________________
प्साहुसामग्गी अभिधानराजेन्द्रः।
सासाहुमग्गी जिनभक्तिप्रतिपादनानन्तरं तत्साध्यं सामध्यमाह- इदं च सज्ज्ञानावरणस्य व्ययात्-क्षयोपशमात् प्रादुर्भवति । ज्ञानेन शानिभाषः स्या-शिक्षुभाषच भिक्षया ।
तदाह-"सज्ज्ञानावरणापायम्" इति । वैराग्येण विरक्तत्व, संयतस्य महात्मनः ।।१।।
निष्कम्पा च सकम्पा च, प्रवृत्तिः पापकर्मणि । शानेनेति-व्यक्तः ।
निरवद्या च से त्याहु-लिङ्गान्यत्र यथाक्रमम् ॥६॥
निष्कम्पा चेति-पत्रोक्लेषु त्रिषु भेदेष्वज्ञानसज्ज्ञानत्वेन विषयप्रतिभासाख्यं, तथात्मपरिणामवत् ।
फलितेषु यथाक्रम पापकर्माण निष्कम्पा दृढा प्रवृत्तिः, तत्यसंवेदनं चेति, त्रिधा ज्ञानं प्रकीर्तितम् ॥२॥ सकम्पा चाहढा निरघद्या च सा प्रवृत्तिरिति , लिमातत्त्वं परमार्थस्तस्सम्यमवृत्तापहितस्वेन वेद्यते यस्मि
न्याहुः । तदुक्तम्--"निरपेक्षप्रवृत्त्यादि लिङ्गमेतदुदाहृतम् ।" स्तच । तस्वपदेन मियाज्ञाननिवृत्तिः तद्विषयस्येतरांश
तथा-" तथाविधप्रवृत्त्यादिव्यङ्गय सदनुबन्धि च" तथानिषेधावच्छिनत्वेनातत्स्वस्थात् , सम्यकप्रदेनाधिरतसम्यग्ट
" न्याय्यादौ शुद्धवृत्त्यादिगम्यमेतत्प्रकीर्तितम् । " इति । शिक्षानेन निवृत्तिः, तस्य शानाज्ञानसाधारणप्रतिभासरत
ननु कैतानि लिङ्गान्युपयुम्यन्त इत्यत पाहप्रयोज्यविषयप्रवृत्याधुगहितत्वेऽपि ज्ञानस्वप्रयोज्यविरतिम- जातिभेदानुमानाय, व्यक्तीनां वेदनात् स्वतः । वृत्त्याद्युपहितत्याभाषादिति । इत्यमुना प्रकारेण विधा मानं तेन कर्मान्तरात कार्य-भेदेऽप्येतद्भिदाऽक्षता ॥७॥ प्रकीर्तितम् । तदाह-" विषयप्रतिभासं चा-त्मपरिगति. जातीति-जातिभेदस्य-निष्कम्पपापप्रवृत्यादिजनकताबमत्तथा । तस्वसंवेदनं चैव, ज्ञानमाहुमहर्षयः॥१॥" (श्रात्मप- च्छेदकस्यानानादिगतस्य अनुमानाय उक्नलि लिलानीति रिपतिविषयः 'भातपरिणा' शब्दे द्वितीयभागे १६० पृष्ठे संबन्धः । व्यक्तीनाम्-प्रज्ञानादिव्यक्तीनां स्वतो-लिङ्गनरपेक्ष्येगतः।)
शैव वेदनात्-परिज्ञानात् ,तेन कर्मान्तरात्-चारित्रमोहादि आद्य मिथ्यादृशां मुग्ध-रत्नादिप्रतिभासवत् ।
रूपादुदयक्षयोपशमावस्थानावस्थितात् । कार्यभेदेऽपि-सा
वद्यानवधप्रवृत्तिवैचित्र्येऽपि । तद्भिदा अज्ञानादिभिदाऽक्षता। अज्ञानावरणापाया-ग्राह्यत्वाद्यविनियश्चम् ॥३॥
प्रवृत्तिसामान्य ज्ञानस्य हेतुत्वात्तद्वैचित्र्येणैव तद्वैचिच्योश्राद्यमिति-श्राद्यं विषयप्रतिभासमानं मिथ्यारशामेव
पपत्तेः । प्रवृत्तौ कर्मविशेषप्रतिबन्धकत्वस्यापि हेतुविशमुग्धस्याज्ञस्य रत्नप्रतिभासादिवत् तत्तुल्यम् । तदाह-"वि
विघटन विनाऽयोगात् । वस्तुतः कार्यस्वभावभेदे कारषकण्टकरत्नादी बालादिप्रतिभासवत्" इति । अज्ञानं म
णस्वभावभेदः सर्वत्राप्यावश्यकः , अन्यथा हत्वन्तरसमत्यज्ञानादिकं तदाबरण यत्कर्म तस्यापायः क्षयोपशमस्त-|
वधानस्याप्यकिचित्करत्यादिति विवेचितमन्यत्र । स्मात् । तदाह-“अज्ञानावरणापायम्" इति । ग्राह्यत्वा
