________________
सिद्ध अभिधानराजेन्द्रः।
सिद्ध पयतो प्रयत्नपरः पुणो वि भत्तिबहभाणतो णमो इत्याह ।। जिझमाए जाय सम्बदुक्खप्पहीणे"। (उत्सपिण्यामपि व अहवा-प्रयतो भूत्वा नमस्करोमि एताश्रो य गंदीओ सदा | प्रथमतीर्थकरो दुषमसुषमायामेकोननवतिपक्षेषु व्यतिमंजमे भवंतु । श्रा० चू० ५ ० ।
कान्तेषु जायते, यतो भगवर्द्धमानस्वामिसिद्धिगमनस्य भ. अनन्तराऽऽदिसिनप्ररूपणा--
विष्यन्महापचतीर्थकरोत्पादस्य चान्तरं चतुरशीतिवर्षसह
स्राणि सप्त वर्षाणि पञ्चच मासाः पठयन्ते) तथा चाहातात सिद्धाः--सत्पदनरूपणा १ द्रव्यप्रमाण २क्षेत्र
कम्-'चुलसीवाससहस्सा. वासा सत्तेव पंच मासा य । ३ सशंमा ४ काला ५ ऽन्तर ६ भावा ७ स्पबहुत्व- वीरमहापउमाणं , अंतरमेयं जिणुद्दिष्टुं ॥ १॥" तत उत्सर्गि८ रूपैरएभिरनुयोगद्वारैः परम्परसिद्धाः सत्पदग्ररूपणा द्र
ण्यामपि प्रथमतीर्थकरो यथोक्नकालमान एव जायते , तथा व्यप्रमाण क्षेत्रस्पर्शनाकालान्तरभावाल्पबहुत्वसनिकरूपैर्न
उत्सपिण्यां चतुर्विशतितमः तीर्थकरः सुषमदुषमायामेचभिरनुयोगद्वारीः क्षेत्रादिषु पञ्चदशसु द्वारेषु सिद्ध
कोननयतिपक्षेषु व्यतिक्रान्तेषु जन्मासादयति , एकोननप्राभृते चिन्तिताः ततस्तदनुसारेण वयमपि विनेयज
बतिपक्षाधिकचतुरशीतिपूर्वलक्षातिक्रमे च सिध्यति , नत मानुग्रहार्थ लेशतश्चिन्तयामः । क्षेत्रादीनि च पश्चदश द्वारा
उत्सपिण्यामवसर्पिणयां वा दुषमसुषमासुषमदुषमयोरायमूनि--"खेत्ते १काले २ गइ ३ वे-य ४ तिन्थ लिंगे ६
रेव तीर्थकृतां जन्म निर्वाणं चेति २। गतिद्वारे चरित्त बुद्धेय । माणा गाहु १० कस्से ११, अंतर
प्रत्युत्पननयमधिकृत्य मनुष्यगतावेव सिध्यम्तः प्राप्य२२ मणुसमय २३ गणण १४ अप्पबह १५ ॥१॥" तत्र
न्ते , न शेषासु गतिषु । पाश्चात्यमनन्तरं भवमधिकप्रथमत पषुद्वारेषु सत्पदमरूपणया अनन्तरसिमाश्चिमस्य
स्य पुनः सामान्यतश्चतसृभ्योऽपि गतिभ्य आगताः सिश्यस्ते, क्षेत्रद्वारे त्रिविधेऽपि खोके सिमाः प्राप्यन्ते ,
म्ति, विशेषचिन्तायां पुनश्चतस्भ्यो नरकपृथिवीभ्यो , म सपथा-ऊर्चलोके अधोलोके तिर्यग्लोके च, तत्रोललोके
शेषाभ्यः, तिर्यग्गतेः पृथिव्यम्बुवनस्पतिपञ्चेन्द्रियेभ्यो न पराडकवनादी अधोलोके-अधोलौकिकेषु प्रामेषु तिर्यगलोके मनुष्यक्षेत्रे , तत्रापि निर्व्याघातेन पञ्चदशसु क
शेषेभ्यः, मनुष्यगतेः स्त्रीभ्यः पुरुषेभ्यो वा, देवगतेश्चतुभ्यों
देवनिकायेभ्यः । तथा चाह भगवानार्यश्यामः-"नेराया गं र्मभूमिषु, व्याघातेन समुद्र नदीवर्षधरपर्वतादावपि । व्या
मंते! अणतरागया अंतकिरियं करेंति परंपरागया अंतघातो नाम संहरणम् , उक्तं च-"दीवसमुदेहाइ-जापसु बा
किरिश्र करति ?, गोमा !खतरागया वि अंतकिरिश्र पाय खेसो सिद्धा। निम्बाधारण पुणो , पनरससुं कम्म
करेंति परंपरागया वि अंतकिरियं करेंति , एवं रयणप्पभाभूमीसुं॥१॥" तीर्थकृतः पुनरधोलोके तिर्यग्लोके वा ।
पुढविनेस्यावि० जाव पंकप्पभापुदबिनेराया, धूमपभापुसमाधोलोकेऽधोलौकिकेषु प्रामेषु तिर्यग्लोके पश्चदशसु
