SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ सिकलावयव्य आपके साम वत्यपरिग्रह केवल पात्र पुंछ जासंधारणं श्रोसहमेसजे मय "इत्यादिनागुरुपिते भांगसमृद्धि साम्राज्यादि संपाद्यन्तादानामि सर्व प्रसिद्ध पारम्पर्येस मोक्षोऽपि फलमस्ति वैपरीत्ये तु दास्यदौर्गत्याद्यपीति । अभिहितं चतुर्थ शिक्षा पदवतम् । ध० २ अधि० गुणवता यामधीयन्ते तानि एनपि भवन्ति, तद्यथा-दिग्वसम् उपभोग भोग परिमाणम्, अनर्थदण्डपरिवर्जनमिति भाव०६ ० । (पञ्चमं शिक्षादानम् 'दिसिब्बम 'शब्देवतुर्थभागे २५४० पृष्ठे गतम्) (शिक्षापरिभोगपरिमाण' शब्दे द्वितीयभागे ८६ पृष्ठे गतम् । ) शिवम् द्वाडविरमण ने प्रथ मभागे २८४ पृष्ठ मतम् । ) विविध)- शिक्षित वि० दिवादिते। पञ्चा० ५ विव० । श्राप्तोपदेशदाने, भ० श० २३० । निक्खाविनए शिवयितुम् अन्यः प्रत्युषेादिसामाचारी प्रावितुमित्यर्थे स्था० ३ डा० ४ ० प्रगशिक्षापेक्षया सूत्रार्थी प्रादयितुमासेवनाशिनेा तु प्रत् क्षयितुमित्यर्थे, स्था० ३ ठा०२ उ० । मिक्खावेउं - शिक्षयितुम् अव्य० 1 ग्रहणशिक्षादि ग्राहयितुमित्यर्थे, पं० ० ३ द्वार । Jain Education International 66 -- - ( ८१३ ) अभिधावराजेन्द्रः । • - पाप-वाम पीढफलगसिअलुग्गा का फलं मिजा सेवा अभिगच्छा "भूतं निःशेषसास्पदभूनम् । दश० १ चू० । सिग्वगह शीघ्रमति । मिक्खासमावन - शिक्षासमापत्र - त्रि०। शिक्षया-वतांसवनया समापन्नो युक्तः । शिक्षिते, उत्त०५ श्र० । मिक्खिऊण - शिक्षित्वा श्रव्य० । श्रधीत्येत्यर्थे, “सिक्खिऊण भिक्खे सण सोहिं संजयाएं बुद्धा सगासे " दश०५०२ उ० । मिक्खिय-शिक्षित शिक्षा जाताऽस्येति शिक्षितः । उ० ४० शिताग्राहिने, उन० ४ घ० । अभ्यस्ते, श्री० । उत्त० । पठनक्रिययान्तं नीते, ग०२ अधि० । विशे० । गृहीत नं० प्र० २० पाहु० । अनु० । सूत्र० आ० म० । सिक्खित- शिवत् त्रि० । शिक्षां प्राचायें सूत्र favorant दुबिहा गहणे श्रासेवणे वेव' शिक्षयन्नपि द्विषिधः, एको यः शिक्षाशास्त्रं ग्राहयति पाडयत्य परस्तु तदर्थ दशविथयष्यात सामावन सेवपति सम्पनुष्ठान का व्यति । सू० १ ० १४ श्र० । सिंगया-सिकता - स्त्री० । बालुकायाम्. सू० प्र०१८ पाहु० । सिगाल - शृगाल- पुं० । जम्बूके, श्राचा० ॥ सिगाली शृगाली बी० शिवायाम् अनु० सिगुसिगुपु० विशेष आक०१० सिग्ग- देशीयपत्रमेतत्। परिश्रमे, व्य० ४:३० । सिग्य शीघ्र न० शब्दार्थे स्वये काले अ० । ० म० । दर्श० । रा० । वेगवतां मध्ये ऽतिशीघ्रे, श्री० लाध्य त्रि० । प्रशंसास्पदे, दर्श० ४ . स्व। “सिग्धं निस्से- मिज्जा-शय्या स्त्री० । शेरनेऽस्यां साधव इति शय्या । यु० २ " ०४ 1 गतिरस्त्वस्य लगनले, सू० प्र० पाहु (सूर्यादीनां कः शीघ्रमगतिरिति 'जोइसिय' शब्दे चतुर्थमागे १६०५ पृष्ठे गतम् । ) (अस्य दर्शनं वीरशब्दे पहभागे गनम् । ) सिगमन शीघ्रगमन-सूर्यामदेषस्य वैकुर्विचिमा रा सिचय--सिचय - पु० । वस्त्रे, ०५०५ उ० । सिजंभव - शय्यम्भव- पुं० । प्रभवस्वामिनां शिष्ये चतुर्दशपूर्वधरे दशालिककर चायें, इ० १० । कल्प० । पा० । नं० ति० महा० । स्था० । नि० चू० । अस्य पर्यायः ११२३ सर्वायुः ६२ वर्षाणि, स्वर्गतिः वीरमोक्षात् ६८ वर्ष जै० ० । सिज्जंस- श्रेयस् - त्रि । परमप्रशस्ये, जी० १ प्रति०, श्रेयांस पुं० । भारते वर्षेऽस्थामवसर्पिण्यां जाते एकादशे जिने, स०७६ सम० । अनु० | प्रब० । श्रा० चू० । कल्प० । इदानीं श्रेयान् समस्तभुवनस्य हितकारित्यात् प्रशस्यतरः या इान्दसत्वात् सित सर्वे भगवन्लोक्यस्यापि प्रेयांसइति विशेषमाहमहरिहारुम्मि डोडली तेरा होइ सिसो तस्य राज्ञः पितृपरंपरागता देवतापरिगृहीता शथ्या अवस्तामाधयति तस्योपसर्ग देवता करोति। नर्मगते भगवति दिव्य दौहृदमजायत, शय्यामारोहामि । तत्रोप विष्टा देवता समारसितुमपक्रान्ताः। सा हि तीर्थकरनिमित्तं देवतया रक्षिता एवं गर्भवतीदेव्याः यो जातमिति श्रेयांसमिति नामकृतम् । श्रा० म० २ ० । ध० । श्रा० चू०| सिसे गं भरा असी घई उ उच्च होत्या । ( सू०८० X ) स० ८० सम० । सिद्धंसस्स से अरह छावहिं गया जान गए हरा होत्या (०६६ + ) सम० । -- सिजसे खं अरहा चउरासीइं वाससयसङ्घस्साई सव्वाउयं पालदचा सिद्धे •जाब सम्दुक्खप्पीसे ( ० ८४ + ) श्रेयांसः - एकादशस्तीर्थक्करः एकविंशतिवर्षलक्षाणि कुमाये तावत्येव प्रवज्यायां द्विचत्वारिंशद्वाज्ये इत्येवं चतुरशी तिमायुः पालयित्वा सिद्धः । स० । सर्वाऽस्य वक्लयता ' तित्थयर' शब्द चतुर्थभागे २२४७ पृष्ठे गता । ) गजपुरनगरे भरतस्य राज्ञः पुत्रे, मतान्तरेण बाहुबलिनः सुतस्य सोमप्रभस्य । श्राचू०१० आ०म० येन प्रथम मृषभखामिन भिक्षा दत्ता | श्र० चू० १ ० । स पश्चात् प्रवजितः भगवत श्रात्मभवसम्बन्धानन्त्रीकथत् । प्र०क० १ अ सिद्धार्थनरेन्द्रे महावीरस्वामिनः पितरि ति० । कल्प० । अहोरात्रस्य त्रिंशन्मुहूर्तद्वितीय कल्प० १ अधि० ६ क्षण द्वादशमासानां लोकोत्तररीत्या पौषमासे ४० प्र० १० पा० । जं० सू० प्र० । For Private & Personal Use Only www.jainelibrary.org
SR No.016047
Book TitleAbhidhan Rajendra kosha Part 7
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1280
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size46 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy