________________
सासायण अभिधानराजेन्द्रः।
साहम्मिउग्गह पृषोदरादित्यायशब्दलोपः, कृद्ध दुलमिति कर्तर्यन्ट् । सति ह्य- साहट्ट-संहत्य-श्रव्य । शरीराभिमुखमाक्षिप्येत्यर्थे , प्रास्मिन् परमानन्दरूपानन्तसुखफलदो निःश्रेयसतरुबाजभूत- चा०२०१च०३०१ उ.। विपा०।दश। विधायेऔपशमिकसम्यक्त्वलाभो जबन्यतः समयमात्रेण उत्कर्षतः
त्यर्थे, उपा०२ अग अपनीयेत्यर्थे:सूत्र०११०६ १० बावमि पहभिरावलिकाभिरपच्छतीति, ततः सह प्रासादनेन व- पादौ कमी जिनमुद्रया व्यवस्थाप्येत्यर्थे,पश्चा०१८ विव०।
ठे इति सासादनः , सम्यग्-अविपर्यस्ता दृष्टिर्जिनप्रणीत- | जिनमुद्रया संहती कृत्वेत्यर्थे, दशा०७ अ०। वस्तुप्रतिपत्तिर्यस्य स सम्यग्दृष्टिः सासादनश्चासो सम्यग्- साहद-संहष्ट--त्रि० । उघुषिते, 'साहटुरोमकूवहि' संहष्टरोरविश्वासासादनसम्यग्दृष्टिस्तस्य गुणस्थानं सासादनसम्य- मकरुदषितरोमभिरित्यर्थः । स०। ग्रष्टिगुणस्थानं , सास्वादनमिति वा पाठः । तत्र सह स
साहम्म-साधन-न० । साध्यन्ते मोक्षादयोऽनेनेति साधनम | म्यक्त्वलक्षणरसास्वादनेन वर्तत इति सास्वादनः । यथाहि-भुक्तक्षीरान्नविषयव्यलीकचित्तः पुरुषस्तवमनका
शानदर्शनाचारित्रादिके (विशे०।) करणे, ध० ३ अधिः ।
कारणे, प्राव०४०। उपकरणे, उत्त०२३ भ० । भा० ले क्षीरानरसमास्वादयति , तथैवोऽपि मिथ्यात्वाभिमु
म। निष्पादने , संथाप्रमाणे , विशे। साध्यतेऽनेनेति खतया सम्यक्त्वस्योपरि व्यलीकचित्तः सम्यक्त्वमुखमन् तद्रसमास्वादयति। ततः स चासो सम्यग्राषिच तस्य गुण
साधनम् । साधकतमकरणे , पा०।। स्थानं सास्वादनसम्पग्रष्टिगुणस्थानम्। गुणस्थानभेदे, (कर्म)
साहणण-संहनन-न । संघाते, संयोगे.भ० १२ श०४ उ०। प्रान्तमौहर्तिक्यामुपशाम्ताद्धार्या परमनिधिलाभकरूपायांज. | साहणणाबंध-संहननबंध-पुं०।संहननमवयवानां संघातमनघन्यतः समयशेषायामुस्करतः पडावलिकाशेषायो सत्या | म्तमेत यो बन्धः स सहननबन्धः । दीर्घत्वादि चेह प्राकस्यचिन्महाविभीषिकोत्थानकापोऽनन्तानुबम्ध्युक्यो भव-कशैलीप्रभवमिति । भ०८श उ० अलिपनबन्धभेदे .भ. ति, तदुदये चासौ सास्वादनसम्यग्रष्टिगुणस्थाने वर्तते । ८श०१3०1 ('बंधण' शब्दे पश्चमभागे १२२४ पृष्ठे व्याउपशमश्रेणिप्रतिपतितो घा कश्चित्सासादनत्वं याति त
ज्यातमेतत् ।) दुत्तरकालं चावश्यं मिथ्यात्वोदयादसौ मिध्यारष्टिर्भवतीति। कर्म०२ कर्म० ।-दर्श०। पं० सं० । ०। आव० । स०।
साहणणाभेदाणुवाय-संहननभेदानुपात-पुं० । दीर्घः प्राकृत.