दविनेरहयाण पुच्छा, गोयमा! नो अणंतरागया अंकिकर्मभूमिषु न शेषेषु स्थानेषु शेषेषु हि स्थानेषु संहरणतः
रिश्र करेंति , परंपरागया अंतकिरियं करेंति , एवं० जाव संभवन्ति, न च भगवतां संहरणसम्भवः । तथा काले
हे सत्तमपुढविनेराया। असुरकुमारा० जाव थणियकुमाकालद्वारेऽवसर्पिण्या जन्म चरमशरीरिणां नियमतः तृती
रा । पुढविभाउवणस्सहकाइया असंतरागया वि अंतकिरियं यवतु रकयोः, सिद्धिगमनं तु केषाञ्चित् पञ्चमेऽप्यरके
कति परंपरागया वि अंतकिरियं करेंति, तेउवाउवइंदिययथा जम्बूस्वामिनः, उत्सपिण्यां जन्म घरमशरीरिणां
तेइंदियचउरिदिया नो अणंतरागया अंतकिरियं करेंति दुष्पमादिषु द्वितीयतृतीयचतुर्थारकेष, सिद्धिगमनं तु तृती
परंपरागया-अंतकिरियं करेंति सेसा अरणतरागयायचतुर्थयारेव, उक्नं च-" दोसु वि समासु जाया', सिज्मं
वि अंतकिरियं करेंति परंपरागया वि" सार्थकृतः तोस्सप्पिणी कालतिगे। तीसु य जाया श्रोस-प्पिणी'!
पुनर्देवगतेनरकगते ऽनम्तरागताः सिध्यन्ति, म शेषगसिझति कालदुगे॥१॥" महाविदेहेषु पुनः कालः सर्व
तेः, तत्रापि नरकगतेः निसृभ्यो नरकपृथिवीभ्यो, न शेषदेव सुषमदुषमाप्रतिरूपः, ततस्तद्वक्तव्यताभणनेनैव तत्र
भ्यः, देवगतेबैमानिकदेवनिकायेभ्यो, न शेषनिकायेभ्यः । बकव्यता भणिता द्रष्टव्या, संहरणमधिकृत्य पुनरुत्सपि
तथा चाह भगवानार्यश्यामः-" रयणप्यभापुढविनेरख्या श्यामवसर्पिण्यां च षट्स्वप्यरकेषु सिध्यन्तो द्रष्टव्याः, ती
ण भंते ! रयणप्पभापुढविनेगदएहितो अगतरं उव्यट्टिता थैकृतां पुनरवसविण्यामुत्सपिण्यां च जन्म सिद्धिगमनं
तिथयरतं लभेजा ?. गोयमा ! अन्धेगइए लभेजा. प्रत्येगच सुषमदुष्षमादुरुषमसुषमारूपयोरेवाकारयोर्वेदितव्य, न
इए नो लभेजा, से के राष्ट्रेणं भते! एवं बुन्चा अत्धेगरए शेषेष्वरकेषु । तथाहि-भगवान् ऋषभखामी सुषमदुरुप- लभेजा भरथेगाए नो लभेजा ?, गोत्रमा ! जस्म रयणपमारकपर्यन्ते समुदपादि, एकोननवतिपक्षेषु शेपेषु सिद्धि- भापुढविनेरदयस्स तित्थयरनामगोनाकम्माबजार पुट्टा मगमत् , बर्द्धमानस्वामी तु भगवान् दुषमसुषमारकप- कडा निबद्धाई अभिनिव्वलाई अभिसमन्नागया मानो यन्तेषु एकोननवतिपक्षेषु शेषेषु मुक्किसौधमध्यमध्यास्त, उपसंताई भवति से गं रयणप्पभापुढविनेरइए रयणप्पभातथा खोक्लम्--"समणे भगवं महावीरे तीसं वासाई पुढावनेराएहिंतो उठ्यहिता तिस्थयरतं लभेजा, जस्स गं अगारवासमज्मे वसित्ता सारेगाई दुधालस संबछराई छ. रयणप्पमापुढाधनेगरयस्स तित्थयरनामगोत्सा कम्माई नो उमस्थपरियागं पाउखित्ता बायालीसं बासा सामनपरिया. बजाई जाव नो मा उपसंताई भवति से ण रयणपहागं पाउणित्ता बावत्तरि वासाणि सव्वाउयं पालइत्ता खीण पुढविनेगर ग्यणप्पभापुढपिनेसपाहिनो उब्वहिता तिस्थबेयणिजमाउयनामगोए दूसमसुसमाए बहुविताए यरतं मोलभेजा, से एएणडेणं गोयमा! एवं दुरुचा-प्रतिहिं वासेहिं अवनवमेहि य मासेहिं सेसेहिं पाषाए म- त्थेगइए लभेजा अत्थंगइए नो लभेजा। एवं जाव बालुय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org