योगादेवान्त्यबोधस्य, साधुः सामग्र्यमश्नुते । दीनामुपादेयत्यादीनामावनिश्चयोऽनिर्णयो यतस्तत् ।तदाह“त देयत्वायवेदकम्" इति । यद्यपि मिथ्यारशामवि घटा
अन्यथा कर्षगामी स्यात् , पतितो वा न संशयः ॥८॥ दिशानन घटादिग्राह्यता निश्चीयत एव, तथापि स्वविष
योगादिति-अन्त्यबोधस्य-तत्त्वसंवेदनस्य योगादेवयत्वावच्छेदेन तदनिश्चयान्न दोषः, स्वसंवेद्यस्य स्वस्यैव त- संस्काररूपसंबन्धादेव साधुः सामध्य-पूर्णभावम नुते । दनिश्चयात् ।
अन्यथा तत्त्वज्ञानसंस्काराभावे पुनयोगशक्त्यनुवृत्तौ श
काकाहादिना कर्वगामी वा स्यात् , तदनुवृत्तौ च पतितो भिन्नग्रन्थेर्द्वितीयं तु, ज्ञानावरणभेदजम् ।
वा न संशयोऽत्र कश्चित् , बाह्यलिङ्गस्याकारणत्वात् ।(द्वा०) श्रद्धावत्प्रतिबन्धेऽपि, कर्मणा सुखदुःखयुक् ॥४॥ (भिक्षाविषयः 'गोयरचरिया' शब्दे तृतीयभागे १००७ पृष्ठे भिन्नग्रन्थरिति-भिन्नग्रन्धेः सम्यग्दृशस्तु द्वितीयमा- गतः।) त्मपरिणामवत् ज्ञानावरणस्य भेद:-क्षयोपशमस्तजम् । स्वोचिते तु तदारम्भे , निष्ठिते नाविशुद्धिमत् । तदाह-"ज्ञानावरणहासोन्थम्" इति । श्रद्धावत् वस्तुगु
तदर्थकृतिनिष्ठाभ्यां, चतुर्भझ्या द्वयोग्रहात् ।। १७॥ णदोषपरिज्ञानपूर्वकचारित्रेच्छान्वितम् ,प्रतिबन्धेऽपि चारि
स्वोचिंते-इति स्वाचिते तु स्वशरीरकुदुम्बादेयोग्ये तु श्रात्रमोहोदयजनितान्तराललक्षणे सति कर्मणा पूर्वार्जितेन ।
रम्भे पाकप्रयत्ने निष्ठिते चरमन्धनप्रक्षेपेणोदनसिद्धघुपहिसुखदुःखयुक-सुखदुःखान्वितम् । तदाह-" पातादिपर
ते । तत् स्वभोग्यातिरिक्तपाकशुन्यया संकल्पकं स्वार्थमुपतन्त्रस्य तदोषादावसंशयम् । अनर्थाद्याप्तियुक्नं च,आत्मपरि
कल्पितमन्नम् “इतो मुनीनामुचितेन दानेनात्मानं कृतार्थणतिमन्मतम् ॥ १॥"
यिष्यामि" इत्याकारं नाविशुद्धिमत् न दोषान्वितं तदर्थ स्वस्थवृत्तेस्तृतीयं तु, सज्ज्ञानावरणव्ययात् । कृतिराद्यपाकः, निष्ठा च चरमः पाकः, ताभ्यां निष्पन्नायां साधोर्विरत्यवच्छिन्न-मविघ्नेन फलप्रदम् ॥५॥ चतुर्भपयां-तदर्थ कृतिस्तदर्थ निष्ठा, अन्याथै कृतिस्तदर्थ स्वस्थेति-स्वस्थाऽनाकुला वृत्तिः कायादिव्यापाररूपा य. निष्ठा,नदर्थ कृतिरन्यार्थ निष्ठा,अन्याथै कृतिरन्यार्थ च निष्ठा, स्य तस्य साधोः तृतीयम् विरतिः सदसत्प्रवृत्तिनिवृत्या- इत्ययरूपायां द्वयोर्भङ्गयोहाच्छुद्वत्वेनोपादानात् । तदुक्तम्त्मिका तयाऽवच्छिन्नमपहितम् । अविन-विघ्नाभावेन, फ- " तस्स कडं तस्स निट्टियं च उभंगो तत्थ दुचारमा सुद्धा"। लप्रदम् । तदाह-" स्वस्थवृनेः प्रशान्तस्य तद्धेयत्वादिनि- यदि च साश्च पृथिव्याधारम्भप्रयोजकशुभसंकल्पनमपि गृश्रयम् । तत्वसंवेदनं सम्यग् यथाशक्ति फलप्रदम् ॥ १॥"! हिजो दुष्ट स्यात्तदा साधुवन्दनादियोगोऽपि तथा स्यादिति न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org