________________
( ८०३ ) अभिधानरराजेन्द्रः ।
इमम्मि कवाई, विसिलेसा तरेगसारखं । अवगारिणि अणुकंपास अनिल ११६७ इतरस्मिन् साधी कपादयो यथासंवयमेते, यदुन-विशिष्टकप:- लेश्या, तरीकार व कारिकाः व्यसने प्रतिनिश्चलं मितं ताड़ना, एषा परीक्षेति गाथार्थः । सेकसिणगुणोंवे दो सुन सेस जुनी ।
विवामरूमि- सामगुणो वह साहू ॥ ११६ ॥ तत् कृत्स्नगुणोपेतं सद्भयति सुबरा तास्त्रिकं, न शेषकम् 'युक्तिरिति युक्तिसुवर्णे, नापि नामरूपमात्रेण ब्राह्येन एवंगुणेन युक्तं सुवर्ण भवति । एवमगुणः सन्नुपेक्षणीयो भवति साधुरिति गाथार्थः ।
जुत्तीसुवायं पुण, सुवमवाप्यं तु जर वि कीरिता (आ) ।
होम सेसेहि गुणेहि संहिं । ११६६॥ किं पुनः अतास्थिकं सुचराचरणमेव यद्यपि क्रियेत कथंचित्तथापि न भवति, तत्सुवर्णे--- शेषैर्गुणैर्विषधातित्वादिः सद्भिरिति गाथार्थः । प्रस्तुतमधिकृत्याह
जे इह सुत्ते भणिमा, साहुगुणा तेहि होइ सो साहू । जय संते गुहम् ॥ १२०० ॥ य इह शास्त्रे भणिता मूलगुणादयः साधुगुणास्तैर्भवस्य सौ साधु, बर्खेन सता जात्यव च सति गुरानिधी विषयातित्वादिरूप इति गाथार्थः ।
दातिकमधिकृत्याह
जो साहू गुणरहिओ, भिक्ख हिँडइ स होइ सो साहू । वो जुत्तिसुव-मयं च संते गुणणिहिम्मि || १२०१ ।। यः साधुर्गुणरहितः सन् भिक्षामटति न भवत्यसौ साधुः, ए वं वर्णेन सता केवलेन, युक्तिसुवर्णवत् असति गुणनिधौ इतिगाथार्थः ।
उकिर्ड भुंज, छकायपमद्दणो घरं कुणइ |
पक्वं च जल गए, जो पिच कह सो साहू ।। १२०२ ॥ उद्दिश्य तं मुझे कुडिया, पापमर्दनो निरपेक्षतया, गृहं करोति, देवव्याजेन प्रत्यक्षं च जलगतान् प्राणिनो यः पयः कथं त्यसी खाने गाथार्थः ।
अउ कसाईया, फिर एए इत्य होन्ति यायच्या ।
आहि परिखा साहुपरिखेद काया ।। १२०२ ।। अन्वाचार्याःस्थमिद्धति-कपादयः प्रागुक्रा फिल ते उद्दिष्टभोक्तृत्वादयः अत्र साध्यधिकारे यति-तया यथाक्रमम् । किमुक्तं भवति - पताभिः परीक्षाभिर्भाबसाराभिः साधुपरीक्षा कति यथार्थः।
निगाहतुम्हा जे इह सत्थे, साहुगुणा तेहि होइ सो साहू | अचंतसुपरिसुद्धेहि, मोक्खसिद्धि त्ति का ऊणं ।। १२०४ ॥ तस्माद्य इह शास्त्र भणिताः साधुगुणाः प्रतिदिनक्रियादयस्तैः करणभूतैर्भवत्यसो भावसाधुः, नान्यथा । अत्यन्त सुप
Jain Education International
साई
रिश्वैस्तैरपि न इन्यमानरूपैयाँ सिद्धिरिति कृत्या भाष मन्तरेण तदनुपपतेरिति । ००४ द्वार 1 कृत्स्नसंयमप्रधानविदुषि, प्रतिः । निः खू० । ज्ञानाश्रीनि साधयतीति साधुः । साधयति शान्तिमिति साधु । दश० १ अ० । आचार्या विशिष्टाः सूत्रार्थदेशका अपरे तूपाध्यायाः सूत्रपाठकाः, अन्ये त्वेतद्विशिष्टाः सामान्य साधव पवेति विशे० । सकललोकगीत शिटाचाररते ध० १ अधि
जिलो अबंधुलोमा, सॉहूँ सिंधुणों पारगा महाभागा । नागाइएदि सिवसुखसाहमा साहुको सरणं द०प० । “नैवास्ति राजराजस्य सुखं नैव देवराजस्य सु वझररहिनस्येति । स्वा०१०डा० ३३० ॥ विहरता दुविधा गवासियां गता । गच्छ्वासि यो उ मा विहति गिता जिस प जिपमा अदादिया सुपरिहारिया व ००२० उ० | श्राव० । धात्यविहारभाषाचमस्थानकर्मांचे साधुरिति दर्श०४ तस्यापूर्ण पडोसकोपादादि कम्मबंध विश्येवमादि । ० चू० ४ श्र० ।
सामनविसेसोभय- भैया वत्तब्वया बहुविह चि । अहवानामाई, इच्छाह को कं नओ सा ||३५६८ || सोउं सद्दहिऊण य, नाऊण य तं जिणोवएसेग । तं सव्वनयविति सव्त्रनयसम्मयं जं तु ॥ ३५६६ ।। चरणगुणसुडिओ होइ, साहू एस किरियानो नाम । चरण गुणसुट्ठियं जं, चरणनया बिंति साहु त्ति | ३६०० सो जेल भावसा, सम्पनया जं च भावमिच्छति ।
"
नाण - किरियानोभय- जुत्तो य जओ सया साहू ३६०१ एता अपि गतार्थाः नगरं अहवा नामाईणमित्यादि अथवा, नाम-स्थापना- द्रव्य भावसाधूनां मध्ये को नयः कं साधुमिच्छति ? इत्यादिकां वक्तव्यतां श्रुत्वा श्रद्धाय ज्ञात्वा यावबुध्येत्यर्थः एस किरियानओ नाम 'ति प ज्ञानादिगाभूतकिवालो नयो नीतिपक्षः स्थितप इत्यर्थः यस्माच्चरण्नयाश्चरणवृत्तयः परममुनयश्चरणगुणसुस्थितमेव साधुबुवते, नापरं स च येन यस्माद् भावसाधुरि गृह्यते । सर्वनयाश्च यस्माद् भावसाधुमिच्छन्ति ज्ञानक्रियानयोभययुक्तश्च यतः सर्वदैव भावसाधुरुच्यते, तस्माज्यानक्रियास्थितः साधुरित्यर्थ सम्पि
इदानीं योऽसौ श्राचार्यादीनां वैयावृत्त्यकरः श्राद्धलेषु प्रविशति सनिरिति नियालाप:असं घरं सुचिरं खम कोमायमायलोहिनं । को ऊहलपडिबद्धं, वेयावच्चं न का रिजा ।। १३३ ।। ( भा० ) असोसित सोयेयायचं नकारे जांद का रवे श्रसमाचारी, सो बालस्सेण ताव अच्छा जाब फिडियो देखकाली, ताई पच्छायाजिं किंचि देति ते आयरिश्राणं विराहणा । श्रहवा सो अप्पर वरच
For Private & Personal Use Only
www.jainelibrary.org