________________
(=!1) अभिधातराजेन्द्रः ।
मिक्ला
पचमाचार्यैरु शिष्य श्रातुररान्तमाहभन्ते ! वह रोगतो, पुच्छति वेजं न संहियं पढड़ | कम्मामयविजे, पुच्छिय तुब्भे करिस्सामि ||३४७ || भगवन्! यथा रोगाः पृच्छति न पुन कसंहितां पठति एवमहमपि युष्मान् कर्मामधान-करोगचिकित्सा पृष्ट्वा सर्वामपि क्रसं करिष्यामि न पुनः श्रुतं पठिष्यामीति ।
गुरुराह
न सो सचिव, करेति किरियं अपुच्छि रोगी । मायव्वी अहिगारो, तुमं पि नाउं तहा कुपसु || ३४८ || महयते त्रोतम्-- यद्यपि वासी रोगी चैनपृष्ठ स्वयमेव क्रियां करोति, तथापि तस्य झतव्ये क्रियायाः परिज्ञानेऽधिकारोऽस्ति यथा स वैद्यो भूयो भूयः प्रमुच्यो नभयति एवं यद्यपि त्वमस्मान पृष्ठा सर्वामपि कि फ्रां करिष्यसितथापि सूपमधीत्य पत्कारविधि जानीत्वा च तथा कुरु बहुशः प्रव्यं न भवति । शिष्यः प्रतिभवति
दूरे बस तिमिच्छी, व्याउरपुच्छा उ जुखई तेां । सारेहि ति सीखा, गुरुमादि जो न हिनामि ॥ २४६ ॥ तस्यानुरस्य दूर-दूरवर्ती सचिकित्सीय अन आतुरस्य पिया अपने वैचान्ति पृच्छा ते मम पुनरव श्रादिशब्दाद्-उपाध्यायादयः स्वाधीना एव धनो ज्ञास्यन्ति ते भगवन्तः स्वयमेच मदीयं स्खलित ज्ञात्वा सम्यग् मां सारयिष्यन्ति । यत स्वमत एवाहं नाधीये-न पठासीति । सूरिराह
गाढकारणेहिं, गुरुमादी ते जया न होर्हिति । तइया कहं तु काहिसि, जहा व सो अंधलो थेरो । ३५० | गादे: कुलानि करदाते गुदा खाधीना न भविष्यन्ति तदा कथं नाम त्व' काहिसि करिष्यास । यथा वा सः अन्धः स्थविरः ।
तथाहि
सुयथेरल- अत्थि मे बहूणि अच्छी णि । अप्पट्टणप्पलित्ते, डहणं अपसत्यगपसत्थे || ३५१ । उजेपीनाम नगरी । तस्थ सोमिलो नाम वंभणा परिवसति । सा य अधलीभूय तम्स य अ पुत्ता, तेसिं अट्ठभास पुनेर्हि सति, अच्छी किरिया की रउ । सो पंडि भति भट्टसह पुत्ताण सोलस अच्छी सुरहाण वि. सय परिव एंत चैव पभू
सभी दोपित स्स जाणि अच्छी ताणि सव्वाणि मम या | अन्नया घरं पलित्त तत्थ तेहि अप्पत्तर्हि सो न च तत्रो नीणिश्रो तत्थेव रडतो दहो । एस अपसत्थो दिठतो । मा एक
हिसि संसारे असुभ कस्मेहिं । इमो सत्थ तत्थेव अधलपथरो नबर ति ए किंकरिंग कारिया सो मणुस्साएं भोगां अभोगी जाओ। एष तुम किजाकज वियाणिता ससारातो न तिरिद्धिसि ।” अथ गाथाक्षरायः- सोमिल स्थविरस्याष्टौ सुताः परं तस्यान्धत्यं बभूव । गायायामन्धशब्दात्-"विद्युपत्रपीतान्धाल्लः ॥ ८ । २ । १७३ ॥ इति प्राकृते स्वार्थिको लः प्रत्ययः । स च पुत्रैश्चतुश्चिकित्साकारणार्थमुक्तः सन् वक्ति
