________________
सिद्ध
----
-
(१४) मित्र
अभिधामराजेन्द्रः। बो जहअमेय, छमासमुक्कोसमिच्छति ॥ ३०४८ ॥ व पण्ड पूर्वापरविग्रहयप्रसारणादुभयपाध्यतो लोकारतकर्मण प्रायुषी लघुतायाः समयोऽत्र भित्रमुहविशेषकालो गामिनं कपाटमिव कपारं करोति । तृतीयसमये तुमजधन्यतः, उत्कृष्तश्चान्तमहनीवशेष निजमायुर्विज्ञाय सक्ष
व कपाटं दक्षिणोत्तरदिग्खयप्रसारणेन मन्थसहशत्वाल्लोकाधिक वेदनीयादिकर्मस्थितिविधाता; केधली समुद्धातमार
स्तप्राप्तमेव मन्थानं करोति । एवं च लोकस्य प्रायो बहुअंत त्वः, अभ्ये तु सूरय एनं भिन्नमहर्मलक्षणे अघम्यमेव
पूरितं भवति मन्थान्तराणि त्वप्रिनानि तिष्ठन्ति , जीवकाल मन्यम्ने.सत्कृसुषमासानिलम्ति--जघन्यतोऽन्त
पुद्रलयोरमणिगमनात् । ततश्चतुर्थसमये तान्यपि मन्धा
तराणि सह निष्कुटैः पूरयति ततश्च सकललोकः परितो महानशवायुष्क उत्कपतस्तु परमासावशेषायुः समुदातं क
भयतीति । 'साहारणा' इत्यादेास्यामाह-'पडिलोम मिरोनीति केचिद् मन्यन्त इत्यर्थः ।
न्यादि, इदमत्रदयम्-लोकपूरणानन्तरमेव पचमे समये यतदेनमभ्यमतमयुक्तमिति दर्शयत्राह--
थोक्नक्रमात् प्रतिलोम मन्थान्तराणि संहरति , जीवप्रदेशासे नाणम्तरसेले-सिवयणी जंच पाडिहराण । न सकर्मकान् सङ्कोचति, षष्ठ समये मन्धानमुपसंहरतिपञ्चप्पणमेव मुए,इहरा गहणं पि होजाहि ॥३०४६।। घनतरसकोचात् । सप्तमसमये तु कपाटमुपसंहरति, दण्डा
स्मनि सक्कोचात् अपमे तु समये दराडमप्युपसंहत्य शसंदेसदस्यमतं न युक्तम् ,भागमविरोधात् । प्तद्विरोधश्च स
रीरस्थ एव भवतीति ।। महानानन्तरं तत्र शैलशीप्रनिपत्तिवचनात्, शलेश्यनन्तरं
माह-ननु समुदातगतस्य मनो-वाक-काययोगेषु मध्ये चसिद्धिगमनात् कमः षण्मासविशेषायुकत्वम् । पानम्त
को योगः कस्मिन् समये व्याप्रियते ? इत्याशङ्कथाहपभिरपि मासैर्विवक्षया घटत पवति चेत् ? इस्याशङ्कया ह-ज च' त्यादि. यस्माश समुद्धाताद निवृत्य शरीरस्थ- न किर समुग्धायगो, मणवइजोगप्पोषणं कुणइ । स्य प्रातिहारक-पीठफलकादीनां "कायजोगं जुजमाणे
ओरालियजोगं पुण, जुजइ पदमट्ठमे समए ॥३०५४॥ प्रागच्छेजा वा, चिट्टेजा वा, निसीएजा वा, अनुघट्टिखा
उभयच्चावाराओ, तम्मीसवीय छ? सत्तमए । धा, उलंघन्जा वा, पाडिहारियं, पीढफलगं , संथारगं , पपिहिणिज, ति प्रथापनासूत्ररूपे धृते प्रत्यप
ति चउत्थ पंचमेक-म्मयं तु तम्मत्तचेट्ठाओ ॥३०५५।। मैमोक्तम् । इतरथा गगमासावशेषायुष्कत्वेन चिजीवित्वे किलशब्द प्राप्ताको इह समुद्धातगतः केवली मनोवामेयां ग्रहणमपि स्यात्, न च तत्रोत्रम् । तस्मानम्तर्मुहर्ताव- ग्योगयोः प्रयोजनं व्यापारणं तावद् न करोत्येव , प्रयोशपायुरेव समुदातं करोतीति।
