________________
(2०४) अभिवानराजेन्द्रः।
साहुसामग्गी कम्म निब्वाहिश्र होउ ति, ताहे तत्थ अकाले वञ्चतस्स साहदसणभाव-साधुदर्शनभाव-पुं० ।मुनिजनावलोकनाध्यतस्स ते चेव दोसा। अथवा ताणि धम्मसडिया प्रोस- वसाय, पश्चा०७विव०। कणदोसे उस्सकणदोसेवा करेजा ठवियगदोसा वा। अहवा मादामी-माधदासी-स्त्री०। मथुरामगरीवास्तव्यस्य जिपायरियाणं निमित्तं पए वा उस्सूरे उवक्खडेजा , एते एवमाइया अलसे दोसा । घसिरो-बहुभक्खगो, सोविण
नदासस्य श्रावकस्य भार्यायाम् , प्रा० चू०१० । कल्पा पट्टवेयवो, सो पदम चेव अप्पणो अट्टाए हिडइ गज्जत्तं ,
साहुधम्म-साधुधर्म-पुंछ। श्रमणसंबन्धिचारित्रधर्मे, पश्चा० जाय सो अप्पणी पज्जत्तं हिंडा ताव फिडिा वेला।
। विव०। (सच क्षान्त्यादिको विधः · अणगारधअहवा तत्व पढम वश्च पच्छा तत्थ य ण चेव वेला
म्म' शब्द प्रथमभागे २७६ पृष्ठे दर्शितः।) होइ , ते वोस्सवणादिश्रा दोसा अहवा तत्थ सहकुले साहुभाव-साधुभाव-पुं० । मालवदेशमण्डले ११८५ संवत्सरे पभूयं गेराहताहे उम्गमदोसा न सुज्झति । सुविरो ताव श्रीनेमिनाथस्य मन्दिरनिर्माणकारके, स्वनामख्याते गृहएसुबह जाव फिहिना भिक्खावेला । अहवा पढमं तत्थ गंतुं ती, ती०४ कल्प। अबेलाए पच्छा सुयह ते चेव दोसा । स्वमश्रो जड अप्पणो साहमग्ग-साधमार्ग-पुं। मुनिगथे, गै०१अधिक। हिंडर ताहे पायरिया परितावणादि पार्वति । अह खमी साहुमाइ-साध्वादि-पुं०।निर्ग्रन्थशाक्यावी.पश्चा० १३विया
आयरित्राणं गेरहद ततो अप्पणो परितावणादि पावर। कोहिलो पुवलाभाओ फिडितो सकोहिओ संतो भणर
साहमाणि(ण)-साधुमानिन-त्रि० । पारमोत्कर्षायाऽसदभम्ह राणतो लभामः, तं पितझ पच्चपणन राहामो नुष्ठानमानिान, सूत्र०१०१३० महवा थेवं लम्भर तत्थ भंडा, अहवा ऊणं पाणेण वा
साहुया-साधुता-स्त्री० । साधुभाव, उत्त०२० तेमणेण वा तत्थ विलसति । माणिो जहन अभटिजति साहुरंग-साधुरंग-पुं०। जिनचन्द्रसूरिशिष्यपुण्यप्रधानशिष्यतो पुणो न एड. को विसेसो सावगाणे ति? । माइलो सुमतिसागरशिष्यविद्याविशारदशिष्ये, अष्ट ३२ अप० । भइग अप्पसागरिझं भोच्चा पंतं प्राणेति । लोभिल्लो ज- साहरक्खिय-साधुरक्षित-पुं० । स्वनामख्याते स्थविरे, एष तिलभति तं सव्वं गेराहति, एसणं बा लोभेणे पेलेजा।
मित्रवाचकक्षमाश्रमणानामादेशः । साधुरक्षितक्षमाश्रमणाः कोऊहलिलो जत्थ नडादि पेच्छा तत्थ पेच्छंतो अच्छद ।
पुनरेवं युवते । व्य० १ उ०। । पडिबद्धो जो सुत्तत्थेसु अल्लिो तो सो ताव अच्छड जावकालबेला जाया । एए दोसा तम्हा परिसं साहुं बेयायचं
साहुरयण-साधरत्न-पुं० । सोमसुन्दरगुरूणां शिष्ये, ग.
