________________
सिद्ध
तो द्विविधः उत्कर्षतो नवविधः प्रावरणवर्जः, श्राह च चूसिंगकृत् -" पत्तेयबुद्धारा जहस्रेणं दुविहो उक्कोसेणं नवविहो नियमा पाउरवज्जो भवइ । तथा स्वयम्बुद्धानां याधीनं भतया न वा यदि भवति ततो लि देवता वा प्रयच्छति गुरुसन्निधो वा गत्वा प्रतिपद्यते, यदि चैकाकी विहरणसमर्थ इच्छा च तस्य तथारूपा जायते तन एकाकी विहरत्यन्यथा गच्छवासेऽवतिष्ठते । अथ पूर्वाधीतं श्रुतं न भवति तर्हि नियमाद् गुरुसन्निधौ गत्वा लिङ्ग प्रतिगद्यते, गच्छं चावश्यं न मुञ्चति, उक्कं न चूर्तिगकृता• पुग्वाधीतं से सुयं हवइ वा न वा, जइ से नत्थि तो लिङ्गं नियमा गुरुसन्निहे पडिवज्जर, गच्छेय विहरह त्ति, अहवा-पुत्रवाधीतसुयसंभवो श्रत्थि तो सेल देवया पच्छ गुरुसन्निधे वा पडिवज्जद, जइ य एगागिविहरणजोग्गो इच्छा वा से तो एक्को चैव विहरद्द, अन्ना गच्छेविरहसि प्रत्येकबुद्धानां तु पूर्वा तं निय मतो भवति, तश्च जघन्यत एकादशाङ्गानि उत्कर्षतः किचिन्यूनानि दश पूर्वाणि तथा लिङ्गं तस्मै देवता प्रयया कदाचिद्भवति तथा वाह चू कृत्-" पत्ते पुण्याची सुर्य नियमा भवर, जह फारसा उसे मिश्रदपुण्य देवया पलिंगवजिओ वा भवति जनो भणियं-"रुपययुद्धा" इति तथा बुद्धाश्राचार्यस्यधिताः सन्तों ये सिद्धाः ते बुद्धबोधितसिद्धा, पते च सर्वेऽपि के निम् स्त्रीलिङ्गसिद्धाः श्रिया लिने स्त्रीहिं स्त्रीत्यस्योपलक्षयमित्यर्थः तच विधा तथा-वेदः शरीरनिर्वृतिनेपथ्यं च तत्रेह शरीरनिर्वृत्या प्रयोजनं न वेदनेपथ्याभ्यां वेदे सति सिद्धत्वाभावात्, नेपथ्यस्य त्राप्रमाणत्वात्, आह व चूर्णिकृत् — “इस्थिर लिंग इत्थिलिगं, इत्थिए उयति भवति तं चतिषिद्धं देवो सरीराने
!
3
"
,
"
Jain Education International
--
,
( ८३५ ) अभिधानराजेन्द्रः।
"
"
सीनेयस्य इद सरीरनियती अहिगारो नपनेस्थ िति तस्मिन् खील वर्तमानासम्तो ये सिया ने सिधा परोन पदाराशास्य-नियांणमिति, तदपास्तं द्रष्टव्यम् श्रीनिर्यातस्य वाज्ञादनेन सूत्रेणाभिधानात् तत्प्रतिषेधस्य च युक्त्यनुपपत् तथाहि मुपियो ज्ञानदर्शन परिभावि "सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः " ( तस्वा० अ० १ सू० १ ) इति यत्रनात् सम्पदर्शनादीनि च पुरुषाणामय स्त्रीणामपि यदि कलानि, तथाहि दृश्यन्ते स्त्रियोऽपि सकलमपि प्रवचनाधमभिरोचयमानाः, जानते च षडावश्यक कालिकोत्कालिकाभूतं परिपालयन्ति सप्तविधमलई संय धारयति च देवसुगामपि दुध ब्रह्मवतप्यते तपांसि मासपणादीनि ततः कथमिय तासां न मोक्षसम्भवः १, स्यादेतद्-श्रास्त स्त्रीणां सम्यग्दर्शनं ज्ञानं च न पुनश्चारि संघमाभावात् तथाहि खीणामवश्यं यत्ररिभोगेन भवितव्यम्, अन्यथा विवृताङ्गयस्ताः निर्यकत्रिय व पुरुषाणामभिभवनीया भवेयुः, लोके च गहौंपजायते; तामिखं परिभोग्य वस्त्रपरिभोगे व सपरिपहता, सपरिप्रत्वे व संयाति सिद्धान्ताऽपरिज्ञानात् परिप्रो हि परमार्थतो
सम्प
सिद्ध
धीयते, 'मुच्छा परिग्गहो बुतो ' इति वचनप्रामाण्यात्, तथाहि मच्छीरहितो भरतवती सान्तःपुरोउाद यतिष्ठमानो निष्परिग्रहो गीयते, अन्यथा केवलोत्पादासम्भवात् अपि याद मृदीया प्रभावेऽपि वस्त्रसंसर्गमात्रं परिग्रहो भवेत् ततो जिनकल्पं प्रतिपन्नस्यकस्यचित् साधोस्तुशरकरणानुषक्के प्रपतति शीते केनाप्यविषपान शीतमिति विभाव धम्मर्थिना शिरसिप परिक्षिप्ते तस्य परिग्रहता भवेत् न देता तस्मान्न संसर्गमात्रं परिग्रहः, किन्तु मूच्छी, सा च स्त्रीणां वस्त्रादिन वियते तस्योपादानात्
!
