________________
(८३३) सिद्ध अभिधानराजेन्द्रः।
सिद्ध ईशानदेवभ्योऽप्यनन्तरागताः सिद्धाः संख्येयगुणाः, तेभ्यो- शेष उपदर्श्यते-सर्वस्तोकाः सप्तहस्तप्रमाणावगाहनासिद्धाः ऽपि सौधर्मदेवेभ्योऽप्यनन्तरागताः सिद्धाः संख्येयगुणाः, | तेभ्यः पञ्चधनुःशतप्रमाणावगाहनासिद्धाः संख्येयगुखाः,
ततो न्यूनपञ्चधनुःशतप्रमाणावगाहनासिद्धाः संख्येयगुणाः, "नरगच उत्थापुढवी, तच्चा दांचा तरू पुढधि पाऊ। तेभ्योऽपिसातिरेकसप्तहस्तप्रमाणावगाहनासिद्धा विशेषाभवणवा देवि दवा, एवं पणजोइसाणं पि ॥१॥
धिकाः, उत्कृष्टद्वारे-सर्वस्नोकाः अप्रतिपतितसिद्धाः तेभ्यः मणुई मणुस्स नारय-पढमा तह तिरिक्खिणी य तिरिया या संख्येयकालप्रतिपतितसिद्धा असंख्येयगुणाः तेभ्योऽप्यसंदेवा अणुतराई, सव्ये वि सणकुमारंता ॥२॥
स्येयकालप्रतिपतितसिद्धाः संख्येयगुणाः तेभ्योऽप्यनम्तसाणदेवि सोह-मदेवि ईसाणदेव सोहम्मा।
कालप्रतिपतितसिद्धा असंख्येयगुणाः, उक्तं च-"अप्पडि. सव्वे वि जहाकमसो,अवंतरायाउ संखगुणा ॥ ३॥" । पाइयसिद्धा,संखाखा अणतकालाय । थोष असंखेजगुणा, गतं गतिद्वारम् ॥ सम्प्रति वेदद्वारम् अत्र सर्व- संखेजगुणा असंखेज ( ख ) गुणा ॥१॥" अन्तरद्वारेस्तोका नपुंसकसिद्धाः, तेभ्यः स्त्रीसिद्धाः संख्येय- सर्वस्तोकाः परमासान्तरसिद्धाः तत एकसमयान्तरसिगुणाः, तेभ्योऽपि पुरुषसिद्धाः संरपेयगुणाः , उक्तं द्धाः संख्येयगुणाः ततो द्विसमयान्तरसिद्धाः संख्येयगुणाः च-"थोवा नपुंस इत्थी, संखा संखगुणा य तो पुरिसा।" ततोऽपि त्रिसमयान्तरसिद्धाः संख्येयगुणाः एवं तावद्वाच्यं ार्थद्वारे-सर्वस्तीकाः तीर्थकरीसिद्धाः, ततः तीर्थक- यावद्यवमध्यम् , ततः संख्येयगुणहीनास्ताबहलव्या यावदेरीतीय प्रत्येकबुद्धसिद्धाः संख्येयगुणाः, तेभ्योऽपि तीर्थ- कसमयहोनषण्मासान्तरसिद्धेभ्यः षण्मासान्तरसिद्धाः करीतीर्थे श्रीयफरीसिद्धाः सख्येयगुणाः,तेभ्योऽरि तीर्थ- संख्ययगुणहीनाः , अनुसमयद्वारे-सर्वस्तोकाः अष्टसकरीतार्थ एवातीर्थकरसिद्धाः संख्येयगुणाः,तेभ्यः तीर्थकर- मयसिद्धाः ततः सप्तसमयसिद्धाः संख्येयगुणाः तेभ्यः सिद्धाअनन्तगुणः,तेभ्योऽपि नीर्थकरतीय प्रत्यकबुद्धसिद्धाः षट्समयसिद्धाः संख्येयगुणा एवं समयसमयहान्या तावसंख्येयगुणाः, तेभ्योऽपि नीर्थकरतीर्थ एव साध्वीसिद्धाः सं- द्वाच्यं यावद् द्विसमयसियाः संख्येयगुणाः, उक्तं चख्येयगुणाः, तेभ्योऽपि तीर्थकरतीर्थ पवातीर्थकरसिद्धाः "अटुसमम्मि थोवा, सखेजगणा उ सत्त समया उ । एवं संख्येयगुणाः, लिङ्गद्वार-गृहिलिङ्गसिद्धाः सर्वस्तोकाः पडिहायंते, जाव पुणो दोन्नि समया उ॥१॥" अत्र 'श्रतेभ्योऽप्यन्यलिङ्गसिद्धा असंख्येयगुणाः, तेभ्योऽपि स्खलि- ट्ठसमयंमि' इत्यादी द्विगुसमाहारत्वादेकवचनं, गणनाद्वारेसिद्धा असंख्येयगुणाः । उक्तं च-" गिहिअनलिगेहि- सर्वस्तोका अष्टशतसिद्धाः ततः सप्ताधिकशतसिद्धा अनसिद्धा थोवा दुवे असंखगुणा" चारित्रद्वार-सर्वस्तोका. म्तगुणाः तेभ्योऽपि षडधिकशतसिद्धाः अनन्तगुणाः तेभ्यः श्छेदोपस्थापनपरिहारविशुद्धिकसूचमसम्पराययथाख्यातचा- पश्चाधिकशतसिद्धा अनन्तगुणा एवमेकैकहान्या अनन्तगुरित्रसिद्धाः, नेभ्यः