________________
सावज्जायरिय अभिधानराजेन्द्रः।
साविक्ख मतित्थयरसासणस्स काले। एयं च गोयमा ! सावजा- यसयासे सालिभद्दइभदासचेडी वयणणं दो मासयसुवस्मकयरिएणं पावियं । महा० ५ अ.।
ए वञ्चतो कमेण सय बुद्धो जाश्रो। पडिबाहिऊण पचसय
चोरसहिओ सिद्धो श्र। इत्थेव तिंदुगुजाणे पंचसयसमणश्र. सावण--श्रावण-त्रि. श्रवण गयोजककतैरि, पो०११ विवा।
जियासहस्सपग्वुिडा पढमभिरहयो जमाली ठिी , ढंकेणश्राव । श्रोत्रेन्द्रियजे ज्ञाने, नपुं० । द्वा०२६ द्वा० । श्रवणयु- कुंभयारण पढम निसालासंठिश्रा भगवो धूश्रा पियपौर्णमासीघटिते मासे, पुं० । ज्यो० १ पाहु० ।
दसणा अजा माडिया एगदेस अंगारं छोदण. 'कयमाग कि. सावणमास-श्रावणमास-पुं०1 त्रिंशदाक्रिन्दिवात्मके कर्म- यमिति चीरवयणं पडियम पडिवजाबिया तीए य सेससामासे, ज्यो०१ पाहु।
हुणी साहुगो पडियोहिया सामी चव अल्लीणा एगो चेव ज
माली बिप्पडियनो ठिो । उत्थेव तिदुगुज्जासे केसीउमारसावणसंवच्छर-सावनसंवत्सर-पुं० । ऋतुसंवत्सरे, स्था० ५
समणो गणहरो भगवया गोयमसामिणा कुटुओ जाणाश्री ठा०३ उ०।
प्रागतूण परुप्परं संवायं च काउं पंचजामं धम्म कारिओ । सावतेय-स्वापतेय-न। शुद्धे द्रव्यजाते, सूत्र०२ श्रु०१०
इत्था एग वासारत्तं समणो भय महावीरो ठिो खंडपसावस्थिया-श्रावस्तिका--स्त्री० । उडुपाटिकगणस्य प्रथमशा- डिमाए सकेगा य पृडओ चित्तं च तबोकम्ममकासी। इत्थेय खायाम् , कल्प० २ अधि०८ क्षण।
जियसनू धारणीपुत्तो खंदगायरिओ उणणो । जो पंचस
यसीससहियो पालगग कुंभयारकडनयरे जतेण पीलिश्रो। सावत्थी-श्रावस्ती-स्त्री० । कुणालजनपदप्रधाननगर्य्याम ,
इत्थव जियसनुरायपुत्तो भद्दो नाम पब्वइत्ता पडिम पडियन्नो प्रज्ञा०१ पद । भ० । ज्ञा०। एक श्रावस्त्याम् । कल्प० १ अ- बिहरंतो घेरजे संपत्ती चारिउ त्ति काऊण गहिरो गयपुरिधि०६ क्षण । प्रव०। उत्त० । ज्ञा० । आव० भ० । स्था० । सेहिं तत्थ य गोखीरं दाउं कक्कडदज्झेहिं वेढियो मुको सिद्धो श्रा०क०। प्रा०म०।
अ जहा गयगिहाइसु नहा इत्थ वि नयरीए बंभदत्तहिडी 'दुहसरितारणवत्थी, सावत्थी सयलसुक्ख पसवस्थी।
जाया। इत्थेव खुड्गकुमारो अजियसेणायरियसीसो जगणी नमिऊण संभवजिणं, तीस कप्पमि कप्पलवं ॥१॥
मयहरिया पायरिय उवज्झायनिमिनं बारस बरिसारिण अस्थि इहव दाहिणद्धभारह वासे अगणिज्जगुणविसए
दव्बो सामरणो ठिो, नट्टविहीए सुटु गाइयं, सुटु वाइय कुणालाविसए सावत्थीनाम नयरी, संपइ काले महचित्ति- दिव्बाई गीयं सोउ जुवरायसत्थवाहभजा सम्मि तेहि रूढा जत्थ अज वि घणगहणवणमहिट्टियं सिरिसंभवनाह
