________________
सिड
युपगमकाले यावान् अधियाम् अवदानाम अपानायच्छेदकवि-संबन्धाभावः
(१७) अभिधानराजेन्द्रः ।
--
अप्रामाण्यानुपगम स्वावत्कालीन एव हि । शिष्टत्वं काकदेहस्य, प्रागभावस्तदा च न ||२३||
अामास्यति तायकालीन एव हि सफलतासमानकालीन एव अमरापगमो वेदमामापाज्युपगमपर
शिस्य प्रागभाषी वेदप्रामाण्याभ्यपण मसमानकालीनः, तदा च काकस्य मरणानन्तरं शरीरास्वरादशायां नास्तीति मायासियाकालं वेदत्वेन वेदाप्रामाएपायुपगमस्य विरह वेदप्रामाण्याभ्युपगमसमानकाली नयावदप्रकृष्टशा नावच्छेदकशरीरसंबन्धाभाव समानकालीनस्तावन्तं काले स शिष्टः । प्र.पोऽपि बडो जातो यावन्नाभ्युपगतबान्ता एव बोयोऽपि ब्राह्मणजातोमायाकृतशिष्ट पंतप अनाथः अत्र वेदप्रामापाम्युपगमसमान कालीब बस सामानाधिकरण्यमपि वादयम् । धोतरका स्कालीनं यत्किचिद्रपधिकरणा प्रकृशानावच्छेदकशरीरसं बन्धप्रामापनाशेनान्यान्यापः ।
नैवं तदुत्तरे विप्रेऽब्याः प्राक् प्रतिपतितः । प्रामाण्योपगमात्तन्न, प्राक् तवेति न सेति चेत् ||२४|| नैवमिति - नैवं यथा विवक्षितं प्राकृतदुत्तरे विप्रे काकभवोत्तरमासाद्य प्राप्रतिपतितः प्राग्भयीयदामामाश्रित्याभ्याप्तेः तदानीं तया
I
विरहस्य प्रक्रीयामारुपाभ्युपगमसमानकालीनवापदप्रकृशाना वच्देवशरीरसंबन्धविरहासमानकालीनस्यादान्तरालिककाकभय एय काकशरीरसंबन्धप्रागभावनाशात् । प्रामाण्योपगमाद्वेदप्रामाण्याभ्युपगमात् प्राकू तत्र काकभवोत्तरब्राह्मणे तच्छुत्वं न इति हेतोरलक्ष्यस्वादेव न खाऽस्याधिः वेदमाभ्युपगम
वेतिभावः इति चेखवेयं यदिमायाभ्युपगम
एव प्राह्यः ।
Jain Education International
तथा च
यत्किञ्चिद्म पश्चात् प्राक् च काकस्य जन्मनः । विप्रजन्मान्तराले स्पा-त्सा ध्वंसप्रागभावतः ||२५|| यदिति यत्किञ्चिद्वदे-परिदाप्रामाण्याभ्यु पगमस्य लक्षणमध्यनिवेशे काकस्य जन्मनः पश्चात् प्राक्मनोरन्तरालेऽप्राप्तिविलेपाभ्यां मध्यभावे वं सप्रागभावतः काकशरीर संबन्ध ध्वंसप्रागभावावाश्रित्य सा प्रसिद्धाऽतिव्याप्तिः स्यात् । अयं भावः यो ब्राह्मणः काको जातस्तदनन्तरं च ब्राह्मणो भविष्यति तस्य मरणानन्तरं ब्रा
शरीराग्रहदशायामुत्तरखा राभवकालीनवेदप्रामाण्याभ्यु पगमसमानकालीन काकशरीरध्वंसेनैव लक्षणसाम्राज्यादव्याप्तिः । प्राशन का कशरीरसंबन्धप्रागभावस्तु न तत्समानकालीन एवेति तस्यैव ब्राह्मणभवत्यागानन्तरं काकशरीराग्रहदशायां प्राक्तनब्राह्मणभवकालीनवेदप्रामाण्याभ्युपगमसमानकालीनका शरीरसंबन्धप्रामानाच्या तिरिति । किं च
-
मिट्ट