,
-
"
"
न खलु तावत्रमन्तरेणात्मानं रक्षितुमीशते, नापि शीतकालादिष्वर्वाग्दिशायां स्वाध्यायादिकं कर्त्तुं ततो दीर्घ-. तरसंयमपरिपालनाय यतनया वस्त्रं परिभुञ्जाना न ताः परिग्रहवत्यः । अथोच्येत सम्भवति नाम स्त्रीणामपि सम्यग्दर्शनादिकं खयम् परं न तत् सम्भवमात्रेण मुषिदापके भवाने, किन्तु प्राप्तम् अन्यथा दज्ञानन्तरमेष सर्वेषामप्यविशेषेण मुक्तिदासिसक्नेः सम्यग्दर्शनादिरत्नत्रयप्रकर्षश्च स्त्रीणामसम्भवी, ततो न निर्वाणमिति । तदप्ययुक्तम्, स्त्रीषु रत्नत्रयप्रकर्षासम्भवग्राहकस्य प्रमास्याभावात् न खलु सकलदेशकालव्याच्या श्री रत्नत्रयप्रकर्षासम्भव्याहकं प्रत्यक्षमनुमान वा प्रमाणं विजृमते, देशकालविप्रकृष्टतया तत्र प्रत्यास्यामः तदप्रवृत्तौ चानुमानस्याप्यसम्भवात् नापि तासु रत्नत्रयप्रकर्पासम्भवप्रतिपादकः कोऽव्यागमा विद्यते, प्रत्युत सम्भप्रतिपादक: स्थाने स्थानेऽस्ति यथा इदमेव प्रस्तुतं सूत्रं सतो न तास रामसम्मः अथ मन्येधाःस्व भावतयानमेव श्रत्यन ततस्तदसम्भवोऽनुमीयते तदयुक्तम्, युक्तिविरोधात् तथा द्वि-रत्नकर्षः स उच्यते यतोऽनन्तरं मुक्तिपदप्राप्ति, स चायोग्यवस्थानम्मसमये प्रयोग्यावस्था चास्मादृशापप्रत्यक्षा, ततः कथं विरोधगतिः ? न हि श्रदृष्टेन सह विरोधः प्रतिपनं शक्यते मा प्रात् पुरुषङ्गः ननु जगति समाप्तिः सर्वोकृष्टेनाध्यवसायेनावा नान्यथा नशामय रत्याययोरागमभासि सर्वोत्कृष्टे च द्वे पदे-सर्वोत्कष्टं दुःखस्थानं सर्वोत्कृष्टं सुखस्थानं न । तत्र सर्वोत्कृष्टदःस्वस्थानं सप्तमनरक पृथिवी, अतः परं परमदुःखस्थानस्याभावात्, सर्वोत्कृष्टसुखस्थानं तु निःश्रेयसं ततः परमन्यस्य सुखस्थानस्यासम्भवात् ततः स्त्रीणां समनरक पृथिवीगमनमागमे निषिद्धं निषेधस्य च कारणं ननयोग्यताधि सर्वोत्कृष्ट मनोपर स्वभावः ततः सप्तमपृथिवीगमननिषेधादीनाति स्त्रीणां विचणम् निर्माण हेतोः तथारूपसर्यो
"
2
|
3
,
मनो रिणामस्यासम्भवात् तथा चात्र प्रयोगः - असम्भवनि योगाः खियः समपृथिवीगमनत्वाभावात् सम्मूमादिवत् तदेतदयुक्तम् यतो यदि नाम स्त्रीणां सप्तमनरक पृथिवीगमनं प्रति सर्वोत्कृष्टमनोवीर्यपरिणत्यभावः तत एतावता कथमवसीयते ? निःश्रेयसमपि प्रति तासां सर्वोकृष्ट मनोपर्यपरिषद यो भूमिकादिकं कर्म कर्त्तुं न शक्नोति स शाखारय
1
"
For Private & Personal Use Only
,
www.jainelibrary.org