________________
साहुसामग्गी अभिधानराजेन्द्रः।
साहुसामग्गी किंचिदेतत् । तदिदनं-"स्वोचिते तु यदारम्भे,तथा संकल्प एकान्तेति-एकान्तः सर्वथा सन् क्षयी या य आत्मा तस्य नं कचित् । म दृष्टं शुभभावत्या-त्तच्छुद्धापरयांगवत्॥१॥" ग्रहादुम्पनं यद्भवनैर्गुण्यदर्शनं ततः शान्तस्यापि प्रशमप्राय एवमलाभः स्या-दिति चेद्बहुधाऽप्ययम् ।
वतोऽपि लोकहप्रथा , द्वितीयं मोहान्वितं वैराग्यं भवति ।
पतञ्च सन् शक्त्यावस्थितो यो ज्वरस्तस्यानुदयो वेलासंभवीत्यत एवोक्तां, यतिधर्मोऽतिदुष्करः ।। १८ ।।
प्राक्काललक्षणस्तत्सन्निभं तेषां भवेत् । द्वेषजनितस्य वैराप्राय इति-एवमसंकलि तस्यैव पिण्डस्य ग्राह्यत्वे प्रायोऽ- ग्यस्योत्कटत्वेऽपि मिथ्याशानवासनाऽविच्छेदोदपायप्रतिलाभः स्यात्-शुद्धपिण्डाप्राप्तिः स्यात्, इति चेत् बहुधाऽपि- पातशक्तिसमन्वितत्वात्। संकल्पातिरिक्तबहुभिरपि प्रकारैः शङ्कितम्रक्षितादिभिरय
स्याद्वादविद्यया ज्ञात्वा, बद्धानां कष्टमङ्गिनाम् । मलाभः संभवी। अथवा-एवं प्रायोऽसंकल्पितस्यालाभः स्यादिति चेद्वहुधाऽप्ययमसंकल्पितस्य लाभः संभवि । श्र
तृतीयं भवभीभाजां, मोक्षोपायप्रवृद्धिमत् ॥ २४ ॥ दिसूनां भिक्षु णामभावेऽपि च बहूनां पाकस्योपलब्धेः । स्थाद्वादेति-स्याद्वादस्य सकलनयसमूहात्मकवचनस्य तथापि तद्वत्ते दुष्करत्वात्तत्प्रणेतुरनाप्तता स्यादित्यत श्राह
विद्यया बडानामङ्गिनां कष्टं दुःख ज्ञात्वा भवभीभाजां इत्यत एच यतिधर्मो मूलोत्तरगुणसमुदायरूपोऽतिदुष्करः
संसारभयतां तृतीयं ज्ञानान्वितं वैराग्यं भवति । तच
मोक्षोपाये-त्रिरत्नसाम्राज्य लक्षणे प्रवृत्तिमत्-प्रकृएवृत्त्युउक्तः । अतिदुर्लभं मोक्ष प्रति अतिदुष्करस्यैव धर्मस्य हे
पहितम् । तुत्वात् .,कार्यानुरूपकारणवचनेनैवाप्तसिद्धेः।।
सामग्र्यं स्यादनेनैव, द्वयोस्तु स्त्रोपमर्दतः । संकल्पितस्य गृहिणा, त्रिधा शुद्धिमतो ग्रहे ।
अत्राङ्गत्वं कदाचित्स्या-दुगुणवत्पारतन्त्र्यतः ॥२५॥ को दोष इति चज्ज्ञाते, प्रसङ्गात्पापवृद्धितः॥ १६॥
सामग्र्यमिति-अनेनैव-ज्ञानावितवैराग्येणैव सामन्य संकल्पितस्येति-गृहिणा-गृहस्थेन संकल्पितस्य-यत्यर्थ
सर्वश्रा दुःखोच्छेदलक्षणं स्यात् , शानसहितवैराग्यस्याप्रतिदित्सितस्य त्रिधा शुद्धिमतो-मनोवाकायशुद्धस्य सा- पारशक्रिप्रतिबन्धकत्वात् । द्वयोस्तु-दुःखमोहान्वितराधाग्रहे- ग्रहणे को दोषः । श्रारम्भप्रत्याख्यानस्य लेशतोऽप्य- ग्ययोः स्वोपमर्दतः-स्वांवनाशद्वारा अत्र-शानान्वितचराव्याघातादिति चेत् , शाते-“मदर्थे कृतोऽयं पिण्डः" इति ग्येऽङ्गत्वमुपकारकत्वम् कदाचिच्छुमोदयदशाया स्यात् । झाते सति तद्रहण प्रसङ्गात् , गृहिणः पुनः तथाप्रवृत्ति- गुणवतः पारतम्यम्-आज्ञावशवृत्तित्वं ततः.शानवरपारतलक्षणात् पापवृद्धितः तनिमित्तभावस्य परिहार्यत्वात् । व्यस्यापि फलतो ज्ञानत्वात् । यत्यर्थ गृहिणश्चेष्टा, प्राण्यारम्भप्रयोजिका ।
