________________
संख्य
कराति करुणं सवा शो उसी ॥ १ ॥ माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि । मनन्ति ते यदि रुज, स्वजनबलं किं वृथा वहसि १ ॥ २ ॥ रोगहरणेऽप्ययाः प्रत्युत धर्मस्य ते तु विद्मकराः । मरणाश्च न रक्षन्ति, स्वजनपराभ्यां किमभ्यधिकम् ? ॥ ३ ॥ तस्मात् स्वजनस्यार्थे, यदिहाकार्य करोषि निर्लज्ज ! | भोकव्यं तस्य फलं परलोकगतेन ते मूढ aun तस्मात् स्वजनस्योपरि परिहाथ निभूषा धर्म कुरुष्व यत्नाद्यत्परलोकस्य पथ्यदनम् ॥ ५ ॥ " इति सूत्रार्थः ।
इत्थं तावत् स्वकृतकर्मभ्यः स्वजनान्न मुक्तिरित्युक्तम् ; अधुना तु द्रव्यमेव तन्मुक्तये भविष्यतीति कस्यचिदाशयः स्यादत आह
"
1
वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्थ । दीवप्पणट्टे व भतमोदे, नेवाउयं दडुमदङ्कुमेव ॥ ५ ॥ मिलेन-द्रचिणेन त्रार्थ-स्वकृतकर्मणोरक्ष न लभते न प्रा प्रोति इति कीटक -प्रमत्तः--मचादिप्रमादः १'इमम्मि ति अस्मिन्ननुभूयमानतया प्रत्यक्ष एव लोके जन्मनि, 'अदुवे 'ति अथवा परत्रेति - परभवे, कथं पुनरिहापि जन्मनि न त्राणाय ? अत्रोच्यते बृद्धसम्प्रदायः" एगो किल राया इदमद्दाईप कदि उसने अन्तपुरे नि गच्छते घोसणं घोसाबेह जहा सब्बे पुरिसा नयरातो निग्गच्छंतु । तत्थ पुरोहियपुत्तो रायवल्लभो बेसाघरमणुपविट्ठो घोऽषि णणिग्गतो। सो रायपुरिसेहिं गहितो | तेण वलभेण न तेसि किंचि दाऊण अप्पा विमोहतो | बप्पायमाणो विषईतो रायसगासमुदितो राणा वि बज्मो भयो। पच्छा पुरोहिओ उषट्ठितो भणति सम्यस्सं पि य देमि मा मारिउ, सोडविण मुझो, सूलाए भिनो ।” उत्त० ४ अ० । (द्वीपशब्दव्यता दीव' शब्दे चतुर्थभागे २५४१ पृष्ठे गता । ) भुज्ञानात्मकात् दृष्ट्राऽपि वित्तादिव्यासहितस्तदावरीदयादद्रव भवति, तथा च न केवलं स्वतस्त्राणाय वित्तं न भवति किन्तु कथञ्चित् भाडेतुं सम्यग्दर्शनादिकमप्यथातमुपहन्तीति सूत्रार्थः ।
( ५६ ) अभिधान राजेन्द्रः ।
"
एवं धनादिकमेव सकलकल्याणकारि भविष्यतीत्याशङ्कायां तस्य कुगतिहेतुत्वं कर्म्मणधावन्ध्यत्वमुपदर्थ यत् कृत्यं तदाह-सूत्रम् )
सुते भावी परिबुद्धजीवी, नो विस्ससे पंडिय सुपथे। घोरा मुहुत्ता अवलं सरीरं, भारंडपक्खीव चर ऽप्पमत्तो | ६ |
Jain Education International
2
सुप्तेषु - द्रव्यतः शयानेषु भावतस्तु धर्म्म प्रत्यजाप्रत्सु, चः पादपूरणे, शब्दः समाहारेतरेतरयोगसमुच्चयावधारणपादपूरणाधिकवचनादिष्विति वचनात् अपिः सम्भावने, ततोयमर्थ:-सुतेष्वप्यास्तां जाप्रत्सु च ( उत्त० ४ ० ) ( पडिबुद्धजीबी इत्यस्य व्याख्या 'पडिबुद्धजीवि ' [ ] शब्दे पञ्चमभागे ३२१ पृष्ठे गता ) ( अगडदत्तस्य कथा tirrer प्रथमभागे १५५ पृष्ठे गता । ), म विश्वस्यात् प्रमाविति गम्यते, किमुकं भवति --
6
3
संखय
"
