________________
(८१२) मिक्वा अभिधानराजेन्द्रः।
सिक्वावधव्यय तस्सव मंतरायम्मि, सिक्खं सिक्खेज पंडिए । पुनः पुनरुचार्ये इति भावनापोषधोपवासातिथिसंविभागौ तु संलेखनानुरूपां शिक्षा भक्तपरिवङ्गितमरणादिकां वा शि- प्रतिदिवसानुष्ठेयो न प्रतिदिवसाचरणीयाविति । प्रायः । क्षेत्। तत्र ग्रहणशिक्षया यथावन्मरणविधि विज्ञायासे- सामायिकं देशावकाशिकं पोषधोपवासः अतिथिसविभागवनां शिक्षतेति । सूत्र०१ श्रु० ८ ०। ( 'अट्ठावयं न
श्चेति, स्वल्पकालिकत्वाथैतेषां गुणवतेभ्यो भेदः । गुणवतानि सिक्खिज्जा।' इति 'धम्म' शब्दे चतुर्थभागे व्याख्यातम् ।)
तु प्रायो यावजीविकानि एतेष्वपि सामायिकदेशावकाशिके ("सत्यमेगे तु सिक्खंता, अतिवाया य पाणिणं । एगे मंते प्रतिदिवसानुष्ठे ये पुनःपुनरुचारणीये पोषधोपवास अहिजंति, पाणभूयविहेरिणो।" (सूत्र०१ श्रु०८०)
विभागौ तु प्रतिनियतदिवसानुष्ठयो न प्रतिदिवसाचरणीइति 'वीरिय' शब्दे षष्ठभागे उदाहतम् ।)
याविति विवेकः आवश्यकवृत्तिकृतः । ध० २ अधिक। सिक्खण-शिक्षण-न। प्राचारग्रन्थे , कल्प०१ अधि०१
इयाणि सिक्खावया, शिक्षा नाम यथा सिष्यकः पुनः पुनर्विचामभ्यस्यति । एवमपि याणि चत्तारि सिक्खा
वयाणि पुणो २ अध्भसिजति अणुब्बयगुणेब्बयाणि । एकसिक्खावण-शिक्षण-२० । अश्वादीनां चतुष्पदानां परिक
सिं गहियाणि चेव ताणि सिक्खावयाणि सामातियं देसावमणि , नि० चू० १ उ०।
गासियं पोसहोववासो अतिहिसंविभागो। श्रा०चू०६अ। सिक्खावणा-शिक्षापणा-स्त्री० ग्रहणासेवनारूपशिक्षाग्रहणे,
(प्रथम शिक्षापदवतं सामायिकं तव 'सामाइय 'शब्दपं०भा०१ कल्प । शिक्षापणा त्रिविधा-लोइया, लोउत्तरिया, ऽस्मिन्नेव भागे विस्तरतो दर्शितम् ।) ( द्वितीयं देशाकुप्पावणिया । लोइया ताव व्याकरणनाटकादिषु शिक्षा- वकाशिकवतम् 'देसाबगासिय' शब्ने २६३३ पृष्ठे उनम् ।) दि कुप्रावचनिका-रक्तपटादीनां या शिक्षा, त्रिपटिकादिषु द्र- ( तृतीयं पौषधोपचासः 'पासह' शम्ने पञ्चमभागे व्यशिक्षा लोकोत्तरा द्विविधा-ग्रहणशिक्षा, सवनाशिक्षा गतम्।) (चतुर्थमतिथिसंविभागवतम् 'अइहिसंविभाग' च। गहणसिक्खा सुत्तत्थतदुभयाण श्रावणा-पडिलेहणा, शब्दे प्रथमभागे ३३ पृष्ठे प्रतिपादितम्। ) चतुर्थशिक्षापदयते पप्फोडणा य उबट्ठावणा लोइया लोउत्तरा कुप्पावणि- वृद्धाला समाचारी-श्रावकेण पोषधं पारयता निया। लोइया राया रायमचठवणा। कुप्पावणिया भिक्खु यमात्साधुभ्यो दत्त्वा भोक्तव्यम् , कथम् ? यदा भोजनकालो माझ्याण उपसंपदा लोउत्तरा असंयतत्वात् , व्रतेषु स्था- भवति, तदाऽऽत्मनो विभूषां कृत्वा प्रतिश्रयं च गत्या सापना उपस्थापना । पं० चू०१ कल्प।
धूनिमन्त्रयते, 'भिक्षां गृह्णीतेति' साधूनां च तं प्रति का
प्रतिपत्तिः? उच्यत-तदेकः पटलमन्यो मुखानन्तकमपरा सिक्खावय-शिक्षापद-न० । शिक्षायाः पदं शिक्षापदम्। शि
भाजनं प्रत्युपेक्षते, माउन्तरायदोषाः स्थापनादोषा वाऽभूव वा पद-स्थान शिक्षापदम् । विधिना प्रवजितस्य सतः
