________________
सिद्ध
सिद्ध
अभिधानराजेन्द्रः। धोऽपि योगः कर्मणो बन्धहेतुः, कर्म सम्बन्धश्च संसारनिब- णम्मि' इत्यादिवचनात् त्रिविधेऽपि मनोवाक्कायलक्षणे कमधममेव , इति कथं सयोगः सिध्यति ?। किञ्च-पर्यन्ते | रणे समय सिद्धान्ते ध्यान भणितमेव । ततो मनोविशेष एव सकलकर्मनिर्जरायाः परमशुक्लध्यानमेव कारणम् , तच्च स- ध्यानमित्यनैकान्तिकम्, वाकायव्यापारेऽपि ध्यानस्योकयोगः सन् जन्तुर्न समेति न प्राप्नोति , सयोगस्य सक्रि- त्वादिति भावः। यत्वात् , परमशुक्लध्यानस्य च समुद्धाताशेषप्रियारूपन्चात्
यतः परिभाषाइति कुतः सयोगः सिध्यतीति? | तस्माद योगनिरोधः
सुदपयसवावा-रणं निरोहो व विजमाणाण । कर्तव्यः । कथं पुनस्तं करोति ? इत्याह
झालं करणाणमयं, न उ चित्तनिरोहमित्तागं ||३०७१।।
यतश्च मनोवाकायलक्षणानां करगणानां सुद्धप्रयखेन व्यापजत्तमित्तसन्नि-स्स जत्तियाई जहनजोगिस्स ।
पारणम् , विद्यमानानां पूर्वोतक्रमेण निरोधो वा ध्यानं भगहोति मणोदच्चाई, तम्बावारो य जम्मत्तो ।।३०५६॥ । वतां मतम् , न पुनश्चित्तनिरोधमात्रकम्, ध्यधातोरनेका. तदसंखगुणविहीणं, समए समए निरंभमाणो सो।। र्थत्वात् करणनिरोधार्थेऽपि वर्तनादिति । मणसो सम्बनिरोई, करे असंखजसमएहिं ।। ३०६०॥ पज्जत्तमेतविदिय, जहन्नवइजोगपज्जया जेउ ।
होजन मणोमयं वा-इयं च झाणं जिणस्स तदभावे । तदसंखगुणविहीणे, समए समए निरंभंतो।।६०६१॥ कायनिरोहपयत्त-स्स भावमिह को मिवारेइ ॥३०७२।। सब्बवइजोगरोह,संखाईएहिं कुणइ समएहिं ।
तदभावे मनसोभावे केथलिनो मनोमयं मनोविशेषरूपम, ततो य सुहुमपणय-स्स पढमसमोववनस्स ॥६०६२॥ तथा मनःपूर्वकत्वाद् विशिष्टवचसो चाचिकं च ध्यान न जो किर जहनजोगो, तदसंखेजगुणहीणमेकेके ।
भवेत् , तद् मा भूत् , यत् पुनः कायनिरोधप्रयास्वभावं
ध्यानमिह , तत् तस्य को निवारयते-न कोऽपीति । समए निरंभमाणो, देहतिभागं च मुंचती ॥ ३०६३ ।।
अपि चरंभइ सकायजोगं, संखाईएहि चेव समएहिं ।
जइ छउमत्थस्स मणो, निरोहमेत्तप्पयचयं झाणं । तो कयजोगनिरोहो, सेलेसीभावयामेइ ।। ३०६४॥
कहकायजोगरोह-प्पयत्तयं होइ न जिणस्स ॥३०७३।। पाठसिद्धा एव । विशे।
प्रकटार्था। शैलेशीकालप्रमाणमाह
पुनरपि परः प्राहहस्सक्खराई मज्झे-ण जेण कालेण पंच भमंति।
आहाभावे मणसो, छउमथसेव तं न झाणं से। अस्थइ सेलेसिगओ, तत्तियमे तो कालं ॥३०६८।।
अह तदभावे वि मयं,झाणं तं किंन सुत्तस्स ॥३०७४॥ नातिशीघेर्न चाप्यतिस्थिरैः, किन्तु-मध्यमभञ्या यायता
प्राह पर:-मनसोऽमावे' से' तस्य केचलिनश्वस्थस्यैकालेन'श्रदउ ऋ लूइत्येतानि पञ्च हस्ताक्षराणि भण्यन्ते
केन्द्रियादेरिव तत् सूक्ष्मक्रियानिवृत्त्यादिकं ध्यान न घटपतावन्तं काल शैलेशीगतस्तकोऽसौ तिष्ठतीति ।
ते। अथ तदभावेऽपि मतं ध्यानम , ततः सुप्तस्य तत् किं किं पुनस्तत्र ध्यानं ध्यायति ? हत्याह
नेष्यते , मनोऽसत्त्वस्य तुल्यत्वात् ! इति । तणुरोहारंभाप्रो, झायइ सुहमकिरियानियट्टि सो।।
पर एवाचार्यमतमाशङ्क्याह-- वृच्छिन्नकिरियमप्पडि-वाइं सेलेसिकालम्मि ॥३०६६।। अहव मई सुत्तस्स हि,न कायरोहप्पयत्तसम्भावी। ननाः काययोगस्य निरोधारम्भसमयात्प्रभृति सूक्ष्मक्रिया- एवं चित्ताभावे, कत्तो य तो जिणस्सावि १३०७५॥ निवृत्तिरूपं शक्तध्यानमसी ध्यायति ततः सर्वयोगनिरोधा
होज्ज व किंचिम्मेतं,चित्तं सुत्तस्स सचहा न जिसे । दृश्य शलेशीकाले समुच्छिचक्रियमप्रतिपाति शुकभ्यानं ध्यायतीति।
जइ सुत्तस्स न झाणं,जिणस्स तं दृरयरएणं ॥३०७६।। अत्र प्रेर्यमाशङ्कय परिहरन्नाह
अथवा , आचार्यस्य मतिः-सुप्तस्य स्फुटमेव ज्ञायते न
कायनिरोधप्रयत्नसद्भावः, किन्तु तदभाव एव , तत् कुतमाणं मणोविसेसो, तदभावे तस्स संभवो कत्तो।
स्तस्य ध्यानम् !, जिने त्वस्त्यसाविति तस्य ध्यानं भवभामइ भणियं झाणं,समए तिविहे वि करणम्मि।३०७०।
त्येव । अनोच्यते-नम्बेवं तह्यमनस्कत्वाकिसत्ताभावे जिनननु 'ध्यै' चिन्तायाम् , इति वचनाद मनोविशेषो मनसः स्थापि केवलिनः कुतस्तकोऽसौ कायनिरोधप्रयत्मसद्भावः? काऽपि निश्चला चिन्तावस्थैव ध्यानमुच्यते । मनश्व-"अमन- भवेद वाऽद्यापि किञ्चिन्मात्रं चित्तं सुप्तस्यापि , जिने तु स्काः केवलिनः" इति वचनात् तस्य नास्ति । ततस्तदभाव कालिन्यमनस्कत्वात् तत् सर्वथा नास्ति, ततश्च सुप्तस्य मनसोऽसत्त्वे तस्य ध्यानस्य केवलिनः कुतः सम्भवः ।। यदि म ध्यानमिष्यते , तर्हि जिनस्य तद् दूरसरकेण-दअतः 'तनुरोहारंभावो' इत्याद्यघटमानमेवेति । सूरिराह- रतरण नेष्टव्यम् , सर्वथा चित्ताभावेन कायनिरोधप्रयत्नाभएयतेऽत्रोत्तरम्-भंगियसुयं गुणतो वह तिविहे विमा- भावादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org