________________
सिंधु
(८०१) अभिधानराजेन्द्रः।
सिंहसेण घटमुखप्रवृत्तिकेन यावत्प्रधातेन प्रपतति, सिन्धुमहानदी सिंधसेवण--सिन्धसेवन-पुं० । वानीरनाम्न्याः ब्रह्मदत्तचक्रिधनः प्रपतति अत्र महती जिद्विका वाच्या.सिन्धुगहानदी यत्र भार्यायाः पितरि, उत्त० १३ अ०। प्रपतति त सिम्प्रपातकण्डं वाच्यम्, तन्मध्ये सिम्धुद्वीपोती
। सिन्धना पासघाः मौघाच्योऽर्थः स एव, यथा गङ्गाद्वीपप्रभाणि गङ्गाद्वीपवर्णाभा
धीरा जनपदविशेषाः सिन्धुसौवीराः । यीतिभयनगरप्रधानेषु नि पानि तथा सिन्धुद्वीपप्रभाणि-सिन्धुद्वीपवर्णाभानि प.
जनपदविशेषेषु. भ०१३ श०६ उ० । दर्श०। प्रतिः । स्था। मानि सिन्धुद्वीप इत्युच्यते । अत्र यावत्पर्यन्तं सूत्रं वाच्यं तथा',
सिंभ--श्लेष्मन-न० । श्लेष्मणि,बृ० १ उ०२ प्रक० । कफे,तं०। ह-यावदधस्तमिस्रागुहाया इत्यादि , अत्र यावत्करणादिदम्-"तस्स ग सिन्धुपवायकुंडस्सदिक्खिणिलेणं तोरणणं
सिंभिय--श्लेष्मिक-त्रि०। श्लेष्मभवे, तं। सिंधुमहाणाई पवूढा समाणी उत्तरद्धभरहवासं एजेमाणी २ सिंबली--शाल्मली--स्त्री० । बल्ल्यादिफलौ,दश०५ १०१ उ०। सलिलासहस्सेहि श्रापूरेमाणी २" इति संग्रहः । अधस्तमि- । वनमयभीषणकण्टकाकुलायां नरकपालविकुर्वितायां शासागुहाया वैताब्यगर्वतं दारयित्या' देशदर्शनादेशस्मरणमि- ल्मल्याम् , सूत्र० १ श्रु० ५ ० १ उ. । वृक्षविशेष , भ. ति'दाहिणाहभरहवासस्स बहुमज्झदशभागं गन्ता' इति पदा
बाध्याान, पश्चिमाभिमुखा श्रावृता सती चतुदेशभिः स-सिंह-सिंह-पुं० । मृगराजे, स्था०६ ठा०३ उ०। स्वनामलिलासहौः समग्रा-पूर्णा जगतीमधो दारयित्वा पश्चिमायां | ख्याते वीरानगारे,यो हि गोशालकतजालेश्यया रुग्णस्य वीलवणसमद्रं समुपसर्पति, शेषम्-उक्कातिरिक्त प्रवाहमुखमा- रजिनस्य दःखादिव दुःखितः चनं गत्वा प्रारादीत्,प्राषिच नादि तदेव-गामानसमानमेव शेयम् । ज०४ वक्षः। रेवत्यन्तिके कुछटमांसकाहरणाय । प्रश्न० ५ संघ द्वार ।
जंबूदीवेणं दीवे चउद्दस महानईओ पुवावरेणं लवण- ऋषभदेवस्य द्वानवतितमे पुत्रे, कल्प०१ अधि०७ क्षण । ससुई समप्पयति तं गंगा सिंधु०स०१४ समकास्था सिंहकप्पी-सिंहकी-खी। औषधिविशष , श्राचा०९७० जंबूदीवे णं दीवे मंदरस्स दाहिणेणं-सिंधु महाणदि पं
१०५ उ० । प्रज्ञा । च महानदीनो समति,तं जहा-सतह विभासा वितत्था,
सिंहकेसर-सिंहकेशर-पुं० । सिंहस्य सटायाम् , सिंहसटा
सहशेषु,जी. ३ प्रति०४ अधि। एरावई चंदभागा । स्था० ५ ठा० ३ उ० । ।