ननु गुणवत्पारतन्त्र्यं चिनाऽपि भावशुद्धद्या बैरायतेस्तद्वर्जनोपाय-हीन सामग्यघातिनी ॥२०॥
___ग्यसाफल्य भविध्यतीत्यत आहयत्यर्थमिति-यत्यर्थ गृहिणः प्राण्यारम्भप्रयोजिका चेष्टा नि
भावशुद्धिरपि न्याय्या, न मार्गाननुसारिणी। ष्ठितक्रिया। तद्वर्जनोपायैराधाकर्मिककुलपरित्यागादिलक्षण- अप्रज्ञाप्यम्य बालस्य, विनैतत्स्वाग्रहात्मिका ॥ २६ ॥ हीना सती यतेः सामध्यघातिनी गुणश्रेणिहानिकी । भावेति-भावशुद्धिरपि यमनियमादिना मनसोऽसंक्तिवैराग्यं च स्मृतं दुःख-मोहज्ञानान्वितं त्रिधा।
श्यमानताऽपि । एतत् गुणवत्पारतन्ध्यं विना अप्रज्ञाप्यस्यआर्तध्यानाख्यमाद्य स्या-द्यथाशक्त्यप्रवृत्तितः॥२१॥
गीतार्थोपदेशावधारणयोग्यतारहितस्य बालस्य-अक्षा
निनः स्वग्रहात्मिका-शास्त्रश्रद्धाधिकस्वकल्पनाभिनिबैराग्यं चेति-दुःखान्वितं मोहान्वितं शानान्वितं चेति
वेशमयी मार्गो-विशिष्टगुणस्थानावाप्तिमवणः स्वरसवाहीत्रिधा वैराग्यं स्मृतम् । श्राद्यं दुःखान्वितं श्रार्तध्यानाख्यम्
जीवपरिणामस्तदननुसारिणी न न्याय्या । यदाहस्यात् । यथाशक्ति-शक्त्यनुसारेण मुक्त्युपायेऽप्रवृत्तितः ।
"भावशुद्धिरपि ज्ञेया, यैषा मार्गानुसारिणी । तात्विकं तु वैराग्यं शक्निमतिक्रम्यापि श्रद्धातिशयेन प्रवृ
प्रज्ञापनाप्रियाऽत्यर्थ, न पुनः स्वाग्रहात्मिका ॥१॥ तिं जनयेदिति ।
रागो द्वेषश्च मोहश्च, भावमालिन्यहेतवः । अनिच्छा पत्र संसारे, स्वेच्छालाभादनुत्कटा।
एतदुत्कर्षतो झयो, इन्तोत्कर्षों य तत्त्वतः ॥२॥ नैर्गण्यदृष्टिज द्वेष, विना चित्ताङ्गखेदकृत ॥ २२॥ तथोत्कृष्टे जगत्यस्मिन् , शुद्धिौ शब्दमात्रकम् ।
अनिच्छेति-अत्र हि वैराग्ये सति संसारे-विषयसुखे - स्वबुद्धि कल्पनाशिल्पि-निर्मित ..र्थवद्भवेत् ॥ ३॥ निच्छा-इच्छाभावलक्षणा प्रात्मपरिणतिः नैर्गुण्यदृष्टिज संसा
मोहानुत्कर्षकृच्चैत-दत एवापि शास्त्रचित् । रस्य बलवदनिष्टसाधनत्वप्रतिसन्धानजम् द्वेषं विनाऽनुत्क
क्षमाश्रमणहस्तेने-त्याह सर्वेषु कर्मसु ॥ २७ ॥ टा। अत एव चित्तानयोः खदकृत्-मानसशरीरदुःखोत्पा
मोहेति एतद्-गुणवत्पारतन्मयं च माहानुत्कर्षकत् स्वाग्रदिका । बिच्छेदो हि द्विधा स्यात् अलभ्यविषयत्वज्ञा
हहेतुमोहापकपनिबन्धनम् । तदाह--"न मोहाद्रिकताभावे, नाद द्वेषाः प्राद्य इष्टाप्राप्तिज्ञानाद दुःखजनकः, अन्त्यश्च न
स्वाग्रहो जायते कचित् । गुणवत्यारतन्ध्यं हि, तदनुत्कर्षतथेति ।
साधनम् ॥१॥" अत एव गुणवत्पारतव्यस्य मोहानुकएकान्त.त्मग्रहोद्भूत-भवनैर्गुण्यदर्शनात् ।
कृस्वादेव शास्त्रविदाप-आगमशोऽपि सर्वेषु कर्मसुशान स्यापि द्वितीय स-ज्ज्वरानुद्भवसन्निभम् ॥ २३॥ दीक्षादानोदेशसमुद्देशादिषु क्षमाश्रमणहस्तेनेत्याह । इत्थ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org