________________
मि अभिशामराजेन्द्र
सिमग्र न्द्रियादग्रः धापासु-शुधिरभूमिपु भिलुगासु साना तथा- याने बारुणांना साप निम्यमेव च। विद्याभूमिराजीपु प. यांस्तु भिक्षुः सामाजलोझमकिपमा पाभिवं सनसं चैब, स्नानं समयिनं स्मृतम् ॥२॥ विमलेश-मासुक्रोदकेनोमाचनति तथा च तद्विराधनात संग माग्नेय भस्मना सन-सवगाहां लुबारुणम् । बमपरित्याग इति सूत्रार्थः ॥ ६॥ निगमनबाह-व्हति आपोहिष्ठामयं ब्राह्मणं, वायव्वं तु.गवां रजः ॥ ३॥ सूत्रम्, यस्मादेवमुक्नदोषप्रसस्तस्मात्ते-साधयो न सास्ति सूर्यवं यद् . जहिल्यमृषयो विदुः । शीतेन वोषणेनोदकेन मासुकनानासुकन वेत्यर्थः, किंनिश्चि- पार्थिवं तु मृदा स्नान, मनःशुद्धिस्तु मानसम् ॥४॥" यास्त इवाह-यावलम्वम्-माजन्म व्रत प्रारम्-दुग्नु- स्था०५ ठा०३ उ०। प्राचा०। स्नास्यमेनेति स्नानम् । चरमस्नानमाश्रित्य अधिष्ठातार:-अस्यैव कार इति सूत्रा- मन्धोदकादिके, उत्त०२११०। सुगन्धिद्रव्यसमुदाय, प्रार्थः ॥ ६२ ॥ किंच-' सिणाणं' ति सूत्रम्-नानं-पूर्वोक्तम् । मा०२ श्रु.१०२.०१०। अथवा-कर-चन्दनकाकादि लोधं-गन्धद्रव्य पनमानि ब-हमकेसराणि, शब्दावन्यधिविध मात्रस्य ।
सिणाय--स्नात (क)--पुं० । क्षालितसकलघातिकर्ममलत्या. डद्वर्तनार्थम्-उद्वर्तननिमित्तं नाबान्ति कदाचिपि.याव
स्नात इव स्नातः स एव स्नातकः। ध०३ अधिक । घातिकजीवमव भावसाधव इति सूत्रार्थः ॥६॥ दश० ६ ०२०।
ममलक्षालमायाप्तशुद्धस्नानस्वरूपे निर्ग्रन्थभेद, स्था० ३ "मलमालपकमाला, भूलीमाला न ते नरामाला।
०-२-उ० भ०। जे पापपंकमइला, ते मला जीवलोयम्मि: १६६ ॥ सिणाते पंचविधे पलत्ते, तं जहा-अच्छवी १ असरले २ खणमित्तं सलिलेहि, सरीरदेहस्स सुद्धिजभांजं। प्रकम्मसे ३ संसुद्धमापदंसणधेरे परहा जिणे केवली ४ कामंग ति णिसिद्ध, महेसिणं तं ननु सिणाणं" ॥ १७॥ अपरिसावी ५.६। (मू०४४५४) उक्रंच
स्नात इव स्नातः स एव स्नातकः , सयोगोऽयोगो वा “सानं मददर्पकरं, कामा प्रथम स्मृतम्।
केवलीति । अथुनैन एव भेदत उच्यन्ते, तत्र पुलाक इतस्मास्काम परित्यज्य, नैव सास्ति दमे स्ताः" ॥१७२०
त्यासेवापुलाकः पञ्चविधो, लब्धिपुलाकस्यै कविधत्वात् , त. ध०र०१ अधि०१० गुण।
अ स्खलितमिलितादिभिरविचारैनिमाश्रित्यात्मानम् - तथा-खाबाचि
सारं कुर्वन् शानपुलाकः, एवं कुदृष्टिसंस्तवादिभिर्दशनपुला"नन्दकक्लिन्नगात्रोऽपि, स्नात इत्यभिधीयते ।
का, मूलोत्तरगुणप्रतिसेवनातश्चरणपुलाकः , यथोक्नालाधिस स्नातो यो दमस्नातः, स बाह्याभ्यन्तरः शुचिः ॥१७४॥
कग्रहणात् निष्कारणेऽन्यलिङ्गकरणाद्वा लिपुलाकः, किश्चि. चित्तमन्तर्गतं दुष्यं, तीर्थस्नानैर्न शुध्यति ।
