________________
अमिधानसजेन्द्रः।
सिपल मेष राम - ममाणीकुतिः समलवेदमामायणाभ्युपगमो- भेष्ठिन-पुंछ । नगरमुल्यम्यवहारिणि, कल्प. १ प्रधिक उमपाय एवति । द्वा. ५ वा. शिष्ठसमयानुपालनार्थ यादौ सवधाभिधानम्-कोऽपि शिष्योऽरप- सिदिर-शिथिर-त्रिका “मेथि-शिथिर-शिथिल-प्रथम श्रम्प श्रुतः कंचिहाचार्य पूर्वगन्सूनार्थधारकं चालभ्य श्रुतसा
ढः" ८१२१५॥ इनि शस्पदः । शिधिले, प्रा०१मद । गरगारगतं शिरसा प्रणम्य विज्ञपयति स्म । यथाभगनिम्छामि युष्माकं श्रुतनिधीनामन्ते यथावस्थितं का
सिदिल-शिथि(र)ल-त्रि०। "मथि-शिथिर-शिथिल-प्रथम लविभागं शामिति । तत एवमके सतिप्राचार्या -- चस्प ढः" २.५॥ इति थस्य दः । हरिद्रादिस्वाटम्यल। ए वत्स! सावदित्यादि, तथा-तदारतीयाभृतवृत्तावपि स
ami प्रा०। मनवीय , प्राचा०१थु०५ १०३ उ० श्लथ, भ. सणास्थामविसहशत्चमाधिस्योक्तम् , यथा-ह स्कन्दिलाचा
१ मा०२ उ०। र्यप्रवृत्ती दुापमानुभाषतो बुर्मिक्षप्रवृत्या साधूनों पठनगु
सिदिलत्तया-शिथिलता-स्त्रीका शैथिल्य,भ०१६ श०५ 3. । सामादिक सर्वमण्यनशत् ततो दुर्मिक्षातिक्रमे सुभिक्षप्रवृत्ती शिथिलत्वच-स्त्री० श्लथयमणि भ० १६ श०४३० ।
का वलभ्याम् , सिदिलीकय-श्लिष्टीकत-त्रि० । सूत्रपद्याग्निततलोहरालाका को मथुरायाम् । तत्र च सूत्रार्थसंघटने परस्परवाचनाभेदो
कलापवन्निधत्ते, भ० ६ श०१ उ०।। जातः । विस्मृतयोहि सूत्रार्थयोः स्मृत्वा संघटते भवत्यव
शिथिलीकत--त्रि० । मन्दपिपाकीकृते , भ०६ श०३०। श्य वाचनाभेदोन काचिदनुपपत्तिः। ग०१अधिक। सुष्ट-२० । एकीभूते, स्था०३ डा०३ उ०। कृपादित्यास्त मा०१पाद ।
सिणाण-स्नान-न । सोत्तमानशौचे,माचा०२ श्रु०१ चू०. विष्ट-न । मिलिते, स्था० ३ ठा० ३ उ०।
म०१०। स्मानं । देशस्मानं सबस्नामश्च देशस्नान-हस्त
पादमुखप्रक्षालनम् । सर्चस्नानं शिरसा स्नातरखे सत्यागमप्र. सिद्त्त-शिष्टत्व-न० । शिष्टभावे , वक्तः शिष्टत्वसूचने , प्र
सिद्धथा । पा०६ विव० । स्तानं च देशसर्वभेदभिनं ३भिमतसिद्धान्तोकार्थत्तायां वक्नुः शिष्टतासूचकत्वे च । स० शस्नानमधिष्ठामशौचातिरेकेणाक्षिपदमप्रक्षालमपि । सब३५ सम । दशमे सत्यवचनातिशये, रा०।
स्नानं प्रतीतम् । "राइभत्ते सिणाणे य गंधमले य बीयगण " सिमिहत्थ-शिष्टगृहस्थ-पुं० । वेदस्मृत्याद्यनुसारिणि गृह
अनाचरितम् , पश०३ ०। जीत । स्नानं द्रव्यभावसं यास्थे, पञ्चा० १३ विध०।
जितम् ,स्नानं वा विलेपनं चन्दमकुङ्कुमादिभिः। घोयिबा सिट्ठजन-शिष्टनन-पुं० । विशिष्टभव्यतोके, पो०८ विनः । अभ्यापूर्वकेऽजप्रक्षालने , सञ्चायतनयाऽत्र संसक्नभूम्यां सिद्धाऽऽयार-शिष्टाचार-पुं० शिष्टचारते,धा तथा शिष्य
