________________
(०२) साहारमाण
अभिधानराजेन्द्र दालए प्रचलितो, छट्ठी एसावि एमणा ॥
साधयतीति साधुः । भाष० ४ ० । निर्वाणसाधकयोअथ वर्तयितुं संझियमाणे यो दापयेत् तस्य बननतः सप
गसाधनारसाधुः। दश०१०म०। अष्टादशदोषाणां बर्जके, रिवेषकस्तस्मात्स्थानात् मनागप्यचलितोदयात् . पतरसंहि--
दर्श०४ तस्त्र । सुयती , दर्श०४ तस्व । यती, पशा० ११ यमाणमुच्यते एचाऽपिषष्ठी एषणा दरम्या । ब०६ उ ।
विष० । मुक्तिसाधके, विशः । यथावस्थितयती, भाचा. २ भु०३००। ध०र०। मुनी,
पासूत्राशामर्शमचारित्रसाहाविय-स्वाभाविक--त्रिका प्रकृत्रिम, भाव०४०। वि.
क्रियोपेते मोहामार्गव्यवस्थितसाधौ ०२४०५०। शे० । दर्श० । सहजे,मा.१०१०।।
सामादिक्रियाभिर्मुशिसाधमप्रवणे साधी, ५० प्र०१ पाए। साहिऊण-साधयित्वा-प्रय० । साधन रुत्वेन्यथै , दर्शक
श्रेष्ठ, सूत्र०२७०२० । प्राचा० । विशे० । भिशी, ४ तस्व।
सूत्र.१ धु०१३ १०। सदाचार,सूत्र०१७०-३०१०। साहिंत-साधयत्-त्रिका प्रतिपाति , सत्र.१ भु०१० पारमार्थिकन्यतौपं०.४ द्वार । ब्रह्मचर्यादिगुणाम्बिते, २ उ० | प्रश्न
स्था०१० ठा० ३-उ6।। साहिगरण-साधिकरण-वि० साहाधिकरसेन साधिकार
सत्युत्तगुणी साहू, ण.सेस इह णो पइसा मह हेऊ । णः । युद्धार्थमुपस्थिते,स्था०५ ठाउ०। कलहयति, स्था० अगुलना इति खेमो,दिलुतो पुण सुवर्ण च ॥११६१॥ ६ ठा०३ उ०। सह अधिकरणेन वर्तते इति साधिकरणः । कपायभावशुभभाषाधिकरणसहिते, नि०० १० उ०..
शाखोकगणी साधु एवंभूत एव न शेषाः-शास्त्रवाला नोड
स्माकं प्रतिका पक्ष इत्यर्थः।बहनशेपा इति अत्र हेत:-साधकः साहिगरणि(ण)-साधिकरणिन्-त्रि०ा सह भाषनाऽधिकरणे
भगुणस्वादिति शेयः; सद्गुणरहितत्वादिस्यर्थः । दृष्टान्तः न शरीरादिना वर्तत इति समासान्तविधेः साधिकरणी ।
पुनः सुवर्णमिवात्र व्यतिरेकत इति गाथार्थः। शरीरादिसहिते , 'साहिगरणी जीये' साधिकरणी-संसारिजीवस्य शरीरेन्द्रियरूपाधिकरणस्य सर्वदेव सह
सुवर्णगुणानाहचारित्वात्साधिकरणत्वमुपदिश्यते शस्त्राधिकरणापेक्षया विसपाइरसायणमं-गलत्थविणए पयाहिणावत्ते। तु स्वस्वामिभावस्थ तदविरतिरूपस्य सह वर्तियाळीवः गुरुए अङभकुत्थो, अट्ठ सुवो गुणा हुंति ॥११६२॥ साधिकरणीत्युच्यते । भ०१६ श०१ उ०।
विषघाति सुवर्ण तथा रसायनं वयस्तम्भनं मालार्थ मसाहित्थलव स्वाभीष्टार्थलव-पुं०। स्वाभिमतार्थलेशप्राप्ती,
मलप्रयोजनं विनीत कटकादियोग्यतया प्रदक्षिणावर्तमप्रति०।
