________________
( ७६३) साविक्रव अभिधानराजेन्द्रः।
सासयजत्ता षां ते सापेक्षाः । गच्छवासिषु , व्य० १ उ० ।
जीवाः शाश्वता अशाश्वता घा?गुरुगच्छादिसाहाय्यमपेक्षमाणो यः प्रवज्यां परिपालयति स | जीवा गं भंते ! किं सासया, असासया य । गोयमा! सापेक्षः । ध०३ अधिः । श्राचार्यस्य शिष्यैः प्रातीच्छिकैश्च
जीवा सिय सासया, सिय असासया । से केणद्वेणं भंते! सर्व कर्त्तव्यं ते च तथा कुर्वन्तः सापेक्षा उच्यन्ते । व्य०४२० ।
१२ बुच्चइ-जीवा सिय सासया , सिय असासया?। गोसावि(न)-स्वापिन-पुं० । स्वमशोले . वृ० १३०२ प्रका।
यमा! दन्वट्ठयाए सासया, भावट्ठयाए असासया । से ते-- सास--श्वास-पुं०। प्रागले,अतिशयत ऊर्ध्वश्वासरूपे रोगभेदे,
णद्वेण गोयमा! एवं बुच्चइ० जाव सिय असासया । नेशा० १ श्रु० १३ अ० जी० । । विपा० ।
रइया णं भंते ! किं सासया असासया । एवं जहा जीवा शश्य--न० "लुप्त य-रव-श-प-सांशष-सा दीर्घः" ८१४३॥
तहा नेरइया वि एवं. जाव वेमाणिया० जाव सिय इत्यादेः स्वरस्य दीर्घः । श्य इत्यस्य यलोपे सासम् । धा
सासया सिय असासया। (सू० २७४४) न्यवनस्पती, प्रा० १ पाद।
'दब्बट्टयाए'ति-जीवद्रव्यत्वेनेत्यर्थः। भावट्टयाए'त्ति-नासासंत--शासत-शिक्षा ददति, उत्त० ११० । आशापयति, रकादिपर्यायत्वनेत्यर्थः । भ०७ श०२ उ० । उत्त०१०।
पूर्वकृतकर्मणश्च वेदना तद्वत्ता च कथञ्चिच्छाश्वतत्वे सति सासचउक-श्वासचतुष्क--न० । उच्छासोधोतातपपराघात- युज्यत इति तच्छाश्वतत्वसूत्राणि , तत्र चसमूहे, कर्म० ५ कर्म।
नेरइया ण भंते ! किंसासया असासया?, गोयमा! सासग-शश्यक-पुं०। रत्नविशेषे, कल्प०१ अधि० ३ क्षण। सिय सासया सिय असासया। सेकेणटेणं भंते ! एवं सासण--शासन-न० । शास्यन्तेऽनेन जीया इति शासनम् ।
वुच्चइ नेरइया सिय सासया सिय असासया ?, गोयमा! द्वादशाके , आव०१०। प्रवचने, प्रश्न ५ संव. द्वार।
अव्वोच्छित्तिणयट्ठयाए सासया वोच्छित्तिणयट्ठयाए असम्म० । श्रावायाम् , जं. ३ वक्षः। प्रव० । सूत्र। वृ०। सासया ,से तेणद्वेणंजाव सिय सासया सिय असासया प्रतिपादने , नं० । शिक्षणे, अनु० । शा० । शिष्यते एवं० जाव वेमाणियाजाव सिय असासया । सवं भते ! प्रतिपाद्यत इति शासनम् । शिक्षणीय, प्रश्न० १ संव० सेवते ! ति( म०२८०) द्वार। सूत्र।
'अयाच्छित्तिणयट्टयाए 'त्ति अव्यवच्छित्तिप्रधानो नयोसासणगरिहा--शासनगर्दा-स्त्री० । प्रवचननिन्दायाम् , प
