________________
साहुमामग्गी
अभिधानराजेन्द्रः।
सिंगार मभिलापस्य भावतो गुरुपारतन्त्र्यहेतुत्वात् तस्य च मोहा- सिवाल-शृगाल-पुं०।" इत्कृपादी"।८।१।१२८ । इनि पर्षद्वागऽतिचारशोधकत्वात् । दाह--" अत एवा
ऋत इत्त्वम् । जम्बूके, प्रा०२ पाद । गमज्ञोऽपि, दीक्षादानादिषु ध्रुवम् । क्षमाश्रमणहस्तेनेत्याह
सिउंठा-असिकुण्ठा-स्त्री० । साधारणशरीरवनस्पतिभेद, सर्वेषु कर्मसु ॥१॥"
प्रशा०१ पद । जी। यस्तु नान्यगुणान् वेद, न वा स्वगुणदोषवित् ।
सिं-एतस्य-एतद् स् "वेदंतदेतदोङसाऽऽम्भ्यां सेसिमो' स एवैतन्त्राद्रियते, न त्वासनमहोदयः ।। २८॥
ne|३|०१॥ इति श्रामा सहितस्य एतस्य स्थाने सिमायस्त्यिति-व्यक्तः।
देशः । सिं गुग्पा । सिं सील । तेषां शीलम् । प्रा०३ पाद । गुणवदहमानाद्यः, कुर्यात्प्रवचनोन्नतिम ।
सिंग-शृङ्ग-न० "महणमृगाङ्कमृत्युशृजधृष्टवा" ॥८॥ अन्येषां दर्शनोत्पत्ते-स्तस्य स्यादुन्नतिः परा ॥२६॥ १३० ॥ इति ऋत उत्त्वम् । प्रा० । विषाणे , विशे० । अनु० । गुणवदिति-गुणवता-सानादिगुणशालिना बहुमानात् यः ।
प्राचा० । श्रा० चू० । प्रश्न प्रा०म०।। प्रवचनस्योन्नति-बहुजनश्लाघां कुर्यात् तस्य स्वतोऽन्येषां
सिंगक्खोड-शृङ्गचोट-न। शृङ्गप्रदेशे, ध०३ अधिक भोपा दर्शनोत्पत्तेः परा-तीर्थकरत्वादिलक्षणा उन्नतिः स्यात् । सिंगणाइय-शृङ्गनादित-न० । सर्वेषु कार्येषु शृङ्गभूते कार्य, कारणानुरूपत्वात्कार्यस्य । तदाह-“यस्तून्नती यथाशक्ति, "कजेसु सिंगभूतं कजंतु सिंगणाइयं होड"। पं०भा०३ सोऽपि सम्यक्त्वहेतुताम् । अन्येषां प्रतिपद्येह, तदेवाप्नोत्य
कल्प । वृ०। पं०चू०। नुत्तमम् ॥१॥ प्रक्षीणतीवसंक्लेशं, प्रशमादिगुणान्वितम् । नि
सिंगधम-शृङ्गधम--त्रि० । गृहं धमति मधमः। वारके, मित्तं सर्वसौख्यानां, तथा सिद्धिसुखावहम् ॥ २॥"
'सिंगं धमति । अक्षया वा तपोवासेण चोरा गावीनोहरं यस्तु शासनमालिन्ये-ऽनाभोगेनापि वर्तते।
ति तेण समावतिए धंतं चोरो कुट्रो प्रागो' ति । नि. बध्नाति स तु मिथ्यात्वं, महानर्थनिबन्धनम् ॥ ३०॥ चू० १ उ० । यस्त्यिति-यस्तु शासनमालिन्ये-लोकविरुद्धगुणवनिन्दा
सिंगपाय-शृङ्गपात्र-न० । लमये पात्रे , आचा०२ भु०१ दिना प्रवचनोपघाते अनाभोगेनाप्यज्ञानेनापि वर्तते, स तु
चू०६ १०१०। शासनमालिन्योत्पादनावसर एव. मिथ्यात्वोदयात् महान