सिंहगइ-सिंहगति-पुं० । अमृतगतरमृतवाहनस्य च पश्चिसिन्धुनद्यधिष्ठायां देव्याम् , जं० ३ वक्षः । | मोत्तरदिग्व्यवस्थित लोकपालयोः , स्था० ४ ठा० १ उ०। सिंधकंड-सिन्धकुण्ड--न । यतः सिन्धुमहानदी प्रवहति सिंहगिरि-सिंहगिरि-पुं०। श्रीवजस्वामिना गुरौ,स्था०४ ठा० नपत्ये कुण्ड, जं०४ वक्ष ।
३ उ० प्रा०क०। ध० र०। सिंधुड-सिन्धकूट-न । हिमवर्षधरपर्वतस्य सिन्धुदेव्य-सिंगुहा-सिंहगुहा-स्त्री० । बङ्कचूडपालिते चौरपल्लीविशिषे , धिष्ठित स्वनामख्याते कुटे, स्था० २ ठा० १ उ०।
विशे०।
सिंहगुहावासिमुणि-सिंहगुहावासिमनि-पुं०। सुस्थितार्ये, सिंधुणिक्खुड--सिन्धनिष्कुट--न। सिन्धुकूले, प्रा०म० अ०
ती०३५ कल्प। सिंधुदत्त-सिन्धुदत्त--पुं० । ब्रह्मदत्तचक्रिभार्याया धनराज्याः
सिंहपुर--सिंहपुर-न । सिंहरथराजपालिते स्वनामख्याते नपितरि, उत्त० १३ अ०।
गरे,स्था०१० ठा०३ उ०। काम्पिल्ये गलामले सिंहपुरे च वि सिंधदेवी-
मिटवी-स्त्री० । सिम्धनधिष्ठायां देव्याम. मलनाथः। ती०४३ कल्प । सिंहपुर स्तम्भतीर्थ पातालगङ्गाश्रा०म० अ० ज०।
भिधः श्रीनेमिनाथः । ती०४३ कल्प। सिंधुदेवीकूड--सिन्धुदेवीकूट--न । खुद्राहिमवर्षधरपर्वतस्य ।
सिंहल-सिंहल-पुं० । अनार्यदेशविशेष, तदवासिनि जने च । सिन्धुदेव्यावासीभूते अष्टम कूटे, जं० ४ वक्षः । ( गंगा'
| त्रि० । शा० श्रु०१०। कल्प। शब्दे तृतीयभागे ७८२ पृष्ठे वक्तव्यता गता।)
सिंहलदीव-सिंहलद्वीप-पुं० । जम्बूद्वीपे स्वनामख्याते भारसिंधुप्पवायदह--सिन्धुप्रपातहद-पुं०। यतः सिन्धुः प्रपतति
तवर्षीये दक्षिणसमुद्रमध्यवर्तिनि भूखण्डे, प्राचा० १ श्रु०६
अ०६ उ० । ती। तस्मिन् इदविशेषे,स्था०२ ठा०३ उ०। (अस्य गंगाप्रपातह- सिंहलय-सिंहलक-पुं० । सिंहलदशोद्भवे मनुष्ये, जं. ३ दवद्वक्तव्यता।)
वक्षः । श्रा० चूना मानुष्यां सिंहली । रा०। सिंधुर-सिन्धुर-पुं०। हस्तिनि, को।
सिंहविक्कमगइ-सिंहविक्रमगति-पुं० । अमितगत्यमितवाहसिंधुराय-सिन्धुराज--पुं० । संयुगनामनगरस्य स्वनामख्याते नेन्द्रस्य लोकपाले, स्था० ४ ठा० उ० । राजनि, पिं०।
सिंहसेण-सिंहसेन-पुं० । सहसोहाहपूर्वभवजीवेषु प्रतिष्ठ
नगरराजे,यो हि-श्यामाख्यायाः स्वभार्याया अर्थाय५०० स्वसिंधुवद्धण-सिन्धुवर्धन-न० । स्वनामख्याते नगरभदे, प्रा.
रानीग्वा नरकं गतः। स्था० १० ठा० ३ उ० । चम्पाया क०४०।
नगर्याः स्वनामख्याते राजनि, यन्मन्त्री रोहगुप्तः धर्मवि२०३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org