________________
सिद्ध
अभिधानराजेन्द्रः। प्पभापुढविनरहितोतिन्थयरतं लभेज्जा। पंकप्पभापुढवि. तटीकायाम्-'मरुदेवी वि पाएसन्तरेण नाभितुन 'ति.तनरहया भंते! पंकणभापुढविनरहरहितो प्रसंशतरं उच्चट्टित्ता त आदेशान्तरापेक्षया मरुदेव्यामपि यथोकप्रमाणावगाहणा तित्थयरतं लभेजा, गोश्रमा!, मो इगद्वे समटे अंतकिरियं | द्रष्टव्या, उक्तं च-"श्रोगाणा जबत्रा, रयणिदुर्ग मह पुपुण करेजा। धूमप्पभापुढविनेरइप ण पुच्छा..गोप्रमा! नो णो उ उक्कोसा। पंचेव अणुसयाई, धणुहपुत्तेण अहिइसा समद्रे, विर पण लभेजा,तमापूढविपुच्छा.मोयमा!मो याई ॥ १॥" अत्र पृथक्त्वशब्दो बहुत्ववाची बहुत्वं चेहएइण? समढे, विरयाविरई लज्जा, अहे सत्तमाए परछा, मो- श्चविंशतिरूपं द्रष्टव्य, सिद्धप्राभृतीकाया तथाव्याख्यानायमा! नो इण्टु समढे, संमत्तं पुण लभेजा। असुरकुमारा-1 "त: तेन पञ्चविंशत्यधिकानीत्यबसेयं, शेषा त्वजघन्योत्कया पुच्छा, मोयमा ! ना इम्म? सम?. अंतकिरियं पुणो करेजा टावगाहना, तीर्थकृतां तु जघन्यावगाहना सप्तहस्तप्रमाएवं निरंतरं जाव आउक्काइया,ते उक्काइप से भंते ! उका- णा उत्कृष्टा पञ्चधनुःशतमाना शेषा त्वजधम्योत्कृष्टा १०, इपहिलो अणंतरं उब्वहिता तित्थयरत्तं लभेजा?, गोयमा! उत्कृथ्वारे सम्यक्त्वपरिभ्रष्टा उत्कर्षतः कियता कालेन सिना इण्टु समंटु, केलिपन्नतं धम्म लभेजा सवण्याए, एवं ध्यन्ति !, उच्यते, देशोनामार्बपुद्रलपरावर्तसंसारातिऋमे, याउकाइएवि, वणस्सइकाइए णं पुच्छा, गोत्रमा! नो इण्टे अनुत्कर्षतस्तु कचित्सवयेयकालातिकमे केचिदसायेयकासमंट्र, अंतकिरियं पुण करेजा। बेहवियतइदियचरिदियाण लातिक्रमे , केचिदनन्तेन कालेन ११, अन्तरद्वारे जघन्यपुच्छा, गोत्रमा ! नो इगट्टे सम? मणपज्जवनाणं पुणा उप्पाडे- त एकसमयोऽन्तरम् उत्कर्षतः परमासाः १२, निरन्तरद्वारे जा। पंचिंदियतिरिक्खजोणियमणुस्सवारणमंतरजोइसिपसु जघन्यतो द्वौ समयो निरन्तरं सिध्यन्तः प्राप्यन्त उत्कपुच्छा.गोयमा! नो इगट्टे समटे,अंतकिरियं पुण करेजा। सो- तोऽग समयान १३, गणनाद्वारे जघन्यत एकस्मिन् सहम्मगदेवे रंग भत! अपनरं चहत्ता तित्थयरत्तं लभेजा?, गो०! मये एकः सिध्यति उत्कर्षतोऽष्टाधिकं शत, तथा चास्मिअत्धंगाए लभेजा अनोला एवं जहा रयणप्पभापुढविनरह- न भरतक्षत्रऽस्यामवसपिण्यां भगवतः श्रीनाभेयस्य निर्वायम्स एवं जाव सब्वटुगेदेव"३.वेदद्वारे प्रत्युत्पन्ननयमधिक- समय श्रूयताष्टोत्तर शतमेकसमयेन सिर्च, तथा चौक्तं न्यागतवद एव सिध्यति, तद्भवानुभूतपूर्ववदाप्रेक्षया तु सर्वे सादासगणिना वसुदेवचरिते-" भयवं च उसभसामी स्वपि वेदेषु, उक्नं च-"अवगयवेश्रो सिज्झा, पच्चुपपरणं नयं जयगुरू, पुचसयसहस्स बाससहस्सूणयं विहरिऊणं केपहुधा उ । सब्बेहि वि वेपहि,सिरझर,समईयनयवाया ॥१॥" वली अद्यावयपब्वए सह दसहि समरणसहस्सेहिं परिनिनीर्थकृतः पुनः स्त्रीवेदे वा पुरुषवेदेवा, न नपुंसकवेदे ४, तथा
ब्वाणमुबगते चोइसेणं भत्तणं माघबहुले पकने तेरसीए नीर्थद्वारे तीर्थकरतीर्थे सार्थकरीतीर्थे च प्रतीच सिध्यन्ति