सिंगभेय-शृङ्गभेद-पुं० । महिषादिविषाणच्छेदे, शा०१० थनिबन्धन-दुरन्तसंसारकान्तारपरिभ्रमणकारणं मिथ्यात्वं | २०। विषाणविशेषे च । ओघ०। बध्नाति । यदाह-“यः शासनस्य मालिन्ये-उनाभोगेनापि सिंगमाल-शृङ्गमाल-पुं० । मजातिविशेष , जं.२ पक्ष। वर्तते । स तन्मिध्यात्वहेतुत्वा-दन्येषां प्राणिनां ध्रुषम् ॥१॥ सिंगरीडी--शृङ्गरीटी-स्त्री०चतुरिन्द्रियजीवभेदे,उत्त०३६मा बध्नात्यपि तदेवालं, परं संसारकारणम् । विषाकदारुणं
सिंगवंदण-शृङ्गयन्दन-न०। शृङ्गेन उत्तमाकदेशेन पम्दनम् घोरं, सर्वानर्थनिबन्धनम् ॥२॥"
इति वन्दनम्। शिरसा वन्दने, भाव०३०मा०म०मा० स्वेच्छाचारे च बालानां, मालिन्यं मार्गबाधया। चूला "सिंगं पुण कुंभगणिवातो" कुम्भकशब्देनेह ललाटमुगुणानां तेन सामग्न्यं, गुणवत्पारतन्व्यतः ॥ ३१॥
च्यते तस्य वामपार्श्वयोर्निपातो हस्ताभ्यां स्पर्शन तएकप. स्वेच्छेति-बालानाम्-अशानिनां स्वेच्छाचारे च सति । मार्ग
म्दन मुध्यते । एतदुकं भवति-अहो काय इत्याचावी. स्य-बाधया “ अप्रधानपुरुषोऽयं जैनानां मार्ग" इत्येवं
न कुर्वन् कराम्यां ललाटस्य मध्यदेश स्पृशति । कि तुपाम
पार्श्व दक्षिणपार्श्व वा न स्पृशतीति । पृ. ३ उ०। जनप्रवादरूपया मालिन्यं भवति मार्गस्य । तेन हेतुनः गुणवत्पारतन्त्र्यत एव गुणानां शानादीनां सामग्यं पूर्ण
सिंगवेर-- शृङ्गवेर--न० । माईके , उत्त० ३६ ०। सूब। त्वं भवति ।
जी० । प्रशा। प्राचा। इत्थं विज्ञाय मतिमान् , यतिीतार्थसङ्गत् ।
सिंगार--शृङ्गार-पुं० । कृपादित्वादित्वम् । प्रा०१ पाव । #
सर्वरसेभ्यः परमप्रकर्षकोटिलक्षणमियति गच्छतीति । कत्रिधा शुद्धयाचरन् धर्म, परमानन्दमश्नुते ॥ ३२ ॥
मनीयकामिनीवर्शनादिसंभवे रतिप्रकस्मिके सर्वरसमधाने इत्थमिति-स्पष्टः। इति साधुसामध्यद्वात्रिशिकाद्वा०२६द्वारा रसविशेष, धनः। साहेमाण-साधयत-त्रि० । प्रतिपादयति, शा० १ श्रु०१३
शृङ्गाररसं लक्षणतरुत्वाहअ० । नि० चू।
सिंगारो नाम रसो, रतिसंजोगाभिलाससंजणणो। साहेल्लता-साहित्य-न० । सहिततायाम् , दशा० ४ अ०। मंडणविलासविबो-अहासलीलारमणलिंगो ॥४॥ साहोहासिय-साध्ववभाषित-न० । संयतेन याचिते, पश्चा० |
सिगारो रसो जहा१३ विवः।
महुरविलाससललिअं, हियउम्मादणकरं जुवाणाणं । सिपा-स्यात-अव्य० । “स्थाद्भव्यचैत्यचौर्यसमेषु यात्" | तामा सहद्दाम, दाएती मेहलादामं ।। ५॥ ॥८।२।१०७ ॥ इति संयुक्तस्य यात्पूर्व इद् । प्रा० । कदा- शृङ्गारो नाम रसः किं विशिष्ट इत्याह-रती' स्याविरतिरा. चिदर्थे, करप०३ अधिक्षण |
ब्देनेह रतिकारणानि सुरतव्यापाराङ्गानि खलनादीनि एखाम्ते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org