________________
सिंगार
सिंधु
मैः सार्द्धं संयोगाभिलापजनकः, तस्य तत्कार्यत्वादेव तथा सिंघली पुं० [देशीले देशविशेषे त्रितवासिनि जने मण्डनविलासवियो कहा स्पली लारमणानि लिङ्गं यस्य स त
"
था, तत्र मण्डनं कङ्कणादिभिः विलासः कामगर्भो रह्यो नय: नादिविभ्रमः विग्बोय'त्ति देशिपदम् अविकारा प्रतीनं लीला कामगमनभाषितादिरमणीयवेश, रमणं-कीडनमिति । उदाहरणमाह- 'सिंगारी' इत्यादि - 'महुरगाहा' श्यामा | स्त्री मेखलादाम रसनासूत्रं दर्शयति प्रकटयति इत्यर्थः । कथंभूतमित्याह - रणन्मणिकिङ्किणिस्वरमाधुर्यान्मधुरं तथा विसानः-शालितं--मनोहारि तथा दोहास्थिम् किमिति इत्याह-यती-हृदयीमान रम्बलमरदीपनं यूनामिति शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो रस इति । अनु० | हा० । विपान | प्रश्न० । मण्डनपाठोपे जं० ९ वक्ष० । अलङ्कारादिकृतायां शोभायाम्, तथी[गाष्करम् शृङ्गारमिव शृङ्गारम् अतिशुशोभायति, भ० २ ० १ ० । अलङ्कृते रा०नि० चू०| देवानामेकान्तात्यन्तिकमनो प्रकृत्यादिरूप कामभेदे, नायरन्योन्यरक्लयो रतिप्रकृतिः शृङ्गारः इति ।
(core) श्रभिधामराजेन्द्रः ।
,
स्था० ४ ठा ४ उ० ।
सिंगारकहाविरय-शृङ्गारकथाविरत - त्रि० । कामकथा निवृत्ते,
पञ्चा० १० वि० । सिंगारमद-शृङ्गारमति स्त्री० मूलपिण्डे उदाहृतस्य सिन्धुरा जस्य भार्यायाम्, पिं० । ('मूलकम्म' शब्दे षष्ठभाग व्यापाया।)
9
Jain Education International
"
सिंगारमंजरी-शृङ्गारमञ्जरी-खी० शीतलराजस्य भगिन्यां
विक्रमसिंहस्य भार्यायाम् ०२ द्वारा सिंगाररस- शृङ्गाररस-५० मन्मथदीपके दश० ३ ० सिंगाररसोवेय--शृङ्गाररसोपेत त्रि० । कामोत्को चके, शा० १
9
ध्रु० ६ ० ।
"
सिंगारागार - शृङ्गारागार-न० ० शृङ्गारस्य विशेषस्था गारमिवागारम् । शृङ्गां ० ० १ ० शृङ्गाराकार-त्रिशृङ्गारो मदन भूषणादिस्तत्प्रधान - कारः - श्राकृतिर्यस्येति तथा । मण्डनप्रधानाकृतिसहिते, [झा० १ ० १ ० भ० जी० । श्र० सिंगारागारचारुवेसा--शृङ्गारागारचारुवेषा- त्रि० । शृङ्गा मण्डन भूषणा टोपस्तत्प्रधान आकारो वास तान्या वावेषा मनोहरवेषाः मनोहरनेपथ्याः पश्चात् कर्मध रथः। श्रथ वा-शृङ्गारस्य प्रथमत्यस्यामाथि गृह मित्रा शर्मा तास्तथा | जं० ( वक्ष० । कृतसुन्दरत्रेषायाम्, रा । प्रश्न० । मू० प्र० । विशे० । चं० प्र० । श्र० । सिंगारिय शृङ्गारिक पुं० शृङ्गाररसपति उपा० ८० सिंग (ए) शृङ्गिन् ५० शृङ्गस्येति विप
--
,
--