अभीरणा नखत्तेस एग्णपुत्तसएणं अट्ठहि य भत्तुपति ५.लिद्वार अन्यलिङ्गे गृहिलिने स्वलिले वा, पनच सर्व द्रव्य- सह एगसमरणं निम्बुप्रोसेसाण वि अग्णगाराणं दस सलिङ्गापेक्षया द्रव्यं, संयमरूपमावलिकापेक्षया तु स्वलिङ्ग
हस्साणि अट्ठसयऊपगाणि सिद्धाणि, तम्मि चेव रिकुखे एव, उक्तं च "लिंगेण अनलिगे, मिहस्थलिके तहेव य सलि- समयंतरेसु बहूसु" इति । १४, अल्पबहुत्वद्वारे युगपद् द्वि* । सयहि दवलिके, भावेण सलिंगसंजमश्रो ॥१॥"६, त्रादिकाः सिद्धाः स्तोकाः,एककाः सिद्धाः समपेयगुणाः, चारित्रद्वारे प्रत्युत्पन्ननयापेक्षया यथास्यातचारित्रे, तद्भवा- नक्तं च-"संखाएँ जहनेणं, पक्को उक्कोसपण अटुसये । सि
भूतपूर्वचरणापेक्षया तु केचित्सामायिकसूदमसम्परायय- खाणेगा थोवा, एगगसिद्धा उ संखगुणा ॥१॥" ५५ । तंदवं धाख्यातचारित्रिणः केचित्सामायिकन्छदोपस्थापनसदम- कृता पश्चदशस्वपि द्वारेषु सत्पदग्ररूपणा ॥ सम्पति द्रव्यसम्पराययथाख्यातचारित्रिणः, केचित् सामायिकपरिहा- प्रमाणमभिधीयते-तत्र क्षेत्रद्वारे ऊर्ध्वलोके युगपदेकसमयेन रविशुद्धिकसूक्ष्मसंपराययथाख्यातचारित्रिणः, कोचत्सामा- चत्वारः सिध्यन्ति द्वौ समुद्रे चत्वारः सामान्यती जलमध्ये यिकच्छेदापस्थापनपरिहारविशुद्धिकसूमसम्पराययथाख्या. तिर्यगलाके एशतं विंशतिपृथक्त्वमधोलोके, उक्तं च-"वनचारित्रिणः, उक्नं च-"चरणमि अहक्खाए पच्चुप्पने- त्तारि उद्दलाए, जले चउकं दुवे समुदम्मि। अट्ठसयं तिरिमग सिझर नएणं । पुवाणंतरचरणे, तिच उक्कगपंच- यलाए, वीसपुडुत्तं श्रदोलोए ॥" तथा नन्दमयने चत्वारः, गगमणं ॥ १ ॥” तीर्थकृतः पुनः सामायिकसूक्ष्मस- 'नंदणे चत्तारी' ति वचनात् ,एकतमस्मिस्तु विज़ये विंशतिः, म्पराययथाख्यातचारित्रिण एव , बुद्धद्वारे प्रत्येकबुद्धाः उक्रं च-सिद्धप्राभूतटीकायाम्-"बीसा एगयर विजये" तथा स्वयम्बुद्धा बुद्धबोधिता बुद्धीबोधिता वा सिध्यन्ति ८ , सर्वास्वप्यकर्मभूमिषु प्रत्येक संदरणतो दश २, पण्डकयने दो, शानद्वारे प्रत्युत्पन्ननयमपेक्ष्य केवलझाने , तद्भवानुभूतपू- पञ्चदशस्वपि कर्मभूमिषु प्रत्येकमष्टशतम् , उक्नं च-"संकार्यानन्तरमानापेक्षया तु केचिन्मतिश्रुतज्ञानिनः केचिन्मति- मणाए दसगं, दो चव हवंति पंडगवणम्मि । समएण य अधृतावधिशानिनः केनिन्मतिश्रुतमनःपर्यायझानिनः केचि- दुसर्य,पराणरससु कम्मभूमीसु ॥ ॥" कालद्वारे उत्सपिण्याम्मतिश्रुतावधिममःपर्यायज्ञानिनः , तीर्थकृतस्तु मतिश्रुता. मबसविण्यां च प्रत्येकं तृतीये चतुर्थे चारकेऽष्टशतम् , अवधिमनःपर्यायशानिन पवई, अवगाहनाद्वारे जघन्याया
वसपिण्यां पञ्चमारके विशतिः , शेषष्वरकेषु प्रत्येकमुत्समपि अवगाहनायां सिध्यन्ति उत्कृष्टायां मध्यमायां च , पिण्यामवसपिण्यां च संहरणतो दश२, तथा चाकं सिसत्र द्विहस्तप्रमाणा जघन्या, पञ्चविंशत्यधिकपञ्चधनुःश- ग्राभृतटीकायाम्--" सेसेसु अरएसु दस सिझंति,दोसुसप्रमाणा उत्कृषा, सा च मरदेवीकालवर्तिनामबसेया , म- वि उस्सप्पिणी मोसप्पिणीसु संहरणती।" सिद्धप्राभृतसूरुदेव्यप्यादेशान्तरेण नाभिकुलकरतुल्या । तदुक्तं सिद्धमाभ्र- । प्रेऽप्युक्तम् “उस्सपिणि श्रोसप्पिणि,तइयच उत्थयसमासु श्र.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org