Jain Education International
सि
सन्ति मे पुत्रान्यक्षी तैरेव मदीयं कार्य सत्स्यति । दाद्वेग' नि आत्मरक्षण परास्त्वरितं प्रनष्टाः स्थावरान्धस्य प्रदाप्त गृहे दद्दनम् । एषोऽप्रशस्तां दृष्टान्तः । प्रशस्तस्तु विपरीतः स पदर्शितएव उपनययोजनाऽपि कृ 1 नमोऽसी न प्रतिपद्यते श्रुताध्ययनम् । अतो भयो वि करुणापरीतचेतसः [ सूरयः प्राहुः
म एवमसगाई, गिग्रहसु गिरहसु सुयं तद्वयचक्खु । किंवा तुमेऽनिलसुतो न स्यन्वो जढो गया | २५२ ॥ सौम्य मेघमसाई गृहाण, गृहारा सूक्ष्मम्यहतादिष्यका asनिलनरेन्द्रसुनो यवां राजा । बृ० १ ३०२ प्रक० । उत्त० । आ० चू० । श्रा० क० श्राव०। ('जयराज' शब्दे चतुर्थभागे कथा | ) ( वाऽध्ययने अमी गुणा आत्महितादयः 'सुय' सेवा शिक्षा क (संपूर्ण कामविहागन्दे प्रथमभाग ३३८ पृष्ठे 'अवंतिसुकुमाल' शब्दे च ७८७ पृष्ठ गता ।) पञ्चमशिक्षाद्वारमाहविश्वमभकुसगं रायगि पाटलीपु नदगडा धूल-भदसिरिए बररुई का ॥ १८३ ॥
{י
० क०४ श्र० । श्रव । ( कथाः स्वस्वस्थानतोऽनखेयाः । ) ( "ग्रह पंचहि ठाहि, जेहिं किम्वा न लग्भइ । धम्मा कोगाय ॥१॥" "ब'
For Private & Personal Use Only
भागे ध्यानया )
पंचहि ठाणेहिं सुतं सिक्खेजा, तं जहा गाखट्टयाए दंसट्टयाए चरितट्टयाए बुग्गहविमोयणट्टयाए अहत्थे या मांजासामिचि (०-४६०) परवशनम् तेषामेव चरित्र मनुष्ठानं व्युनग्रहो मिध्याभिनिवेशस्तस्य ताद्वा परेषां वि मोचन व्युद्ग्रहविमोचनं तदर्थाय तदर्थतया वा श्रहत्थे त्तियथास्थान यथावस्थितान् यथार्थान् वा प्रयोजनान् भावान् जीवादीन्यथार्थान्वार - यथाद्रव्यान् भावान् पर्यायान् शास्यामीति कृत्यः इति देतो। शिक्षत इति। स्था०५४०२३०| उद्यमेन ग्रहणम् । सूत्र० १० ८ ० । ( पण्डको वातिकः क्लीवश्च न शिक्षणीय इति ' पव्वज्जा' शब्दे पञ्चमभागे ७५६ पृष्ठे गतम | ) ( लघुबालकं प्रवाज्य तस्मै ग्रहणशिक्षा सादसर्वकालिकादिसूत्रं पाठनीयम् सेवनाशिता यत्परिधाप नादित्यादि ७७५ छ। शिष्यं यथाचार्यः शिक्षयेत्-गुणसपदयेोग्यान् कथेचित्प्रमा दिनोऽघमानुगः मधुरवचोराचार्यस्तान् शिक्ष तू यथा ते मनःप्रसादमेव विशिष
इनको प्रतिकारणमिति उ मइएहि अइसु-दरेहिं कारणगुणोवणीपछि पल्हायेती य पसी आयरिश (अन्ययूधिकं गुस् यादित भाग ४७५ पृष्ठे उक् म्) (अन्तरगृहे शिक्षा न कर्तव्येत्युक्रम् अंतरहि श देशमभागे ६ पृष्ठे ।) शिक्षयितुं द्वे दिशौ ग्राह्ये प्राचीना, उदीचीना च । स्था० २ ठा०५ उ० ।
•
,
--
'
"
www.jainelibrary.org