संपातिमसत्त्वाकुले वा काले वस्त्रापूतजलेन वा यन्
कृतम् । आया०१ ध्रु० अ०४ उ.। स्माने लेलान्तेस्म शिष्टाः वृत्तस्थज्ञानवृद्धसेवोपलब्धविशुद्धशिक्षा मनु
भ्यङ्गादिपूर्वकं देवपूजार्थ करणेम नियमभङ्गः लौकिकजविशेषास्तेषामाचारश्चरितम्। यथा"लोकापवादभीरुत्वं, दीनाभ्युद्धरणादरः ।
कारणे च यतना रक्ष्या । ध०२ अधिक। कृतलतासु दाक्षिण्यं, सदाचारः प्रकीर्तितः॥१॥
साम्प्रतं स्नानप्रतिपादक सप्तदशस्थानमाहसर्वत्र निम्दासत्यागो, वर्णवादश्च साधुषु ।
वाहिमो वा अरोगी वा. सिणाणं जो उ पत्थए । आपथदैन्यमत्यन्तं, तद्वत्संपदि नम्रता ॥२॥
बुकंतो होइ मायारो, जढो हवइ संजमो ।। ६० ।। प्रस्ताव मितभाषित्व-मयिसंवादनं तथा ।
संतिमे सुहुमा पाणा, घमासु भिलुगासु अ। पतिपत्रक्रिया बात, कुलधर्मानुपालनम् ॥ ३ ॥ असव्ययपरित्यागः, स्थाने चैध क्रिया सदा ।
जे अभिक्खू सिणायंतो, विभडणुप्पलावए ॥६१।। प्रधानकार्य निर्वधः, प्रमादस्य विधजनम् ॥४॥
तम्हा ते म सिणायंति, सीएण उसिणेण पा । लोकाचारामुवृत्तिश्च, सर्वत्रोचितपालनम्।।
जावज्जीवं वयं घोरं, अमिणाणमहिटगा ।। ६२ ।। प्रवृत्तिर्गर्हिते नेति, प्राणैः कसठगनैरपि ॥५॥"
सिणाणं अदुवा ककं, लुद्धं पउमगाणि अ। इत्यादि । तस्य प्रशंसा-प्रसंशनं पुरस्कार इत्यर्थः, यथा-- "गुणेषु यन्तः क्रियतां, किमाटोलः प्रयोजनम् । विक्रीयन्ते
गायस्सुब्बट्टणट्ठाए, नायरंति कयाइ वि ।। ६३ ।। न घण्टाभि-र्गावः क्षीरविर्जिताः॥॥" तथा-"शुद्धाः
'वाहिनो घ' सि सूत्रम् , व्याधिमान् वाप्रसिद्धिमायान्ति,लघघोऽपीह नेसरे । तमस्यपि बिलाश्यन्त,
च्याधिग्रस्तः अगेगी वा-रोगविप्रमुक्तो वा स्नानम्दस्तिक्ला न दन्तिनः ॥६॥" इति ॥ ०१ अधि।
अङ्गप्रक्षालनं यस्तु प्रार्थयते-सेवत इत्यर्थः , तनन्थसिद्धाज्यारपसंसा-शिष्टाचारप्रशंसा-खी। शिष्टाचारपुर
भूतेन ब्युन्कान्ता भवति, श्राचारो-बाबतपोरूप..
अस्नानपरीपहानतिसहनात् , 'जढः' परित्यको भयान कारे, ध०१ अधि।
संयमः--मासिरक्षरसादिकः, भकायादिविराधनादान सिद्धि-शिष्टि-स्त्री० । "स्यामुष्टेष्टासंदष्टे" ॥८॥२॥३५॥ इति ।
सूत्रार्थः ॥ ६॥ प्रासुकस्नानन कथं संयमपरित्याग इप्रस्य ठः । प्रा० । " इत् कृपादो" ।।८।१।१२८॥ इति ऋत त्याह-'संतिम' ति सूत्रम् , सन्ति ए-प्रत्यक्षाइत्वम् । प्रा० । रचनायाम् , अष्ट०२२ अप० ।
पलभ्यमानस्वरूपाः सूचमः-श्लक्षणाः 'प्राणिना-द्वी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org