जनाभावात् । औदारिककाययोग पुनः प्रथमाष्टमसमयोर्युश्रय समुदातशब्दार्थ समुहातारम्भात् पूर्वव्यापारनिरूप
नक्ति-व्यापारयति , दण्डकरणादिक्रियायां तत्प्रयत्नविसाचा:
धानात् । द्वितीयषष्ठसप्तमसमयषु तु तन्मिश्रम्-श्रीदारि
कंकामपन मिश्रे व्यापारयति, उभयप्रयत्नसद्भावात्। तृतत्थाउयसेसाहिय-कम्मसमुग्घायर्ण समुग्धाओ।
तीयचतुर्थपञ्चमसमयेषु पुनः 'कम्मय' ति-कार्मणकाययोतं गतमणो पुत्र, आवजीकरण मज्मेइ ॥३०५०॥ गमेव व्यापारयति तन्मात्रचे नादिति । भावजणमुवओगो, वाचारो वा तदत्थमाईस ।
समुद्धाताद् निवन्तः किमसौ करोति इत्याहअंतोमुहुत्तमेतं, काउं कुरुप समुग्घायं ॥३०५१।। विणिवचसपुग्धाम्रो, विधि विजोए जिगार पाउंजेछ। तयुशवाणामधिकस्थितिकानां वेदनीयादिकर्मा समु- सच्चमसच्चामोसं, च सो मणं तह बईजोगं ।। ३०५६॥ द्वातनं समुद्धानः । तं च गन्तुमनाः--प्रारिपुः पूर्वमारी- ओरालियकाओगं, गमखाई पाडिहरियाणं चा। करणमभ्येति--विदधाति । कथंभूतं तत् ? इति । उच्यते--
पञ्चष्पणं करेजा, जोगनिरोहं तयो कुरुए ॥३०५७ ।। तदर्थ समुद्धातकरणार्थमादौ कवलिन उपयोगो 'मयाऽधुनेदं कर्तव्यम्'इत्येवंरूपः उदयावलिकायां कर्मप्रक्षेपरूपा ब्या
इह समुहातगतस्तावद् न कोऽपि सिध्यति, निवृत्तसमपागवाजवर्जनमुच्यते । तथाभूतस्य करणमाब करमत
द्वातोऽन्ततं भव पब केवली तिष्ठति । सत्र च तिम्दन्त, मात्र कालं कृत्वा ततः समुद्धातं कुरुत इति ।
प्रसी मनो-वाक-कायलक्षणांस्त्रीनपि योगान् प्रयुञ्जीत ।
सत्र मनोयोग , वाग्योगं च सत्यमसत्यामपंच प्रयुक्त, कथंभूत तदित्याशक्य दंडकबाडे' इत्यादिगा व्याचि
असत्य-मिश्रयोस्तस्यासम्भवात् । काययोग वौदारिक क्यासुराह--
प्रयुजानो गमनागमनादिकं प्रत्यावरणीयगृहीतपीठफलकाउडाहाययलोगं-तगामिणं सो सदेहविक्खमं । दिप्रत्यर्पण वा कुर्यात् , तत पतेषां योगानां निरोध करोपढमसयम्मि दंडं,करेइ बिइयंम्मि य कवाडं । ३०५२॥ तीति। सहयसमयम्मि मंथं, चउत्थए लोगपूरणं कुणइ ।
अथ परप्रश्नमाशङ्कयोत्तरमाहपडिलोमं साहरणं, काउं तो होइ देहत्थो ॥३०५३॥
किन सजोगी सिज्झइ, सबंधहेउ त्ति जं सजोगो य । ऊर्चमधश्चायन दीर्थमुभयतोऽपि लोकान्तगामिनं स्वदे
न समेइ परमसुकं, स निराकारणं झाणं ।। ३.५८ ॥ हप्रमाविष्कम्भं केवली केवलशानाभोगतः प्रथमसमये ननु किमिति योगनिरोधं करोति, सयोना पचासौ किं जीव दशसंघातात्मकं दण्डं करोति । द्वितीयसमये तु तमे-। नसिध्यति? इति परेण प्रए सत्याह-यस्मात् स विधि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org