सम पडिबुद्धो, एवमाईण अणेगसिं संविहाणगरयणाणं उपडिमाविभूसियं गयणग्गलग्गसिहरं पासट्रियजिबिंब- पपत्ती एसा नयरी रोहणगिरिभूमि त्ति । मंडियदेव उलियाअलंकरियं जिणभवणं ति चिटुइ पायारपरि "सावस्थिमहानिन्थ-स्स कप्पमेयं पढंतु बिबुहवग। यरियं । तस्स चेइयम्स दुबारे अदूरसामने विहिरउल्लिसिहरं जिगागवयगणभत्तीए. इय भणइ जिगप्पही सूरी ॥ १॥" अतुल्लपल्लवसिणिद्धच्छाश्रो महल्लसाहाभिगमोरेत्तमो अपा-। इति श्रीश्रावस्तीकल्पः । ती० ३६ कल्प। ययो दीसह । नस्स य जिणभवणस्स पउल्लीए जे कवाडसपुडा पासि ते माणिभद्दजक्खाणुभावाश्रो मूरिए अत्थ
| सावयगुण-श्रावकगुण-पुं० । अक्षुद्रत्वादिषु श्राद्ध गुणषु, मिते सयमेव लग्गति म्ह , उदिए य दिणयरे सयमेव उ
"धम्मरयणम्स जुग्गा , अक्खुद्दो रूवयं पगयसोम्मा । ग्घउंति म्ह । कलिकालदुल्ललिअवसेण अल्लावदीणसुरत्ताण- ।
लोगविषयो प्रकृरा, भीरू असढो सुदक्खिन्नो ॥ १॥ लजा
लुओं दयालू , मज्झत्थो सोमदिट्रिगुणरागी। सकह सुम्स मल्लिक्केगा हब्बसनामेणं 'बहडाइनच' नगराओ श्राग
पकजुत्तो,सुदीहदंसी निसेमन्नू ॥२॥" ध०र०१अधि० गुण । तूण पायारभित्तिकवाडाइ बिंबाणि अ भग्गागि , मंदप्पभावा हि भवंति दूसमाए अहिटायगा। तहा तस्सेव चइ
साबसलोणी-स(वांश)लावण्य-स्त्री० । सर्वाशैावण्ययुक्तायम्म सिहरे जतागयसंघेणं कीरमाणे राहवणाइमहूसवे श्रा- याम , "सावसलोणी गारडी,नवखी कवि बिसगंठि । भनुगंतण एगो चित्तगो ठविस्मइ । न य कस्स वि भयं जा- पञ्चलिओ सो मरइ,जासुन लग्गइ केठि॥२॥"सर्वस लावण्या ण इ । जानमंगलपईवेकर सट्टाणमुवगच्छइ त्ति इत्थेय नयरीए काऽपि नवीना विषग्रन्धिः यस्य कण्ठे न लगति स उच्चाययण चिटुइ जत्थ समुहवंसीया करा दल्लनरिंदकुल- भटः कामुकः प्रत्युत सम्मुख नियत इत्यर्थः । प्रत्युतेत्यस्य संभया रायागो छत्तभत्ता अज वि नियदेवयस्स पुरट्रम- स्थानेऽनेन पञ्चलियाऽऽदेशः। प्रा०ढ०४पाद। इग्घमुलं पल्लाणीयं अलंकियं विभूसियं महाउरंगमं ढोअंति।।
सावसेस-सावशेष-त्रि० । अनस्तमिते, कल्प० ३ अधि० । "अंगुलीविजा" य इत्थेव बुद्धेण संपयासिया महप्पभावा ।
क्षण । प्रश्न । इत्येव निप्पजंति नाणाबिहा साली। जेसि सब्यसालिजाईणं इक्किके कम्मि निखिप्पमाणे आसिह भरिजइ महतं
सावा -शाया-स्त्री० । भुजपरिसर्विणीविशेषे, जी०२ प्रति। खोरयं । इत्धेव भय संभवसामिणो चवरणजम्मण केवलनाणु- सावासग-स्वावासक-पुं० । स्वनीड, सूत्र०१श्रु०१४ अ०। प्पत्तिकल्लाणगाई सुरासुरनरभवणमरणरंजणाई अकारि । को
सावित-श्रावयत-त्रि० । इदं चेदं भविष्यतीत्येवंभृतवचासंवर्धापुरीए उप्पन्नो जियसननिवसचिवकासपुत्तो, जस्स
सि श्रवणपथमानयति , भ० ६ श० ३३ उ०। कुच्छसंभूश्रो कठिनो महरिसी, जणयम्मि विवन्ने विजाअहिजगत्थं एयं नयरिं समागश्री पिउमितइददत्त यज्मा- साविक्ख-सात-पुं० । सह अपेक्षा गचलम्यति गम्यत ये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org