________________
सिद्ध
सूरि प्रतिविधानमाह
जुचं जं खउमरथस्स करणमेतानुसारिनास्स | तदभावम्मि पयत्ता-भावो न जिणस्स सो जुत्तो । ३०७७/ चमत्थस्त मनोमे-सविडियजत्तस्म जह मयं भागं । कह तं जिणस्स न मयं, केवलविहियप्पयत्तस्स १ । ३०७८ युक्तं रथस्य करणमत्र मनः तम्मात्रानुसारिका नस्य तदभावेावस्थायां मनःकरणाभावे निरोधप्रयत्नाभावः । जिनस्य पुनरसौ न युक्तः, मनोज्ञानाभावेऽ वि केवलशान सद्भावादिति । किञ्च यदि मनोमात्रविहितयनस्य छद्मस्थस्य साध्वादेर्मतं ध्यानम्, तर्हि कथं जिनस्य फेलिनः सकललोकावलोकविलोकन भावलाविहितप्रयत्नस्य तद् ध्यानं नाभिमतम् इति । अपि च
( ८२६ ) अभिधानरजिन्द्रः ।
पुव्वप्ययोग विय, कम्मविअिरगडेउथो वावि । सत्थबहुत्ताओ, तह जियचंदागमाओं व ॥ ३०७६ ॥ चिंता व सपा, हुमोवरय किरिया अमेति । जीवोवोगसम्भावओो महत्थस्स झाणाई ||३०८० ॥ भवस्वस्य केधिताया अमावेऽपि सदा सूक्ष्मक्रियानिवृत्त्युपरतक्रियाप्रतिपातिलक्षणे हे ध्याने भस्येते इति सम्बन्धः हर्ष व प्रतिक्षा देतुमाह-जीयोपयोगखाभायात् तज्जीवोपयोगस्य तस्यामवस्थायामेवंविधस्वभावत्वादित्यर्थ: : तथा पूर्वप्रयोगात् पूर्वविहितध्यानसंस्कारादित्यर्थः । तथा कर्मनिर्जरणहेतुत्वात् ते ध्याने अभिधीयेते छग्रस्थस्पधादिति तथा शब्दस्यार्थानां धातोरनेकार्थत्वादित्यर्थः तथा जिनागमे भणितत्वादिति ।
Jain Education International
,
"
पाठसिया एय नयर तदिति वेदनीयादिकर्म जिएनाम ' ति तीर्थकरनाम । हद च तीथकरस्यैव सम्भवति, अतः सम्भवतः इत्युक्तम् । सामान्यकेवली तु शेषा मनुष्यगतिपञ्चेन्द्रियजात्यादिका द्वादशैव प्रकृतीश्वरमसमये चपयतीति ।
अथ प्रेये परिहारं वाहजइ अमणस्स वि झाणं,
केवलियो कीस तं न सिद्धस्स । भाइ जं न पयत्तो,
तस्स जओ न य निरुद्धव्वं ॥। ३०८१ ॥ यथमनस्कस्यापि केवलिनो ध्यानमिष्यते तर्हि सिस्य किमिति गम्यते भयले त्रसम्पद्यस्मात् तस्य - सिद्धस्य कारणाभावेन प्रयत्नो नास्ति, नत्र योगलक्षणं निरोजव्यमस्ति श्रतः प्रयत्नाभावात् प्रयोजनाभावाच न सिद्धस्य ध्यानमिति ।
भवतु केवलिनी ध्यानम् किन्तु शैलश्यां वर्तमानः किमसौ करोति ? इत्याहतदसंखेअगुणाए, गुणसेटीए र पुराकम्मं । समय समय खवियं, कमसे सेलेसिकाले । ३०८२ ।। सख तं पुरा निवं किमि दुवरिमे समए । किंचिच होइ चरिमे, सेलेसीए य तं वोच्छं ।। ३०८३ ॥ मणुयगइजा इतसत्रा - यरं च पञ्जत्तसुभयमाएअं । अभयरवेयणिअं नराउमुखं जो नामं ।। २०८४ ॥ संभत्र जिणनामं, नराणुपुत्री य चरिमसमयम्मिति
"
अन्यदपि तत्र कमी करोति इत्याह-
रालियाहि सव्वा - हि चयइ विप्पजहणहि जं भणियं । निस्सेसतया न जा, देसचाए सो पुष्पं ॥ ३०८६ ।।
अपरं च तदा तस्य किं निवर्तते किं वान इति दर्शयन्नाह
औदारिकतेजसकार्मणशरीरत्रयं सर्वाि
म मियजनाभिपत्य किमु भनि इस्याह भणियमित्यादिशेनदारिकादिशरी रत्रयं तदा त्यजति न तु यथा पूर्व भये भ्राम्यन् संघानंपरिसाठाभ्यां देहत्यागेन स्ववानिति व भवति एतदि
,
तात्पर्यमित्यर्थः ।
सिद्ध
1
तस्सोदइयाईया, भव्यत्तं च विवित्तए समयं । सम्मत्तनागदंसण- सुहसिद्धत्ताइँ मोत्तूगं ।। ३०८७ ॥
,
6
1
प्रा
तस्य सिद्धिं गच्छत श्रदयिकादयो भावा भव्य चसमकं युगपत् विनिवर्तते । भवा भाविनी सिद्धिर्यस्यासौ हि भव्य उच्यते, न च सा तस्य भाविनी साक्षात्सञ्जानत्वात्, ततोऽसौ न मध्य इति सि ये तो "इति सम्यकत्वादीनि सियावपि भवन्ति, अतस्तनिवृत्तिवर्जनम् । इति पञ्चपञ्चाशद्द्रापार्थः यदारिकादिशरीराणां कथं सर्वधा स्यागः कर्मशरीर सन्तानस्यानादित्वात् श्रनादेश्चानन्तत्वात् ? इत्याशङ्कयोत्तरम्, प्रासङ्गिकमन्यदपि बाह- नए सन्तागोड़गाई' इत्यादिद्वाविंशातगाथाः पताका पूर्व यो लिखिता व्याख्याताश्वेति नेति इति । क्रियता कालेन पुनरसौ सिध्यति ? इत्याह-रिउसे पवित्र, समयपए संतरं अममाणो । एगसमएस सिम्झा, अह सागारोवन सो।। ३०८८॥ सुबोधा | नवरं समये ' त्यादि, एकसमयादन्यत् । समयान्तरमस्पृशनवगाढप्रदेशेभ्यो ऽपराकाशप्रदेशात्स्वस्पृशन-. चिन्तया शक्त्या सिद्धिं गच्छतीति भावार्थः । विशे० । श्रा म० उत० | धा० (कथं पुनरसो साकारोपयोग हान 'उवोग' शब्दे द्वितीयभागे ८६९ पृष्ठे उक्तम । ) सिद्धां नाम साधनः यत्कुतः जिनमतः इति कृत्वा सर्वशैरर्थस्य भाषितत्वात् सर्वसम्पात् सिद्धं
."
6
नियमानयर्थः भांतिपुण सिद्धं प्रतिष्ठितं प्ररूढं सर्वकालं सर्वकालिकं नित्यमित्यर्थः । 'जिम' तथाहि दुवाल किना सीन कमाइ नन्थि न कयाइ न भविस्सति । श्रभूत् भवभविस्सह य एवमादि सिद्धं जिणमते भी हत्या मन्त्रणे ।
For Private & Personal Use Only
"
www.jainelibrary.org