ऽव्यवच्छित्तिनयस्तस्यार्थी-द्रव्यमव्यवच्छित्तिनथार्थस्तद्भाश्वा० ७विव०।
चस्तथा तया अव्यवच्छित्तिनयार्थतया-द्रव्यमाश्रित्य शासामणमालिप्म--शासनमालिन्य--न० । जिनप्रवचनस्य लोक- श्वता इत्यर्थः , 'बोच्छित्तिणयट्ठयाए' ति व्यवच्छित्तिप्रधाविरुद्धाचरणोपघात, हा०२३ अष्ट० । ('पभावणा' शब्दे
नो यो नयस्तस्य योऽर्थः-पर्यायलक्षणस्तस्य यो भावः सा पञ्चमभाग ४३८ पृष्ठे विस्तरोगतः । )
व्यवच्छित्तिनयार्थता तया पर्यायानाश्रित्य अशाश्वता
नारका इति । भ०७श०३उ० । निर्वाणे, जी० प्रति०। औ० । सासणसुरी-शासनसुरी--स्त्री०। प्रवचनदेवतायाम् , पश्चा०
जन्ममरणादिरहितत्वात् । सिद्धे , स्था० २ ठा०१ उ०। विव
त्रिकाले फलदायकत्वात् ब्रह्मचर्ये , उत्त० १६ १०। सासणाम--श्वासनामन्--न । उच्छासनामनि,कर्म०५ कर्म। स्वाशय-पुं० । स्वकीये श्राशये , स्वदर्शनाभ्युपगमे , सूत्र० सासय-शाश्वत-त्रि० । शश्वद् भवतीति शाश्वतम् , सूत्र.१ |
१ श्रु० १ १०३ उ० । शोभनाध्यवसाये , ध०२ अधिः । ५०५ ०२ उ । शश्वद्भावाच्छाश्वतम् । सततोपयो
स्वाश्रय-पुं० । स्व-मात्मीय उत्पत्तिप्रत्ययो यासु ताः गे, विशे० । श्रा० म० । नं० । श्राचा० । नित्ये . स्वाश्रयाः । अविनष्टयोनिषु , आचा० २0१च०१ सूत्र० २०१० । आव०। विशे०। ध्रुव, विशे०।
अ०१उ०। अनादी , स्था०५ वा०३ उ०। सूत्राशा०। प्रतिक्षसत्ता- स्वासक-पुं०। दर्पणाकारे अश्वालङ्कारविशेषे, जं३ वक्षः। लिङ्गत्वादस्थिते, स्था०५ ठा। ३ उ०। सूत्र प्रय० । श्रा-सासयचेडय-शाश्वतचैत्य-न० नन्दीश्वरादिष्यवस्थिते चैत्ये, चा० । शश्वद्भवनस्वभाव, जी०३ प्रति०४ अधि०।।
जीतः। अविनाशिनि , सूत्र०१ श्रु०१०१उ। शश्वदभाविनि , प्रज्ञा०३६ पद । शश्वद् भवनस्वभावे , नं० प्रतिक्षण सद- सासयजत्ता-शाश्वतयात्रा-खी० । नन्दीश्वरादिषु वमानिकभावात् (भ०२ श०२ उ०१) अनादिनिधन , स्था०१ठा०३ देवैः कृतायां तीर्थयात्रायाम् , ध० । अष्टाहिकास्यपि चैत्राउखादश०। अपुनरागामिनि,दश०६अ०४ उ०। साद्यपर्यवसित, विनाष्टाहिके शाश्वत्यो, तयोर्वैमानिकदेवा अपि नन्दीश्वरा. प्रश्न. ४ संव. द्वार । सर्वकालभाविनि , प्रा० म० ११०।। दिषु तीर्थयात्राघुत्सवान् कुर्वन्ति । यदाहुः-- सदाभाविनि , स० । आ० म०। सूत्र०। द्रव्यार्थतयाऽविच्छ- | "दो सासयजत्तामो , तत्थेगा होइ चिनमासम्मि । देन प्रवृत्त. स०
अट्ठाहिश्राहिमहिमा , श्रिा पुग्ण अस्मिा मासे ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org