________________
सिंहसेण अभिधानराजेन्द्रः।
सिक्खा चाराय 'सकुण्डले वा वयणं न वसि समस्या ददौ । श्रा- प्राध्ययनरूपण, आसवना शिक्षा प्रक्षपणादिका । तत्र को:चा. १ श्रु०४०२ उ । स्वनामख्याते श्राचार्य, यो वादे | पि प्रवजितः सन्नासेवनाशिक्षा सम्यगम्यस्यति , न पुपराजितेनरिधामात्येन यद्यमानोऽमशमं प्रतिपद्य स्वर्गतः।। नम्रहणशिक्षाम् तत्राचार्यैः मातेन गजेन श्लोपदेन चरसंथा।
पान्तः क्रियते,तृतीयं च उदाहरणम् श्रातुरविषयम् , चतुर्थः सिक्क-सेक्य-त्रि । सेवनीये, पाव०६अ।
अन्धस्थविरविषयं कर्तव्यमिति गाथासमासार्थः । सिकग-शिकक-न । आकाशे दध्यादिभाजनावलम्बनाय द- अध विस्तगर्थोऽभिधीयते । तत्रासौ गुरुभिरादिष्टः सौबरकमयेऽवलम्बनके, उपा०२ अनिघूरा०ा भाषा
म्य ! गृहाण त्वमेनां ग्रहणशिक्षाम् , अधीष्य विधिवद्यथाक्रजे भिक्खू सिकगं वा सिकगपंतगं या सयमेव करेइ
ममाचारादि श्रुतम् । स वाहकरतं वा साइजह ।। ११ । नि० चू० २ उ०1
पव्वइओ इइ समणो, निक्खित्तपरिग्महो निरारंभो । अन्यपूथिकः कारबति
इति दिक्खिये मेगममो,धम्मधुराए दढो होमि।।३४२।। जे भिक्खू सिक्कगं वा सिकगणंतगं वा अप्सउत्थिएण
समितीसु भावणासु य, गुतीपडिलेहक्णियमाईसु । वा गारथिएण वा करेति करतं वा साइजइ ॥ १३ ॥
लोगविरुद्धेशु य बहु-विहेसु लोगत्तरेसु च ॥२४॥ जे भिक्खू सिक्कग इत्यादि,सिक्कगयसि जारिस वा परिब्धा
मजविरयस्स य सयं, संजमजागेसु उञ्जयमइस्स । यगस्स सिक्कगणतो उपाणश्रो उच्छाडण भाति जारिसं किंमझ पढिएणं, भाइ सुण ताव बेनाए ॥३४४॥ कावालिस्स भोयगग्गुलियाणं । नि००१ उ०।
भदन्त प्रवनितोऽहं श्रमयाः-तपस्वी निक्षिप्तपरिग्रहो मिरासिक्कयणतय-शिक्ककानन्तक-नाशिककपिधाने,नि० चू०१
रम्भश्च संजात इत्यतो दीक्षित गाथायां मकारोऽलाक्षणिकः उ०।
एकाग्रमना धर्मधुरायां-धर्मचिन्तायां दृढो-निष्कम्पो भनासिक्ख-शैक्ष-युं० । नवतरदीक्षिते,शिक्षा च । प्रव०६६द्वार । मि । किं च-समिसिष्बीर्यादिषु भावमासु द्वादशसु पर्विशसिक्खग-शक्षक-पुं० । नूतनप्रबजिते , दश०१ अ०। सूत्र निसंख्याकामु वा गुप्तिषु-मनोगुप्त्यादिषु प्रत्युषेतगायां विपंथो पुबुद्दिट्ठो, दुधिहो सिस्सो य होति खायव्यो ।
नये अभ्युत्थानादिरूपे प्रादिशब्दाद्वैयावृत्त्यादिषु व्यापारे
षु युक्तस्य प्रयत्नवतः। तथा लोकविरुद्धेषु जुगुप्सितकुलभिपव्यावण सिक्खावण, पगयं सिक्खावणाए उ॥१२७।।