बनिति । स च यदि प्रथमायां पौरुष्यां निमन्त्रयते, अस्ति शिक्षाधिकारे, विशे० । ध०र०।
च नमस्कारसहितप्रत्याख्यानी ततस्तद् गृह्यत, अथ नास्त्यशिक्षाव्रत-न । शिक्षा-अभ्यासस्तत्प्रधानानि बतानि पुनः
सौ तदा न गृह्यते , यतस्तद्वोढव्यं भवति, यदि पुनर्घनं पुनरासवााणि । सामाथिकादिषु श्रावकधर्मेषु , पश्चा०२ लगत् तदा गृह्यते संस्थाप्यते च । यो वा उद्घाटपौरुष्यां पिव० । “दुवालसवि गिहिधम्म पडिवमा" अत्र त्रयाणां पारयति पारणकयानन्यो वा, तस्मै तदीयते । पश्चातन गुणवतानां शिक्षाबतेषु गणनात् सप्त शिक्षाक्तानीत्युक्तम् ।। श्रावकेण स संघाटको ब्रजति , एकोन वर्तत प्रेषयितुं, श्रा० । चत्वारि शिक्षाप्रतानि भवन्ति , तद्यथा--सामा- साधू पुरतः श्रावकस्तु मार्गे (मार्गतो) गच्छति, ततोयिकम् देशावकासिकं पौषधोपवासः अतिथिसंविभागः । ऽसौ गृहं नीत्वा तावासनेनोपनिमन्त्रयते , यदि निविशते प्राय०६ १०।
तदा भव्यम् , अथ न निविशेते तथापि विनयः प्रयुक्तो भवसिक्खावयव्यय-शिक्षापदग्रत-न० शिक्षण शिक्षा अभ्यास- ति । ततोऽसौ भक्तं पानं च स्वयमेव ददाति ,भाजनं वा स्तस्यै तस्या वा पदानि स्थानानि तान्येव व्रतानि शिक्षापद
धारयति, स्थित एव वाऽऽस्ते यावदीयते , साधू अपि प्रतानि । सामायिकादिषु श्रावकधर्मेषु. ध अधिका' सत्त
पश्चात्कर्मपरिहारार्थ सावशेषं गृहीतः ततो वन्दित्वा विय सिक्खावयाई' सप्त च शिक्षाप्रधनानि व्रतानि. गुणवता
सर्जयति, अनुगच्छति च कतिचित्पदानि, ततः स्वयं भुते । नामपि नित्यमभ्यसनीयतया शिक्षाव्रतत्वेन विवक्षणात् सप्त
यदि पुनस्तत्र प्रामादौ साधयो न भवन्ति तदा भोजनशिक्षावतान्युक्तानि । श्रातु।
वेलायां द्वारावलोकनं करोति, विशुद्धभावेन च चिन्तयति
यदि साधवोऽभविष्यन् नदा निस्तारितोऽभविष्यमिति । एष अथ यदवतयोगाद्देशविरतो भवति तानि तान्याह
पोषधपारणके विधिः । अन्यदा तु दत्त्वा भुने, भुक्त्वा वा पंच य अणुव्वयाई, सत्त उ सिक्खा उ देसजइधम्मो ।
उ सिक्खा उदसजइधम्मा। ददातीति । उमास्वातिवाचकविरचितश्रावकप्रशती तु प्रतिसम्वेण व देसेण व, तेण जुप्रो होइ देसजई ।। २॥
थिशदन साध्यादयश्चवारो गृहीताः, ततस्तषां संविभासप्त च शिक्षाप्रधानानि बतानि गुणवतानामगि नित्यमभ्य- गः कार्य इत्युक्तम् ,तथा च तत्पाठः "अतिथिसविभागो नासनीयतया शिक्षाबतत्वेन विवक्षणात् सप्त शिक्षावता- | म अतिथयः-साधवः साध्व्यः श्रावकाः श्राविकाच, एतेषु न्युक्तानि । पातु । शिक्षा-अभ्यासस्तस्याः पदानि स्था- गृहमुपागतेषु भक्त्याऽभ्युत्थानासनादप्रमार्जननमस्कारानानि तान्येव व्रतानि शिक्षापदब्रतानि । " चत्तारि सि- दिभिरर्चयित्वा यथाविभवशक्ति अन्नपानवस्त्रौषधालयादिपखापयन्वयार" प्रतिदिवसानुष्ठेये सामायिकदेशावकाशिक: प्रदानेन संविभागः कार्यः" इति । एतताराधनायैव प्रत्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org