________________
( ७६४) सासयजत्ता
अभिधानराजेन्द्रः। एमाओदो वि सासय-जत्ताओं करिति सव्वदेवा वि। म्यक्त्वलाभो जघन्यतः समयमाणोत्कृतः षड्भिरावनन्दीसरंमि खयरा, हवा निमपसु ठाणसु ॥२॥ लिकाभिरगच्छतीति । ततः सहासावनेन वर्नत इति सातह चउमासियतियगं, पजोसवणा य तह य इन छक्क। । सादनम् । यता-साखादन सत्र सह सम्यक्त्व लक्षणजिणजम्मदिक्ख केवल-निव्वाणाइस्सऽसासया ॥३॥" रसास्वादनेन वर्तत इति सास्वादनम् , यथाहि-भुक्तक्षीरा
अत्र जीवाभिगमे त्वेवम्-" तत्थ णं बहवे भवणवाइ- अविषयव्यलीकचित्तः पुरुषस्तद्वमनकाले क्षीरानरसमास्वायाणमंतरजोइसबैमाणिश्रा देवा तिहिं चउमासि तिहिं दयति, तथाऽत्रापि गुणस्थाने मिथ्यात्वाभिमुखतया सम्य चउमासिएहिं पजोसवमाए अढाहिओ तहा महिमायो | कत्वस्योपरि व्यालीकचित्तस्य पुरुषस्थ सम्यक्त्यमुधमतकरिंति" इति । ध०२ अधि ।
स्तद्रसास्वादो भारतीति पदं सास्वादनमुच्यते इति ।
कर्म० ४ कर्म०। पं० सं० । प्रा०चु० । तत्वश्रद्धानरसासासयद्वाण-शाश्वतस्थान-न० । मोक्ष, प्रव० १ द्वार ।
स्वादनेन सह वर्तते इति सास्वादनम् । कणद्घण्टालालसासयदुक्खधम्म-शाश्वतदुःखधर्म-पुं० । शश्ववतीति |
नन्यायेन प्रायः परित्यक्त्रसम्यकृत्ये, पाव०४१०। शाश्वतं यावदायुस्तच्च तद् दुःखं च शाश्वतदुःखम्
सासादनसम्यक्त्वमाहतद्धर्मः स्वभावो यस्मिन् स तथा । नरके, सूत्र० १ ध्रु०१
उवसमसम्मा पढमा-णाश्रो मिच्छत्तसंक्रमणकालो । भ०१उ०।
सासायणछावलितो, भूमिगपत्तो व पवडतो ॥१२॥ सासयबुद्धि-स्वाशयवृद्धि--स्त्री०। कुशलपरिणामबर्द्धने, ध० २ अधिक। (स्वाशयवृद्धिश्चैत्यनिर्माणे 'बेश्य ' शब्दे तु
मिथ्यात्वसंक्रमणकाले मिथ्यात्वसंक्रमणाभिमुख उपतीयभागे १२६३ पृष्ठे उक्ला ।)
शमसम्यक्त्वात् प्रपतन् जघन्यत एकसामायिक उत्कर्षतः
षडायलिकासासावनो भवति। फिरूपः स इत्याह-भूमिमप्राप्त सासयसुह-शास्वतसुख-न० । शाश्वतं-नित्यं च तत्सुखम् ।
इव प्रपतन् यथा मालात्प्रपतन् भूमिमप्राप्तोऽपान्तराले वनिर्वाणजनितानन्दे, हा०१ अष्ट।
सते तथोपशमसम्यक्त्वात्प्रपतन् मिथ्यात्वमद्याथ्यप्राप्तोऽपासासयसोक्ख--शाश्वतसौख्य-न० । निर्वाणसाते , जी. १
न्तराले वर्तमानः सासादम इति । पतिः । नित्यसुखे, पश्चा०७ विव० ।
अथ कथं स सम्यग्दृष्टिरुपशमसम्यक्त्वतः प्रध्यवमानसासया-शाश्वती-स्त्री० । विनश्वर्याम् , औ०।
स्वात् , उच्यते-च्यवने ऽप्यव्यक्तमुपशमगुणवेदनाद् । अत्रैव सासयाणतय-शाश्वतानन्तक-न० । अक्षये जीवादिद्रव्ये, दृष्टान्तमाहस्था० १० ठा० ३ उ०।