हुजन प्रवृत्तिदर्शनान्नैते ऽनर्थकारिण इति न विश्रम्भवान् भवेत्, 'पण्डितः ' प्राग्वत्, आशु शीघ्रमुचितकर्त्तव्येषु यतितव्यमिति प्रज्ञा- बुद्धिरस्येति श्राशुमशः किमिति आशुमशः १ यतो पूर्णयन्तीति घोराः- निरनुकम्पाः सततमपिप्राचिनां प्राणापहारित्वात् क पते - मुसी' कालविशेषाः कदाचिच्छारीरबलाद घोरा प्रप्यमी न प्रमविच्यन्तीत्यत आह-' अबलं ' बलविरहितं न मृत्युदायिनो मुहूर्त्तान् प्रति सामर्थ्यवत् किं तत् ? - शरीरम् एवं तर्हि किं कृत्यमित्याह -'भारण्डपक्वीय पर मोहति पतत्यनेनेति पक्षः सोऽस्यास्तीति पक्षी भारण्डवासी पक्षी व भारण्डपक्षी सद्प्रमत्तश्चरति तथा स्वमपि प्रमादरहितश्वर-विद्दितानुष्ठानमासेबख, अन्यथा हि यथाऽस्य भारण्डप क्षिणः पश्यन्तरेण सहान्तर्वर्त्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः तथा तथापि संयमजीविताद् एव प्रमाद्यत इति सूषाऽर्थः । श्रमुमेवार्थ स्पष्टयन्नाहचरे पयाई परिसंकमायो,
जं किंचि पास इह मनमाणो । लाभंतरे जीविय बृहत्ता,
पच्छा परिणायमलाबधंसी ॥ ७ ॥
' -
"
"
चरेत् - गच्छेत् पदानि - पादविक्षेपरूपाणि परिशङ्कमान:- अपाये विगणयन् किमित्येवमत आइ यक्तिचिद्गृहस्थसंस्तपाद्यत्यमपि पाशमिव पार्थ संयमप्रवृत्ति प्रति स्वातन्त्र्योपरोधितया मम्यमानी - जानानः यद्वा चरेदिति - संयमाध्वनि यायात् किं कुर्वन् ? -पदानि खानानि धर्म्मस्थति गम्यते तानि च मूलगुणादीनि परिशङ्कमानो-मा ममेह प्रवर्तमानस्य मूलगुणेषु मालिन्यं स्खलना या भविष्यतीति परिभाषयन् प्रवर्त्तेत । 'अं किंचि 'ति यत्किञ्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं मूलगुणादिमा लिम्यजनकतया बन्धहेतुत्वेन पाशमिव पाशं मन्यमानः तदयमुभयत्राभिप्रायः यथा मारण्डपक्षी अपरसाधारणान्तर्वर्त्तिचरणतया पदानि परिशङ्कमान एव चरति यत्किञ्चिदवरकादिकमपि पार्थ मन्यमानः तथाऽ प्रमत्तश्चरेत् । ननु यदि परिशङ्कमानश्वरेतर्हि सर्वथा जीविनिरपेच प्रवर्तितव्यं तत्सापेक्षतायां हि कदाचिंकथचिशेषसम्भव इत्याशङ्कयाह- लाभतरे स्वादि वृत्तार्द्धम् । सम्भने लाभ:- अपूपधप्राप्तिः अन्तरं विशेषः, लाभश्वासावन्तरं च लाभान्तरं तस्मिन् सतीत्यर्थः । किमुक्तं भवति ? - यावद्विशिष्टविशिष्टतरसम्यग्ज्ञानदर्शनचारित्रावातिरितः सम्भवति तावदिदं जीवितं प्राणधारणात्मकं 'बृंहपित्वा अपानोपयोगादिना वृद्धि नीत्याभावे प्रायस्तदुपक्रमणसम्भवादित्यमुक्रम 'खुदा पिवासा व वाही य ति वचनात् तादीनामप्युपक्रमणकारणत्वेनाभिधाना
,
6
महत्व दथित्वेति व्यायेयम्, अन्यथा संस्कृतं जीवितमिति विरुध्यत इति भावनीयम् ततः किमित्याहपश्चात् सामविशेषायुतरकालं परिचायसि सर्वप्रका रैरवबुध्य यथेदं नेदानीं प्राग्वत्सम्यग्दर्शनादिविशेषहेतुः तथा च नातो निर्जरा । न हि चरमा व्याधिना
For Private & Personal Use Only
"
"
www.jainelibrary.org