________________
(०२०) सिणाय अभिधानराजेन्द्रः।
सिरहाय ज्ञानादित्रयमस्यास्तीति केवलीति चतुर्थः । निक्रियत्वात् शमित दर्शनः शमितं-ध्वस्तं दर्शन-मिथ्यादर्शनं येन स रुकलयोगनिरोधे अपरिश्रावीति पञ्चमः ५। क्यचित्पुनः- शमितदर्शनः । अथवा-सम्यकप्रकारेण इतं-प्राप्तं दर्शनं सअर्हन जिन इति पञ्चमः। स्था०५ ठा०३ उ० भ०। प्रव। पं० म्यक्त्वं येन स समितदर्शनः एतादृशः संयमी एतदर्थ-पूर्वो भा०'सिणाए ण' मित्यादौ 'नो उपसंतवेयए होजा वीण- कमर्थम् अशरणादिकं 'संपहाए'-स्वपक्षया-स्वबुद्धया 'ग धेयए होज' सि-क्षपकरायामेव स्नातकस्वभावादिति । से' इति-पश्यत् हृदि अवधारयेत् च-पुनः गहि गृद्धि रस. भ० १२ श०५ उ० । “ सुहमाणजलविसुद्ध , कम्ममला- लाम्पटय-पनः स्नेहं पुत्रकलत्रादिषु राग छिन्द्यात् । पुनः विक्खया सिगाउ त्ति । दुविहो य सो सजोगी, तहा अजोगी पूर्वसंस्तवः-पूर्वपरिचयः एकया प्रामादिवासस्तं न स्मरेत् । विणिहिटो ॥१४॥" ध०र०३ अधि० ७ लक्ष । तथा- उत्त०६अ। विधभार्यादेशवशवर्तित्वन स्वनामख्याते पुरुष, पिं०। ('मा
नमिऊर्णऽरहताणं, सिद्धाणं कम्मचक्कमुक्काणं । नपिंड' शब्दे षष्ठे भागे अस्य कथा कथिता।)
सयणसिणेहविमुक्का-ण सव्वसाहण भावेणीनि०चू०१उ। सिणायग-स्नातक-पुं०। स्नाते, स्वार्थिककप्रत्ययविधानात् । हा०२ अट । जिनगृहे स्नपनं स्नात्रं तदपि प्रत्ययं पर्वसु
“रवापयः किसलयानि च सम्लकीनां, विन्ध्योपकगठविया, करणाशक्तेनापि प्रतिवर्षमकैकं साडम्बरसमग्रसामग्रीमे
पिनं स्वकुलं च हित्वा । किं ताम्यसि द्विप! गतोऽसि लमादिपूर्व कार्यम् । स्था० ४ ठा० १ उ० । ध० । पर्वसु
। घश करिगयाः, स्नेहो नियन्धनमनर्थपरंपरायाः" ॥१॥ सूत्र जिनगृहे सपनं कार्यम् । देवस्मातको देवश्रेष्ठः । सूत्र०२ श्रु० १ ध्रु०२ ०.२ उ० । प्रा० २० । बोधिसत्ये, सूत्र.२१०६अघातिकर्ममलक्षाल- सिणेहकाय-स्नेहकाय-पुंछा अप्कायविशेष, भ०१ श०६ उ० मायाप्तशुयज्ञानस्वरूपे निग्रंथभेदे, स्था०५ ठा०३ उ० । सियोजभवसाग-सोहाध्यवसान-नबहइत्यध्यवसानोंपदकर्मभिरतेषु वेदाध्यापकेषु शौचाचारपरतया नित्यं स्ना
दे, प्रा० क० ४ । यिषु ब्रह्मचारिषु, "सिणायगाणं तु दुवे सहस्से, जे भोयर णितिए माहणाणं ॥२६॥" सूत्र०२०७ १०। (अत्र दूषणम्
सिणेहद-स्नेहा-ना अभिष्यकेनादें जीवभेदे, सूत्र०२० 'भगकुमार' शब्दं प्रथमभागे ५५५ पृष्ठे उक्तम् ।.) पर्वसु त्रिपञ्चसप्तकुसुमाअलिप्रक्षेपादिपूर्वे भगवतः स्नपने, ध.२ सिणेहपयवञ्जिय-स्नेहपयोवर्जित-न० । स्नेहेन कृतादिना - अधि० । ( सविस्तरपूजायसरे च नित्ये विशेषतश्च पर्वसु यसा क्षीरेण वर्जितं भक्तम् । घृतपयोवर्जिते भक्ने, ओघ०। त्रिपक्षसप्तकुसुमाञ्जलिप्रक्षेपादिपूर्व भगवतः स्नानं विधेयमि ति'चेझ्य' शब्दे तृतीयभागे १२८७ पृष्ठे गतम्।)
