद्धेभ्यः पइविंशतिसिद्धाः
"सिद्धप्राभृतसूत्र,तद्वृत्ति चोपजीव्य मलयगिरिः । सिद्धसंख्येयगुणहीनाः. एवमकैकवृद्धया असंख्येयगुणहानिः ता.
स्वरूपमेत-निरवोचच्छिष्यबुद्धिहितः॥१॥” (नं०।) यद्वक्तव्या यावत्पश्चाशत् , तदुक्तम्-"बिइए चउत्थभागे ,
तीर्थसिद्धादीनां व्याख्यानम्असंखगुणहानि जाव पन्नासं" ति , तृतीयस्माच्चतुर्थभागा.
तीयते संसारसागरोऽननेति तीर्थ यथास्थितसकलजीवादारभ्य सर्वत्रापि अनन्तगुणहानिवनव्या , तद्यथा-पञ्चा.
जीवादिपदार्थसार्थप्ररूपकं परमगुरुप्रणीतं प्रवचन,तच्च निशत्सिद्धभ्य एकपश्चाशस्सिद्धाः अनन्तगुहीनाः तेभ्यो
राधारं न भवतीति कृत्वा सङ्घः प्रथमगणधरी या वेदिनऽपि द्विपञ्चाशत्सिद्धा अनन्तगुणहीनाः एवमेकैकवृद्धया
व्यम् , उक्तं च-"तित्थं भंते ! तिथं तिस्थकरे तित्थं ?, अनन्तगुणहानिस्तावनव्या यावदष्टाधिकशतसिद्धा अन
गोश्रमा! परहा ताव नियमा तित्थंकरे, तित्थं पुण चा. न्तगुणहीनाः, उक्तं च-" तहपयं श्राइकाऊण च उत्थप
उब्वलो समणसंघो पढमगणहरो वा" तस्मिन्नुत्पन्न ये सियं जाव अट्ठसयं ताव अणंतगुणहाणी एगवन्नाश्रो प्रारंभ
द्धाः ते तीर्थसिद्धाः, तथा तीर्थस्याभावोऽतीर्थ तीर्थस्यादव्या । " सिद्धप्राभृतसूत्रेऽप्युक्तम्-" पढमे भागे संखा
भावश्चानुत्पादोऽपान्तराले व्यवच्छेदो घा तस्मिन् ये सिबिदए असंख अणंत तइयाए ।" तथा यत्र यत्र विंशतिसि
द्धाः ते ऽतीर्थसिद्धाः, तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेधाः तत्र तत्रापि व्याप्तिरियमनुसतव्या, प्रथमे चतुर्थभा
वीप्रभूतयः , न हि मरुदेव्यादिसिद्धिगमनकाले तीर्थमुत्पग संख्येयगुणहानिः, द्वितीये असंख्येयगुणहानिः तृतीये च.