सामायिकच्छेदोपस्थापनपरिहारविशुद्धि- णाः तायद्वाच्या याबदेकपञ्चाशतसिद्धेभ्यः पञ्चाशत्सिद्धा कसूचमसम्पराययथाख्यानचारित्रसिधाः संख्येयगुणः, ते- अनन्तगुणाः, ततः तेभ्य एकोनपञ्चाशत्सिद्धा असंख्यगुभ्योऽपि छेदोपस्थापनसूक्ष्मसम्पराययथाण्यातचारित्रसिद्धा णाः तेभ्योऽप्यष्टचल्यारिंशत्सिद्धा असंख्येयगुणाः एवमेअसंख्येयगुणाः , सामायिकरहितं च छेदोपस्थापनं भन्न- कैकपरिहान्या तावदच्यं यावत्पडिशतिसिद्धेभ्यः पञ्चविंचारित्रस्यावगन्तव्यं, तेभ्योऽपि सामायिकच्छेदोपस्थापनसू. शतिसिद्धा असंख्ययगुणाः, ततः तेभ्यश्चतुर्विशतिसिद्धाः मसम्पगययथाख्यानचारित्रसिद्धाःसंख्येयगुणाः,तेभ्योऽपि संख्येयगुणा,तेभ्योऽपि त्रयोविंशतिसिद्धाः संख्येयगुणाः एसामायिकसूचमसम्पराययथाख्यातचारित्रसिद्धाः संख्येयगु वमेकैकद्दाम्या संख्येयगुणाः तावद्वाच्या यावद् द्विसिद्धेभ्य णाः , उक्नं च-" थोचा परिहारचऊ , पंचग संखा असंख- एकैकसिद्धाः संख्येयगुणाः। उक्रं च-"अटुसयासद्ध थोचा, छेयलिग । छयच उकं संखे, सामाइयतिगं च संखगुणं ॥ १॥" सत्तहियसया अणंतगुणिया य । एवं परिहायंते, सयगाओ बुखद्वारे-सर्वस्तोकाः स्वयम्बुद्धसिद्धाः, तेभ्यः प्रत्येकबुद्ध- जाव पन्नास ॥ १॥ तत्तो परणासाओ,असंखगुणिया उ जाय सिद्धाः संख्येयगुणाः,तेभ्योऽपि बुद्धीबोधितसिद्धाः स- पणवीसं । पणवीसा आरंभा,संखगुणा होति एग जा ॥२॥" ख्येयगुणाः, तेभ्योऽपि बुद्धबोधितसिद्धाः संख्येयगुणाः, सम्प्रति अस्मिन्नेबारपबहुत्वद्वारे यो विशषः सिद्धप्राभूत शानद्वारे-मतिश्रुतमनःपर्यायशानिनः सिद्धाः सर्वस्तो- दर्शितः स विनेयजनानुग्रहाय दर्यते-तत्र सर्वस्तीका अकाः, तेभ्यो मतिश्रुतशानिसिद्धाः संख्येयगुणाः, तेभ्योऽपि धोमुखसिद्धाः, ते च पूर्ववैरिभिः पादेनोत्पाटय नीयमाना मतिथुतावधिमनापर्यवशानिसिद्धा असंख्येयगुणाः, तेभ्योऽ. अधोमुखकायोत्सर्गव्यवस्थिता वा बेदितव्याः, तेभ्य ऊर्ध्वपि मतिश्रुतावधिशानिसिद्धाः संख्येयगुणाः , उक्तं च-"म- स्थितकायोत्सर्गस्थिताः संख्येयगुणाः, तेभ्योऽपि उत्कुटुणपज्जयनाणतिगे, दुगे च उके मणस्स नाणस्स। थोवा सं- कासनसिद्धाः संख्येयगुणाः, तेभ्योऽपि वीरासनसिद्धाः व असंखा , श्रोहितिगे हुंति संखेजा ॥१॥" अवगाहना- संख्येयगुणाः, तेभ्योऽपि न्युजासनसिद्धाः संख्येयगुणाः, द्वारे-सर्वस्तोका द्विहस्तप्रमाणजघन्यावगाहनासिद्धाः ते- न्युब्जोपविष्टा एवाधोमुखा द्रष्टव्याः, तेभ्योऽपि पार्श्वस्थितभ्यो धनुःपृथक्त्वाभ्यधिकपश्चधनुःशतप्रमाणोत्कृष्टावगा
सिद्धाः संख्येयगुणाः, तेभ्योऽप्युत्तानस्थितसिद्धाः संख्येहनासिद्धाः असंख्येयगुणाः, ततो मध्यमावगाहनासिद्धा यगुणाः, तथा चैतदेव पश्चानुपाऽभिहितम्-"उत्तानग. असंख्येयगुणाः , उक्नं च-"श्रोगाहणाजहाना, थोबा उक्को- पासिल्लग, निउज्ज वीरासणे य उक्नुहुए । उद्घट्टिय श्रोमसिया असंखगुणा । तत्तो वि असंखगुणा, नायव्बा भज्झि- थिय, सखज्जगुणण हीणा उ ॥१॥" तदेवमुक्तमल्पबहुत्वद्वामाए वि ॥१॥"अत्रैव सिद्धग्राभृनटीकाकारोपदर्शितो वि- रम् ॥ सम्प्रति सर्वद्वारगतापबत्यविशेषापदर्शनाय सन्नि
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org