ग्नितप्तं प्रकत्या गुरु सारतया अदाखं सारतयैव अकथनीसाहिय-स्वाहित-त्रि सुष्टु बाहित-उपलब्धः स्वाहितः ।। यमत पषमष्टी सुवर्से गुणाः भवन्त्यसाधारणा इति गाथार्थः। स्वजातज्ञानादौ, "अयेस प्रवरे धम्मे, णायपुत्तेण साहिए।"
दान्तिकमधिकृत्याहश्राचा०१ श्रु०८ १०८ उ० ।
इम(इ)ह मोहविसं घायह,विज्जुबएसा रसायणं होइ। साहिज-साहाय्य-न० । सहायकृत्यकरण, व्य०३ उ ।
गुणोश्र मंगलत्थं,कुणइ विणीमो प्रजोंग त्ति।११६३॥ साहिया-साहिका-स्त्री० । गृहपको, १ उ०३ प्रक० ।
इति नोहविर्ष घातयति, केषांचिद् वैद्योपदेशात्तथा रसासाही-साही-खी। गृहपती,नि००३ उ० । भाषः। यने भवत्यत एव, परिणतान्मुख्यं गुणातच मालाथै कसाही-पारसीकः शब्दः । राजनि , नि०० १० उ।
रोति, प्रकृत्या घिनीतश्च योग्य इति कृत्वैष गाथार्थः। साहीण--स्वाधीन-त्रि० । अपरायत्ते, दश०२०। तं । मग्गणुसारिपयाहिण, गंभीरो गुरु अश्रो तहा होइ । प्राचा० । स्वायत्ते, मा०१ श्रु० अ०।
कोहग्गिया अडझो, अकुत्थी सुइसीलभावेणं।११६४। साहीणभोगचागि(ण)-स्वाधीनभोगत्यागिन--पुंज स्वजन
मार्गानुसास्त्विं सर्वत्र प्रदक्षिणावर्तता गम्भीरश्चेतसा गुक्रियमाणमद्यानारागाधनास्वादने, व्य०२ उ०।
रुस्तथा भवति । क्रोधामिनाऽवाखो, शेयः अकुथनीयस्सदो
चितेन शीलभावेनेति गाथार्थः । साहु-साधु-न० । "ख-घ-थ-ध-भाम्"८११८॥इति धस्य
एवं दिद्रुतगुणा, सज्झम्मि चि एस्थ होंति णायच्चा । हः। प्रा० शोभने, सूत्र०२ श्रु०१० पाया। श्री। निदोघे, द्वा०११ द्वारा पुं०। सम्यग्ज्ञानदर्शनचारित्रैमोक्ष साधयतीति
ण हि साहम्माभाचे, पायं छोइ दिद्वंतो ॥११६५ ।। साधुः । दर्श०१ तत्व। साधयति सम्यग्दर्शनादियोगैर
एवं रग्रान्तगुणा विषधातिवादयः साधेऽप्यत्र साधापवर्गमिति साधुः । दश०१ ० । साधयति-पोषयति
भवन्ति-सातव्याः, नहि साधाभाव एकान्तेनैव प्रायो याद विशिक्रियाभिरपवर्गमिति साधुः । उत्स०१०। विशे०।
यस्माद्भवति दृष्टान्त इति गाथार्थः । साधयति ज्ञानादिशक्तिभिमौक्षमिति साधुः। समतां च सर्व
चउकारणपरिसुद्धं, कसछेअत्ताहतालणाए, श्र। भूते ध्यायतीति निरुतम्यायात् साधु: । साहायका वा सं- जं तं विसघाइरसा-इणाइ गुण संजुश्र होइ॥ ११६६॥ यमकारिणं साधयतीति वा साधुः । दशा० १० । भ०। चतुकारणपरिशुद्धं चैतद्भवति, कषेण छेदन तापन ताडभभिलषितमर्थ साधयतीति साधुः । ऋवापाजास्यादिना नया चेति, यदेयंभूतं तद्विषघातिरसायनादि गुणसंयुक्त भउण्प्रत्ययः। प्रा० म०१०। निर्वाणसाधकान् योगान् । बति नान्यत्परीक्षणीयमिति गाथार्थः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org