शौ, अनु । आ० म० । सिंघ सिंह पुं० " हो घोऽनुस्वारांत् ॥ २६४॥ इनि हस्य घो वा । मृगाधिपे प्रा० १ पाद ।
--
च भ० श० ३३ ५० ।
सिंघाडग-शृङ्गाटक- न० । त्रिकोणे. जलजफलविशेषे, स्था० ३ डा० ३ ॐ० प्रा० शृङ्गाटकाति
आ० म० १ ० । अमु० | शा० । स्था० । प्रश्न० । कल्प० । रा० । चन्द्र सूर्य वा गृह्णतो राहोः कृष्णपुद्गले, नं० प्र० २० पाहु० । भ० | कल्प० । औ० । दशा० । रा० । जं० सू० प्र०१ श्राचा० । वृ० । श्राय० ।
निपाणसिद्धारा २० नाशिकाप्रेमनि
००३
उ० | स० | ध० नं० । उत्त० । नाशिकाद्भवे श्रेष्मणि, स्था० ५ ठा० ३ ० । कल्प० । शा० | तं० । सिंच-सि-पा० शरणे "सिसिसिपी" ४४ ६६ ॥ इति सेचतेः सिञ्चादेशः । सिंचाइ । सिञ्चति । प्रा० ।
श्राचा० ।
"
सिंदी - सिन्दी स्त्री० । खर्जूर्याम् आ० म० १ ० । सिंदुवार - सिन्दुवार पुं०
डा० | आचा० ।
सिंदुवारकुसुम- सिन्दुवारकुसुम--न सिंदुवारकुसुम- सिन्दुवारकुसुम-१० निर्गुडीपुष्पे पञ्चा०५ विव
॥ ॥
सिंदूर- सिन्दूर-म० इद् वा ८५ ॥ पते इकार एव सेन्दूरं । सिन्दूरं । वर्णकद्रव्यविशेषे प्रा० १ पाद । सिंधव सैन्धव-१० "इत् सैन्धय-शनैश्वरे ॥ १४६ ॥ इति ऐत ३६ वा । प्रा० । सिन्धुदेशोद्भव लवणे, अश्वे, पुं० । सूत्र० १० ५ ० १ उ० । स्था० । श्राम्रा० ।
सिंधु - सिन्धु-पुं० । वीतिभयनगरप्रतिबद्धे जनपदभेदे, प्रा० ६ पद । सूत्र० । श्रा० म० । आ० क० स्त्री० । जम्बूद्वीपे मन्दर दक्षिणेन पश्चिमसमुद्रगामियां मदानाम् स्था०८ ठा० ३ उ० | पाइ० ना० । आ० चूट | स० । ( अस्याः सिन्धुमहानद्या वक्तव्यता गङ्गाया इव । गंगामहानदीवक्तव्यता' गंगा' शब्दे तृतीयभागे ७८२ पृष्ठे गता । )
।
२००
।
66
For Private & Personal Use Only
०
एवं सिंए अच्यं जाय तस्स यं पउमदहस्स पथत्थिमिले तोरणं सिंए आवनकडे दाहिणाभिमुही सिंधुष्पवायकुंड सिंधुद्दीवो अट्ठो सो चेवं ०जाव आहे तिमिसगुहा अपव्ययं दालदत्ता पच्चत्थिमाभिमुही श्रवत्ता समाणा चोद्दससलिला अंह जगई पच्चत्थिमेणं लवणसमुदं ० जाव समप्पेइ सेसं तं चैव नि । ( ० ७४ X )
अथ गङ्गानद्या श्रायामादीन्यत्रावतारयति 'एवं सिन्धु' इत्यादि । एवं सिन्ध्वा श्रपि स्वयं नेतव्यं यावत्तस्य पद्मद्रहस्य पाश्चात्येन तोरणेन सिन्धुमहानदी निर्गता सती पश्चिमाभिदुखीपयोजनशतानि पर्वतन गरया सिध्वानकूडे घा वृत्ता सती पञ्चयोजनशतानि त्रयोविंशत्यधिकानि त्रीकोनविंशतिभागान् दक्षिणाभिमुखी पर्वतेन गत्वा महता
www.jainelibrary.org