________________
( ८ )
संखय
च्छ' ति प्रेक्षध्वम् प्राकृतत्वाद्वचनव्यत्ययः, एतच्च यत्राऽपि नोच्यते तत्राऽपि भावनीयम् । इह - अस्मिन् लोकेजन्मनि वास्तां परलोक इत्यपिशब्दार्थः कृतानां स्वयंविरचितानां कर्मणां ज्ञानावरणादीनां न मोक्षः न मुक्तिः, ईश्वरादेरपि तद्विमोचनं प्रत्यसामर्थ्यात्, अन्यथा सकलसित्वाद्यापतेः । इदमुकं भवति यथासार्थमाया प्रवृत्तः स्वहतेनेय रात्रसननात्मकोपायेन कृत्यते, न तस्य स्व. कृतकर्मणो विमुक्तिः, एवमन्यस्याऽपि तत्तदनुष्ठानतोऽशुभकारिणो न ततो विमुक्तिः, किन्तु तदिहापि विपच्यत पवेति । पठ्यते च--" एवं पया पेच्च इदं च " ति इहापि कृत्यत इति, संबध्यते, कृत्यत इव कृत्यते तथाविधवाधानुभवमेन काऽसौ प्रजा, क.-प्रेत्य परभये, इ वेति-- इहलोके किमिति प्रेत्येत्युच्यते-- यावता रद्द कृतमिवापगतमत आह-यत् कृतानां कर्मणां मोक्षो नास्ति, इह परत्र वा वेद्यमेवावश्यं कर्मेति । श्रहवा एवं पयापेच्च इहं पि लोप, कम्मुखो पीहति तो कयाती" एवं प्रजा ! आ मन्त्रपदमेतत् प्रेत्ये लोके च यतः प्रासिनः कृत्यन्ते 'तो' इति ततो हेतोः कदाचित् कस्मिंश्चित्काले नेति निषेधे 'कमुणो' ति कर्म्मणे प्रस्तावाद् कुत्सितानुष्ठानाय स्पृहयेत्-ना मिलापमपि कुर्या आस्तां तत्करमित्याकृतम्, तमिल
66
"
-
Jain Education International
अभिधानराजेन्द्रः ।
स्वाऽपि दोषत्वात् । तथा च वृद्धा:--" एगम्मि नपरे एगेण चोरेण रतिं दुरवगाढे पासाए आरोढुं विमग्गेण खतं कथं सुबहुं च दग्वजायं गीतियं शिवधरं संपावियं पहायाद रयणीय रहाय समालबासो तत्थ गतो । को किं भासति सि जाणणस्थं जह ताबऽज्जलोगो मं ण याणिस्स ता पुणो वि पुरुषट्टिए बोरिस्सामीति संपहारिकण तम य खाये गयो । तत्थ य लोगो यह मिलित संयति दुरारोहे पासा आरोपमग्गेण व कर्म कई च खुप खतबारे पट्टि पुणो य सह दबेण णिग्गश्रोति । सो सुगेउं इरिलितो चिंतेर सच्यमेयं । किहऽहं पण निग्गतो सि ?, अपणो उदरं च कपिलोप समुहं पलोपति सो य रायनिउलेहिं पुरिसेहिं कुसलेहिं जाणितो, रायो उपतो सासितो य " एवं पापकर्मणामभिलषणमपि सदोषमिति न विदधीतेति सूत्रार्थः ।
।
इह कृतानां कर्मणामबध्यत्वमुक्तम्-तत्र च कदाचित् स्वागत एव सम्मुक्तिर्भविष्यति, अमुली या विभवामी धनादिषद् भोषयन्त इति कथमन्येत मतद
संसारमावन्न परस्स अट्ठा, साहारणं जं च करेति कम्मं । कम्मस्स ते तस्स उ वेयकाले, न बंधवा बंधन उवैति । ४ । पाठान्तरेऽपि पापकर्मस्पृह सदोषमिति निषिद्धम् - स्तत्राऽपि स्यादेतत्-- यथेह सर्व साधारणं तथाऽमुष्मिनपि भविष्यत्यत श्राह संसारसूत्रम् । संसरणं-- संसार:तेषु तेषुचावचेषु पर्यटनं तम् आपन्नः प्राप्तः परस्य-प्रास्मम्यतिरिकस्य पुत्रकलत्रादेः अर्थात् इति अर्थ-प्रयोज नमाश्रित्य साधारणम् । 'जं च ' ति चस्य वाशब्दार्थत्वादभिक्रमत्याच्च साधारणं वा यदात्मनां येषां तद्भविष्यतीत्यभिसन्धिपूर्वकं करोति--निर्वर्त्तयति भवान्, क