स्वात्संहननं-संघातो भेदश्च वियोजनम्-तयोरनुपातोसासिउं-सासितुम्-अव्य० । उपदेष्टुमित्यर्थे , सूत्र० १श्रु०१ |
योगः संहननभेदानुपातः। सर्वपुद्गलद्रव्यैः सह परमाणूनां प्र०२-उ० ।
संयोगे, भ० १२ श०४ उ० । सासित-शासयत्- त्रिशिक्षयति, औ०। .
साहणय-साधनक-न। प्रकृष्टोपकारकेषुझानदर्शनसंयमतसासु-सासु-त्रि० । असवः-प्राणाः सहासबो यस्य येन पस्सु, प्राचा०१७०५ १०१ उ०। वा सरसासु । सचित्ते, व्य०६ उ०।
साहणी-साधनी-स्त्री० । 'प्रत्यये ङीन वा" ।।३।३१॥ इति श्वश्रु-स्त्री०। श्वशुरस्य खियाम् , 'घरे सासुयाए कहिय' ।
स्त्रियां डीवी। साहणी । पो-टाप् साहणा । निष्पाप्रा०म०१०। 'अत्ता सासू' पाइ० मा० २४३ गाथा ।
दयन्त्याम् , प्रा० ३ पाद ।। सासेरा-देशी-अचेतनायां यन्त्रमय्यां नर्सक्याम् , १०६ उ०।
साहमंत-संहन्यमान-वि० संघातमापद्यमाने ,स्था०२ठा०३७०।
साहत्थ--स्वहस्त-पुं० । साक्षादर्थे , उपा०७०। साहइत्ता-साधयित्वा-प्रव्य० । सम्यगाराभ्येत्यर्थे, सूत्र०१
साहत्थिया-स्वाहस्तिका-स्त्री० । स्वहस्तेन निवृता साहश्रु०१४ अ०।
स्तिका । स्वहस्तगृहीतजीवादिना जीवं मारयतः क्रियाभसाहजणी-शाखाञ्जनी--स्त्री० । खनामख्याते नगरीभेदे, य
दे, स्था०५ठा०२उ०भाव।। सुभद्रासार्थवाहपुत्रः सनत्कुमार मासीत् । स्था०-१० साहत्थिया किरिया दुविहा पत्ता,तं जहा-जीवसाहठा०३ उ०।
स्थिया चेव , अजीवसाहत्थिया चेव । (सू०६०+) साहकुमरसिंह--साहकुमरसिंह-०। नासिक्यपुरमहादुर्गब्रह्म
स्था०२ ठा०१ उ०। गिरिस्थितजिनमासाबस्योद्धारकारके ईश्वरपुत्रमाणिक्य
साहम्म-साधर्म्य-न । समानः-तुल्यः साध्यसामान्यान्वित; पुरे परमश्रावके, ती० २७ कल्प।
समानः धर्मो यस्यासौ सधर्मा । साधये रातापेक्षया, स. साग-साधक-त्रि० । सिद्धिजनके, वृ. ३ उ० ।
धर्म तस्य भावः साधर्म्यम् । सम्म० ३ काण्ड । सारश्य , साहगतम-साधकतम-न०। क्रिया प्रति करणे, "साधकतम स्था०.१ वाविशे। करणम्"मा० म०१०।
साहम्मता-सधर्मता-स्त्री०। समानधर्मतायाम् , नि०चू०५७०। साहस--साहाय्य-म०। सहायतायाम् मा०म०१०। साहम्मभाव-साधर्म्यभाव-पुं० । सारश्यसद्भावे, पश्चा०१४ 'अणगारे रससाहिज्जे दिखे।' अन्त० १७० ३ बर्ग ८०। विव०। माहह-संव-धा० । संघरणे, "संगेः साहर-साहहौ" ।। साहम्मिउग्गह-साधर्मिकावग्रह-पुं०। समानेन धर्मेण चर ४।८२॥ संवृणोतेः साहर-साहह इत्यादेशौ । साहहह । तीति साधर्मिकाः, साधर्मापेक्षया साधव एव तेषामवनसंबर । संवृणोति । प्रा०४ पाद ।
इस्तवाभाव्यपचक्रोशपरिमाणक्षेत्रमृतुबखे मासमेकं वर्षा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org