यो ब्राह्मणः प्राग् बौद्धो वृत्तस्तस्य स्वागादिदशायां वेदाप्रामा याभ्युमगमविरहस्याग्रिमग्राह्मणभवीयनिरुयावच्तुरीरसं बन्धाभावसमानकालीनत्या सत्रातिव्याप्तिरिति योध्यम् । जीववृत्तिविशिष्टाङ्गा - भावाभावग्रहोऽप्यसन् । उत्कर्षापकर्ष-व्यवस्थो वदपेक्षया ।। २६ ।। जीपति जीवनिविशिष्ट क्षेत्रवृत्तित्यशिष्योऽङ्गाभाव उत्कृष्टज्ञानावरुन करारीराभावद्भावोऽपि तदभावनिवेशोऽपि काकेश्वरयोरतिव्याप्तिवारणर्थमसनदुष्टलक्षवाधानासमर्थः यद्यमाकर्षापकर्ष अपेक्षा व्य स्थितः कोटिकादिज्ञानापेक्षयोत्कृष्ट-वात् काकादिज्ञानस्य ब्राह्मणादिज्ञानस्य च देवादिज्ञानापेक्षयाऽपकृष्टत्वात् । इत्थं च तदवस्थ एवातिव्याप्यव्याप्ती । न च काकादिशानया मनुष्यादेशानसाधारणमुत्कर्षे नाम जातिविशेषमाद्रियन्ते भयन्तः, अन्यथा कार्यमात्रवृत्तिजाः कार्या सत्यनियमेन तदनुगत कारण कल्पनायत्तिः ईश्वरज्ञानसाधारण्यास तस्य कार्यमाश्रवृत्तित्वमिति चेत्तथापि देवतादिजन्यतावच्छेदिक या उपकर्षविशेषेय व सांकर्यान जातित्वं ततदुङ्गा नावच्छेदक शरीरसंबन्धाभावकूटस्तुदुर्मद इति न किंचित्।
ननु एकजम्माचच्छेदेन स्वसमानाधिकरणस्योत्तरवेदाप्रा
मागषाभ्युपगमध्यंवानाधारवेदयामापाभ्युपगमात्तरकाल
वृत्तित्वविशिष्टा॒वेदाप्रमायाभ्युपगमविरहः शिष्टत्वमिति निबेचने न कोऽपि दोषो भविष्यतीत्यत आह
अपि चाव्याप्त्यतिव्याप्ती, कार्त्स्यदेशविकल्पतः ।
ग्रहे स्वतात्पर्यात्र दोष इति चेन्मतिः ॥ २७ ॥ अपि संति-अपि च देशविकल्पतः कृत्खयेमायाभ्युपगमविवचित देशभ्युपगमो पति विवेच वेदयामायाभ्युपगमस्य ब्राह्म व्यप्यभावात्। न हि मेशन्तिनो नैयायिका प्रमाणयन्ति, नैयायिकादयो वा वेदान्त्यभिमतां यत् किंचिद्वेदप्रामाख्यं व बीजाइयोऽप्यभ्युपगच्छन्ति “न हिंस्यात् सर्वभूतानि अग्निर्द्विमस्य भेषजम्" इत्यादिनां तेषामपि संतत्वादिति स्वतात्पर्यात्स्वाभिप्रायमपेय आहे यावद्वेदप्रामापाभ्युपगमनिदेशे न दोषः स्वस्पतात्पर्ये प्रमाणं श्रुतिरिति हि सर्वे नेपाधिकादीनामभ्युपगमः । इति चेन्मतिः कल्पना भवदीया ।
।
नैवं विशिष्य तात्पर्य- ग्रहे तन्मानताऽग्रहात् । सामान्यतः स्वतात्पयें, प्रामाएयं नोऽपि संगतम् ||२८|| नैवमिति एवं मतिर्नियुक्ता कस्याश्चिद् दुरवबोधायाः श्रुतेविशिष्य स्वकल्पितार्थानुसारेण तात्पर्याग्रह तन्मानतायास्तत्प्रमाणताया अप्रधात् । स्वतात्पर्य सर्ववेदप्रामाण्याभ्युगगमस्य दुत्यादनाकलितात्पर्यायामपि श्रुती मोहि तत्याग्रहेऽपि प्रमाकरणत्वस्य सुग्रहत्वाश्न दोष इत्यत आहसामान्यतो नयरूपत्वेन स्वतात्पर्ये स्वाभिप्रायप्रमारये वेदप्रामाण्यं नोऽस्माकं जैनानामपि संमतम् । यावन्तो हि परसमयास्तायन्त एव नया इति श्रुतपरिकर्मितमतेः सर्व
For Private & Personal Use Only
www.jainelibrary.org