क्षाग्रहणादिषु बहुविधेषु-नानाप्रकारपु लोकोत्सरविरुद्वेषु ग्रन्था द्रव्यभावभेदभिन्नः क्षुल्लकनैर्ग्रन्थ्यं माम उत्तरा- नवनीतचखितावग्रहणादिषु चशब्दादुभयविरुद्धषु च ।मध्ययनेष्वध्ययनम् तत्र पूर्वभवे सप्रपञ्चोऽभिहितः, इह | धादिषु विरतस्य-प्रतिनिवृत्तस्य संयमयोगेषु च-श्रावतु ग्रन्थं द्रव्यभावभेदभिन्नं यः परित्यजति शिष्यः श्रावा- श्यकव्यापारेषु उद्यतमतेः एवंविधस्य मम किं पठितनरादिकं या ग्रन्थं योऽधीतेऽसौ अभिधीयते,स शिष्या ।व- पाठेन कार्य ; न किंचिदिति भावः । भायते मुधिम्योत्तविधो द्विप्रकारो ज्ञातव्यो भवति । तद्यथा-प्रवज्यया, शिक्ष- रम्-वत्स ! यदर्थ भवान् बनजितः स एवाओं मनमीति । या च । थस्व प्रवज्या दीयते शिक्षा वा यो माह्यते स विप्र- तथाचात्र शृसु बाबरनुशाते द्वे निदर्शने । कारोऽपि शिष्यः। इह पुनः शिक्षा शिष्यण प्रकृतम्-अधिका
ते पत्र यथाक्रममाहरो या शिक्षां गृह्णावि शैक्षकस्त कियक्ष यह प्रस्ताव इत्यर्थः।
जह यहाउं तिनगो, बहुअतरं रेणुयं छुभइ शंये। यथाप्रतिक्षातमधिकृत्याहसो सिस्खगोय दुविहो,गहणे श्रावस्या यथायब्बो।
सुट्ठ वि उज्जममाणो, तह अन्नाणी मलं चिणइ॥३४॥ गहणम्मि होति तिविहो,सुत्ते अत्थे तभए ५ ॥३०६।।
जं सिलयइ निहायतितं लगयति चेलणेहि भूमीए । सूब०१७०१४ म०। ('सो सिक्खगो य खुयिहो'इत्यादि, एवमसंजमपंके, चरणसयं लाइ अमुकलो ॥३४६।। व्याख्या 'सिस्स' शब्दे कच्यते ।।
यथा गजः सरसि नद्यादौ मलापतयनार्थ स्नात्वा तीर्णः सिक्खमाण-शिक्षमाण-त्रि. शिक्षां कुर्बाणे, सम्मान सन् बहुतरान रेणून करेण गृहीत्वा स्वकीये अङ्के क्षिपति तमाने, सूत्र० ११० १४ १०।
था स्वाभाव्यात् ,तथा सुष्ठपि अतिशयेनाप्युद्यच्छमान:-उसिक्खा-शिक्षा-स्त्री०। अभ्यासे, सूत्र०११०५० १०॥
चमं कुर्वाणोऽशानी-जीयो मसंन्यर्भर ओमललक्षणं निमोश्रावक का ध्यापारणे, प्राचा० १९०२ म० उ०।
ति, स्वमपि कर्ममलनिर्वातनार्थ प्रचजितः परं श्रुत्ताआसेबने, प्राचा०१श्रु०८ ०.८ उ० । उद्यमेत प्रहगो, सू
ध्ययनमन्तरेण प्रवचनविरुद्धानि समाचरम् प्रत्युत भूयस्त
रेण कर्मरजसात्मनं गुण्डयिष्यसि । तथा श्लीपदनाम्ता त्र०१.श्रु०१०।
रोगेण यस्य पादौ शनी शिलावन्महाप्रमाणौ भवतः स एवंवि. श्रथ शिक्षापदद्वारमाह--
शामलीपदी प्रथा क्षेत्रं मिदायप्ति; सिद्धिणनीत्यर्थः, सच पवइयस्स य सिक्खा, गयएहते सिलिपती य दिइंतो।
यदल्पमात्रं सस्यं निदायति तनयस्तरं चलनाभ्यमंप्रादातइयं च आउरमी, चउत्थगं अंधलो थेरो ।। ३४१ ।। भ्यामाक्रम्य भूमौ लगयति-मर्दयतिब्र, एवं श्रुतपाठ विता प्रवजितस्य च सतोऽस्य शिक्षा दातव्या , सा च द्वि- 'मुणंतो' अजानन् 'चरणसयं' ति-चरणसस्यमसंयमपके धा-ग्रहणशिक्षा, श्रासेवनाशिक्षा च । तत्र ग्रहणशिक्षा सू. पृथिव्याधुपमईकई मेन लगयित्वा च सकलमाप मर्दयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org