संवय
"
9
मेहेतुत्वात् कर्म, क्रियत इति वा कर्म-कृप्यादि कर्म्मतस्यै घ कृष्यादेः 'ते' - तव हे कृष्यादिकर्मकर्त्तः ! तस्य परार्थस्य साधारणस्य वा तुशब्दोऽपिशब्दार्थः प्रास्तामात्मनिमित्तं कृतस्येत्यभिप्रायः वेदनं वेदो विपाकः तत्तत्कर्मफलानुभवनं तत्काले न-- इति निषेधे, अवधारणफलत्वाद्वाक्यस्य नैव बान्धवा-- स्वजनाः- यदर्थ तत्कर्म कृतवान् करोषि वा, ते बान्धवतां बन्धुभावं तद्विभजनापनयनादिना' उवैति ति उपयन्तीति, यतश्चैवमतस्तदुपरि प्रेमादिप्रमादपरिहारतो धर्म एवावहितेन भाग्यम्, तथाविधामीtoiesवणिग्वत् । तथा च वृद्धा:-" एगम्मि नयरे एगो वाणियगो अंतराssवणेसुं ववहरह, पगा आभीरी उज्जुगा दो रुपए घेरा कप्पासनिमित्तमुषडिया कप्पासो व तथा समन्धो महति तेरावा मस्स वस्स दो यारातोलेउं कप्पासो दिनो। सा जागह-दोरह वि रुवमाण दिजोति । सा पोलयं बंधिऊण गया। प
तेति - एस रूबगो मुद्दा लद्धो । ततो श्रहं एवं उवभुंजामि । तेरा तस्स अवगस्स समियं धर्य गुलो चिकिति परे विसजिद भरा संता- पुणे कवजासि सि । तार कपा पुरा। जामाउगो से सवयंसो श्रागतो । सो ताए परिबेखितो सो जिरं गतो वाशियो प तो भोगतो। सो ताप परिबेसितो साभाविण म तेरा । भगति - किं न कया घयाउरा ?, ताप भरणति कया परं जामापण सवयंसेस खाइया । सो वितेति पेष्ठ जारिस कथं मया सा बराई आभीरी से परनिमितं अप्पा अमेय संजोरथो सो सर्वतो सरीरविता ग्गितो गिम्दो व बहुति सो माला फक्स
"
1
-
66
रचितो एगस्स रुक्खस्स हेट्ठा बीसमति । साहू य तेणोगाग भिक्लासिमितं जाति तेरा सो भएराति भगवं ! पत्थरुखच्छायाए विस्सम मया समाग ति । साहुणा भयं तुरियं मयत वणिण भणियं किं भयवं ! कोऽवि परकज्जेणावि गच्छ ?, साहुला भणियंजहा तुम चिय भजानिमित्तं किसिस्ससि। “समर्मीय स्पृष्टः "तेरोष एकवयरोग संबुद्धो भवति-मयर्थ तुम्हे कत्थ अच्छह ?, तेण भरणा - उज्जाणे । ततो तं साहु कयपज्जत्तियं जाणिऊण तस्स सगासं गतो, धम्मं सोउं भगति-पव्ययामि जाब सय श्रापुच्छिऊणं । गतो यियं घरं बंधवं भज्जं च भणइ - जहा श्रवणे ववहरतस्स तुच्छो लाभगो तो दिसाचाणि करेस्सामि दो व सत्थवाहा, तत्थेगो मुल्लभंडं दाऊण सुहेण इट्ठपुरं पावे, तत्थ विढन्ते किंचि गिरइति । बीओ न किंचि मुल्लभंड देति, पुष्ष विच विलुपेति तं कमरे सह वच्चामि सणयिं पढमेण सह वच्चसु। तेहिं सो समसुराणा तो बंधुसहितो गजा तेहि भगवति कयरो सत्यषाहो भ ति-परलोगसत्यवादी एस साह असोमवार - विट्टो पिणं भंडे ववहाराषे । पपण सह निव्वाणपणं जामि ति पव्वतो" यथा चार्य वणिक स्वजनस्वतत्त्वमालोचयन् ज्यां प्रत्याहतः तथाचैरपि विवेकिमितितव्यम् ।
1
--
तथा व वाचकः
"गामात दुःखादितस्तथा स्वजनपरिवृतोऽतीय
For Private & Personal Use Only
www.jainelibrary.org