नमासीत् , तथा तीर्थस्य व्यवच्छदश्चन्द्रप्रभस्वामिसुविधितुर्थे चानन्तगुणहानिः, तद्यथा-एकैकसिद्धाः सर्वबहवः
स्वाम्यपान्तराले तत्र य जातिस्मरणादिनाऽपवर्गमवाप्य तेभ्योऽपि द्विकद्विसिद्धाः संख्ययगुणहीनाः एवं तावद्वा
सिद्धाः ते तीर्थव्यवच्छेदसिद्धाः, तथा तीर्थकराः सन्तो य रुय यावत्पश्च, ततः पडादिसिद्धा असंख्येयगुणहीना या
सिद्धाः ते तीर्थकरसिद्धाः, अन्ये सामान्य केवलिनः, तथा बद्दश , तत एकादशादयः सर्वेऽप्यनन्तगुणहीनाः , एवम- स्वयम्बुद्धाः सन्तो ये सिद्धाः त स्वयम्बुद्धसिद्धाः, प्र. धोलोकादिष्यपि विंशतिपृथक्त्वसिधा प्रथमे चतुर्थभागे त्येकबुद्धाः सन्तो ये सिद्धाः ते प्रत्येकबुद्धसिद्धाः, अथ संख्येयगुगहानिः , द्वितीयचतुर्थभागेऽसंख्येयगुणहानिः, तृ स्वयम्बुद्धप्रत्येकबुद्धानां कः प्रतिविशेषः ?, उच्यते-बोध्युतीयस्माश्चतुर्थभागादारभ्य पुनः सर्वत्राप्यनन्तगुणहानिः , पधिश्रुतलिङ्गकृतो विशेषः, तथाहि-स्वयम्बुद्धा बाह्यप्रत्ययषु तु हरिवर्षादिषु स्थानेवृत्कर्षतो दश दश सिध्यन्ति यमन्तरेणैव बुध्यन्ते , स्वयमेव वाह्यप्रत्ययमन्तरेणैव नितत्रैव व्याप्तिः-त्रिकं यावत्संख्येयगुणहानिः, ततश्चतुष्क प- जजातिस्मरणादिना बुधाः स्वयम्बुद्धा इति व्युत्पतेः, श्क चासंख्येयगुणहानिः, ततः पटादारभ्य सर्वत्रापि अ-! ते च द्विधा-तीर्थकराः तीर्थकरव्यतिरिक्ताच, इह नन्तगुणहानिः, तद्यथा- एककसिद्धाः सर्वबहवः, ततो द्वि- | तीर्थकरब्यतिरिक्तरधिकाराः, श्राह च चूर्मिकम्-"ते कद्विकसिद्धाः संख्येयगुणहीनाः, तेभ्योऽपि त्रिकत्रिकास- दुविहा तित्थयरा, तित्थयरवहरित्ताबा, इह वररित्तेहि अ
धाः संख्येयगुणहीनाः, तेभ्योऽपि चतुश्चतुःसिद्धाः असं- हिगारो" इति। प्रत्येकबुद्धास्तु बाह्यप्रत्ययमपेक्ष्य बुध्यन्ने,प्र. ख्ययगुणहीनाः , तेभ्योऽपि पञ्चपञ्चसिद्धाः आस- त्येकं बाह्य वृषभादिकं कारणमभिसमीक्ष्य बुद्धा प्रत्येकख्ययगुणहीनाः , ततः पडादयः सर्वेऽप्यनन्तगुणही- बुद्धाः इति व्युत्पनेः, तथा च श्रूयते-बाद्यवृषभादिप्रत्ययनाः यत्र पुनरवगाहना यवमध्यादावुत्कर्षतोऽपी सि-- सापेक्षा करकराड्डादीनां बोधि . बोधिप्रत्ययमपेक्ष्य च बुद्धाः भ्यन्तः प्राप्यन्ते तत्रैवं व्याप्तिः-चतुष्कं यावत्संख्ययगु- सन्तो नियमतः प्रत्येकमेव विहरन्ति, न गच्छवासिन इव ण हानिः, ततः परमनन्तगुणहानिः , नद्यथा--एककसिद्धाः संहताः, श्राह च चूर्गिणकृत्-“ पत्तेयं-बाह्य वृषभादिकरणसबबहवः, तेभ्योऽपि द्विकद्विकसिधाः संख्येयगुणहीनाः, मभिसमीक्ष्य बुद्धाः प्रत्येकबुद्धाः बहिः प्रत्ययप्रतिबुद्धानां तभ्योऽपित्रिकत्रिकसिद्धाः संख्येयगुणहीनाः, तेभ्योऽपि च "पत्तयं नियमा विहारी जम्हा तम्हा य ते पत्तेयबुद्धा" चतुश्चन सिद्धाः संख्थेय गुणहीनाः, परं पञ्चपञ्चादयोऽन- इति, तथा स्वयम्बुद्धानामुपधिर्वादशविध एव पात्रादिकः, न्तगुगगहानाः, अत्रासंख्येयगुण हानिन विद्यते,यत्र पुनरूज़- प्रत्येकबुद्धानां तु द्विधा-जघन्यतः, उत्कर्षतश्च, तत्र जघन्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org