सिणेहपरूवणा-स्नेहप्ररूपणा--स्त्री० । कर्मपुद्गलानां संबन्ध
जनकस्नेहप्ररूपणायाम् , पं० सं०५ द्वार। सिणिद्ध-स्निग्ध-त्रि० । आर्द्र, भाचा०२ ध्रु०२ चू०१० १ उ० । स्था० । घने, और। अरूक्षे, शा० १.श्रु. ६०।शु
सिणेहपाण-स्नेहपान-न० । व्यविशेषपक्कघृतादिपाने भैषभकान्ती, राम।
ज्यविषये, शा० १ श्रु० १३ अ०। सिणेह-स्नेह-पुं० । स्वजनादिषुमणि, उत्त०१०। सू
सिणेहराग-स्नेहराग-पुं० सिणेहरागो नाम यो यस्मिन् वि. पास्निग्धभावे, सूत्र०२ श्रु०३ असा स्था। "छदणे भेद
पये मूछितस्तस्य तद्विषयमूर्छायाम् , श्रा० ० १ ०। ण चव, घंसण पासणे तहा। अभिघाते सिणह य , कार
(अनोदाहरण, राग' शब्दे षष्ठे भागे समुपदर्शितम् ।) खारत्ति याबरे ॥१॥" नि० चू०१ उ०। तैलघृतादौ, स्था०१० सिणेहविगइ-स्नेहविकृति-स्त्री० । स्नेहरूपासु विकृतिषु, ठा०३ उ.। मात्रादिसंबन्धहेती, औ०। जले, कल्प०३ - स्था०४ ठा०१ उ०। धिक्षण । रागस्नेहयोः कः प्रतिविशेष-इत्यच्यते. रू- सिणेहसहम--स्नेहसूक्ष्म-न० अवश्यायहिममिहिकाकरकहपाद्याक्षपजनितः प्रीतिविशषी रागः, सामान्यतस्त्वपत्यादि- रतनुरूपे सूक्ष्मभेद, स्था०८ ठा० ३ उ० । गोचरः स्नेहः । आव०१ श्रा
से किं तं सिणेहसुहमे२पंचविहे परमत्ते,तं जहा-उस्सामाया पिया एहुसा भाया, भजा पुत्ता य मोरसा ।
हिमए मिहिया करए हरतणुए जे छउमत्थेणं जाव पडिनालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥३॥
लेहियब्वे भवइ से तं सिणेहसुहुमे । (मू०४५४ ) पण्डितः इति विचारयेदिति अध्याहारः कर्त्तव्यः इतीति, किम् पते मम त्राणाय-मम रक्षायै न अलं-न समर्थाः ।
कम्प०३ अधिक क्षण | दश। कथंभूतस्य मम, स्वकर्मणा पीड्यमानस्य । एते के माता पि- सिणेहाययन-स्नेहायतन--न । जलाऽऽवाहनस्थाने, कल्प तास्नुसा-पुत्रवधू भ्राता-सहोदरः भार्या-पत्नी पुत्राः पत्र- ३ अधि०६क्षण । ज्येन मानिताःच-पुनः औरसाः स्वयमुत्पादिताः, पते सर्वेऽ- सिएह--शिश्न-पुं०। "सूक्ष्म-प्रन-हण-स्त्र-ह-ह-दणां राहः " पिस्वकर्मसमुद्भूत दुःखाद् रक्षणाय न समर्थाः भवन्तीत्यर्थः।
॥८।२७॥ति। संयुक्तस्य श्नस्य रहः । पुरुषचिहे, प्रा० । अमट्ठ सपेहाए, पासे सभियदंसणे ।
सिराहाय-स्नानीय-पुं० । स्तानकरणयोग्यजलाधारे , उत्त. छिदे गहि सिणेहं च, न कंखे पुवसंथवं ॥ ४॥ १२ अ० । त्रिः । शुचिभूते, उत्त० १२ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org