प्रमादान्मनसाऽकल्प्यग्रहणाद्वा यथा सूक्ष्मपुलाको नाम पशतशोऽपि जलैधौत-सुराभाण्डमिवाशुचि" ॥१७॥ श्चम इति । बकुशा द्विविधोऽपि पश्चविधः , तत्र शरीरोपध० ० १ अधि० १० गुण । गृहस्थानां वानसं- करणभूषयोः सश्चिन्त्यकारी श्राभोगवकुशः, सहसाकार। लाके न तिष्ठत् । श्राचा०२ ७०१ ० १ ० ६ अनाभोगवकुशः , प्रच्छन्नकारी संवृतवकुशः , प्रकटकारी १० । स्नानं मनोमलत्यागो' योगश्चेन्द्रियराधनम् । अ- असंवृतवकुशः , मूलोत्तरगुणाश्रित वा संवृतासंवृतत्वं भेददर्शनं ज्ञानं , ध्यानं निर्विषयं मनः॥१॥ न तु बाह्या- किश्चित्यमादी अक्षिमलाद्यपनयन् वा यथा सूक्ष्मवकुशी नाम विशुद्धिः “जं मग्गहा बाहिरियं विसोहिं, ण तं सुदिटुं पञ्चम इति । कुशीलो द्विविधोऽपि पश्वविधस्तत्र ज्ञानदर्शनकुसला पयंति।" जयघोषं प्रति विजयघोषः स्नाननिरूप- चारित्रलिकाम्युपजीवम् प्रतिसवनती ज्ञानादिकुशीलो लिशायाह-"व्यतो भावतश्चैव,द्विधा स्नानमुदाहनम् । बाह्य- स्थाने कचित् तपो दृश्यत तथाऽयं तपश्चरतीत्येवमनुमाध्यात्मिकं चेति,तदन्यः परिकीर्त्यते॥"उस२२० । मोद्यमानो हर्षङ्गच्छन् यथासूक्ष्मकुशीलः प्रतिसेवनयवेति , "पामो लिखाणादिसुपस्थि मोक्खोखारस्त लोगस असा कषायकुशीलोऽप्येवं नचरं क्रोधादिना विद्यादिशानं प्रयुञ्जासपण । ते मजमंस लसणं च मोबा, अमाल्यवासं परिक्र- नो ज्ञानकुशीलो.दर्शनग्रम्थं प्रयुञ्जानो दर्शनतः, शापं ददयाप्पयंति ॥१॥" सूत्र०१ श्रु०७ म०। (कुसील शब्दे तृतीयभागे रित्रतः कपालिङ्गान्तरं कुर्वन् लिङ्गतो, मनमा कषायान् कु६१० पृष्ठ व्याख्यातैषा 1)“दगेण जे सिद्धिमुदाहरति,सायं च र्वन् यथासूक्ष्मः। चूर्णिकाकारल्याख्या स्वयं सम्यगाराधनपायं उदर्ग फुसंता निगम फासण सिवा यं सिद्धि,सिज- विपरीता प्रतिगता वा सेवना प्रतिसेवना। सा पञ्चसुशासुपारचे इगंसि।":सून० १.श्रु०७०। ('उनण' शब्द- दिषु येषां ते प्रतिसवनाकुशीलाः कषायकुशीलास्तु पञ्चसु द्विसीयभागे ७६६ पृष्ठ स्याख्यातेवामान निर्म- सानादिषु येषां कषायविराधना क्रियत इति । अन्तर्मुहसंयलीकत. गात्रं स्नानशतैरपि । अश्रान्तमेव नोसोभि-रुतिरत्र | माणाया निग्रन्थाद्धायाः प्रथमे समये वर्तमान पकः शुषेषु, यभिर्मलम्॥१॥" उत्त०२० । अपत्यार्थ मन्त्रौषधीभिः संस्कृ द्वितीयः अन्तिमे तृतीयः शेषेषु चतुर्थः सर्वेषु पञ्चम इति वि. तजलैर्मूलादिस्नाने, गेगमुक्तस्नाने च । उत्त०१५ अ०। (ग्ला- क्क्षया भेद एषामिति । छुविः-शरीरं तदभावात्काययोगनिनस्य स्नान गिलाण'शब्दे तृमीयभाग ८८८ पृष्ठे गतम् ।) रोधे सति अच्छविभवंति अव्ययको वा १, निरतिचारत्वादा सप्तस्मामामि. वौकिकैः पुनरिवं-समधोकम् । वाह- शवलः २, तपितकमत्यादकांश इति ३ तृतीयः । शानान्तरे। "सप्त स्नानानि प्रोकानि. स्वयमेव स्वयंभुवा।
णासंपृक्तत्वात्संशुवमानशनधर: पूजाईत्यादईन् नास्थ रहा- . द्रव्यभावविशुद्धयर्थ-मृषीणां ब्रह्मचारिणाम् ॥ १॥ रहस्यमस्तीत्या का जितकषायस्वात् निमः,केवल परिपूर्ण
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org