आसादेउं व गुलं, ओहीरंतो न सुद्द जा मुयति । सासयाऽसासय-शाश्वताशाश्वत-त्रि०ा शाश्वतं-नित्यं सर्व- सायं श्रादेतो, सासादो वावि सासाणो ११२६।। वस्तुजातं द्रव्यास्तिकनयाश्रयादशाश्वतं वा नित्यं प्रतिक्षण- यथा कश्चित्पुरुषो गुडमास्वाद्य तदनन्तरमोहीरति नि. विनाशरूपं पर्यायनयाश्रयणात् । द्रव्यास्तिकपर्यायास्ति- द्रायते,न पुनः सुष्ट अद्यापीति । स च निद्रायमाणोऽव्यक्तकनयाश्रयणेन नित्यानित्ये, सूत्र०१ श्रु० १२ १०।
मास्वादिनगुडमाधुर्यमनुभवति । एवम् उपशमसम्यक्त्वात् सासयासाऽसयाणुप्रोग-शाश्वताऽशाश्वतानुयोग-पुं० । शा. प्रच्यवमानो मिथ्यात्वमद्याप्यप्राप्तोऽव्यक्तमुपशमगुणं वेदयन श्वतं च शाश्वतं च शाश्वताऽशाश्वतम् । तदनुयोगः। द्र
इति सम्यग्दृष्टिः । संप्रति सासादनशब्दव्युत्पत्तिमाहव्यानुयोगभेदे , तत्र जीवद्रव्यमनादिनिधनत्वात् शाश्वतं
स्वमात्मीयम् , आय स्वायं यत्र “सासादो बावि सासाणो" तदेवापरापरपर्यायाप्राप्तितोऽशाश्वतमिस्येवमतो-द्रन्यानुयो
सास्वादो व्यक्लोपशमगुणस्तत्सहित इति कृत्वा सास्वादनः। गे, स्था० १० ठा० ३ उ०।
सहास्वादनं यस्य स तथेति व्युत्पत्तेः। वृ०१ उ०१प्रक०। सासवणाल-सर्षपनाल-न । सर्षपभर्जिकायाम् , पातु० । सासायणगुणट्ठाण-सास्वादनगुणस्थान-न। द्वितीयगुणसर्षपकन्दल्याम् , आचा०२ श्रु०१ चू०१ १०८ उ०। ।
स्थाने, कर्म० २ कर्म। सासायण-सास्वाद(शात)(साद)न-पुं०। निरुक्तविधिना वर्ण- सासायणभाव-सास्वादनभाव-पुंगसास्वादनसम्यग्दृष्टित्वे, लोपः सहेषत्तस्वश्रद्धानरसास्वादनेन वर्तत इति सास्वादनम्।
मा कर्म०४ कर्म। प्रथापि मिथ्यात्वोदयाभावावनन्तामुबन्ध्युदय कलुषितत्वश्र
सासायणसम्मत्त-सास्वादनसम्यक्त्व-न० । सम्यकत्यभेदे, इधानरसास्वादमात्राश्चिते सम्यक्त्वे,प्रो-समन्ताच्छातयन्ति ध०। सास्वादनं च पूर्वोक्नौपशमिकसम्यक्त्वात्पततो जमुक्तिमार्गाद् भ्रंशयन्तीत्याशातनम्।अनन्तानुबन्धकषाययेदने, घन्यतः समये उत्कषेतश्च षडावलिकायामवशिष्टायामनसहाशातनेन,वर्तत इति साशातनम् । सम्यक्त्वभेदे, विशे।
मतानुबन्ध्युदयात्तमने तदास्यादनरूपम् । यतः-"उवसमससासादनं तत्र श्रायमीपशमिकसम्यक्त्वलक्षणं सादयति
स्मत्ताओ,चयो मिच्छ अपायमाणस्स । सासायणसम्मत्त, अपनयति प्रासादनम् अनन्तानुबन्धिपाययेवमम । अत्र तयतरालम्मि छावलिश्र ॥२॥" इति । ध०२ अधिक। पृषोदरादित्वाद्यशब्दलोपः (३-२-१५५) रम्यादिभ्यः कर्मय- सासायणसम्मदिद्विगुणहाण-सास्वा(सा)दनसम्यग्दृष्टिगणनट् प्रत्ययः (५-३-१२६) सति हिअस्मिन् परमानन्दरूपान- स्थान-न० । कर्म० । प्रायम्-औपथमिकसम्यक्त्वलाभलक्षण म्तसुखदो निःश्रेयसतरबीजभूतो प्रन्थिसंभवौपशमिकस- सादयति अपनयतीत्यासादनम् अनन्तानुबन्धिकषायवेदनम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org