३ अधि० । स०। येन सोमप्रभसूरिविरचितयतिजीतकल्पस्य न कारेजा। श्रोघ०।
वृत्तिः कृता । पञ्चा० १ विव० । साहुकार-साधुकार-पुं। साधु कृतं तत्सुष्टु कृतमिति वि
साइली-देशी-स्त्री० । वृक्षशाखायाम् , नि० चू०१ उ०। द्वद्भ्यः प्रशंसायाम् , श्रा० म.१०।पि० । नं०।
साहुलूमय-साधुलूषक-त्रि० । साधुमोषके, सूत्र.१ धु० ३ साहुजणाचरिय-साधुजनाचरित-न० । साधुजनैरासेविते ,
। अ०२ उ०। प्रश्न. ४ संव० द्वार।
साहुबग्ग-साधुवर्ग-पुं० । साधूनां वृन्दे, ग०१ अधिक। साहुजीवि(ण)-साधुजीविन-पुं०। साधु-शोभनं परोपका
साहुवयण-साधुवचन-न० । असत्यसत्यामृषावचनपरित्यागे, रपूर्वक जीवितुं शीलमस्य स साधुजीची। सूत्र०२ श्रु०५ संथा उद्घाटापौरुषीत्यादिके विभ्रमकारिखि,ध०२अधि० । श्र० । साधुना विधिना जीवितुं शीलं यस्य स साधुजीवी ।
साहुबसण-साधुव्यसन-न० । दुष्टराज्यादिजनितायां शिष्टसूत्र०१ श्रु० ३ अ०३ उ० । सूत्रोक्तं श्रमणब्यापारे, पं० व
जनानामापदि, नि० चू० ६ उ०। २ द्वार।
साहुवाय-साधुवाद-पुं० । वर्णवादे, स्था० १० ठा०३ उ० । साइजोणिय-साधुयोनिक-पुंछ। साधुपक्षके.नि० चू.१ उ०!
प्रा०म० । द्वी। साहणिक्खेवण-साधुनिक्षेपण-न० । साधर्मिकाणामशिवा
साइमक्खिय-साधुसाक्षिक-न० । साधवो-मुनयस्ते सातिदिकारणैनिक्षिप्तधारक, नि० चू० १५ उ० ।
शयशानवन्त इतरे वा विरतिप्रतिपत्तिसमकालसमयससाहुणी-साध्वी-श्री० । रत्नत्रयधारिण्यां श्रमण्याम् , ध०२ मीपवर्तिनः साक्षिणो यत्र तत्तथा। साधून साक्षिणः कृअधिः । तपस्विन्याम् , पश्चा०२ विव० । प्रा० चू०। तथा
त्या कृते, पा० साध्वी श्राद्धानामने व्याख्यामं न करोतीत्यक्षराणि कुत्र साहसच्चेडा-साधसच्चेष्टा-स्त्री० । साधूनां विनयादिरूपायां ग्रन्थे सन्तीति । अत्र दशवकालिकवृत्तिप्रमुख ग्रन्थमध्ये य- | सचेष्टायाम् , पो०१२ विव० । तिः केवलश्राद्धी सभाग्रे व्याख्यानं न करोति रागहेतुत्वादि- साहसमिक्खा-साधसमीक्षा-स्त्री०। साध्वी चासी समीक्षा त्युक्तमस्ति, एतदनुसारेण साध्यपि केवलश्राद्धसभाग्रे व्या- । च साधुसमीक्षा । यथावस्थिततस्वपरिच्छितो, समतायाश्च! ख्यानं न करोति रागहेतुत्वादिति ज्ञायते। ही० ३ प्रका।
कराति रागहतुत्वादिति सायत। हा० ३ प्रका०। सूत्र. १ श्रु०६ अ०। साहुदंसण-साधुदर्शन-न। मुनिजनावलोकने , पश्चा० ७ साहसामग्गी-साधुमामग्री-स्त्री० । साधूनां ज्ञानादिरूपायां विधा
| सामथ्याम् , द्वा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org