________________
(७६१) सावज्जायरिय अभिधानराजेन्द्रः।
सावज्जायरिय हरमाणीएम दहणं च बहुमज्झपाणगे मञ्जमापिवमाणा लिऊणं श्रणेगसंगामारंभपरिग्गहदोसणं मरिऊण गमो सपोग्गलं च समुद्दिसते तहेव तीए मञ्जमंसस्सोवरि दोहलगं समाए । तत्रो वि उच्चट्टिऊणं सुइरकालाओ उपवनो गसमुप्पन्नं जाव णं जं तं बहुमजपाणगं नडनदृछत्तवारणं यकन्नो नाम मणुयजाई । तो वि उबट्टिऊणं पुणो वि भंडोडावेउ तकरसरिसजातीसु मुजिय खुरसीसपुंछकत्तट्ठि- उववन्नो तिरिएसु महिसत्ताए, तत्थ वि णं नरगोवमं दुयमयगयं उच्चिद्रं बच्छरसंडं तं समुदिसितुं समारद्धा । ताहे क्खमणुभवित्ता णं मश्रो समाणो उबवन्नो बालविहवाए तेस चेव उच्चिद्रकोडियगेसु जं किंचि विणाहीए मझ विव- पुंसलीए माहणध्याए कुञ्छिसि । महऽनया निउत्तपच्छके तमेव सोइउमारद्धा । एवं च कइवयदिणाइक्कमेणं मज- अगम्भसाडणपाडणक्खारचुनजोगदोसेणं प्रणेगवाहिवेमंमस्मोरिं ददं गेही संजाया। ताहे तस्सेव रमवाणिअगस्स यणापरिगयसरीरो सिडिहडंतकुट्टवाहीए परिगलमाणे गेहाओ परिमुसिऊणं किंचि वि कंसदसदविणजायं अन्न- सलसलिंतकिमिजालेणं खजंतो नीहरिभो निरभोवमस्थ विकिणिऊणं मजं मंसं परिभुजइ । तं च णं विनाय घोरदुक्खनिवासाम्रो गम्भवासाओ , गोयमा ! सो तेण रसवाणिजगेण, साहियं च नवरहणो, तेणावि बज्झा सावज्जायरियजीवो तो सबलोगेहिं निंदिज्जमाणो समाइदा । तत्थ य राउले एमो गोयमा! कुलधम्मो- गरहिजमाणो खिसिज्जमाणो दगंछिजमाणो सब्बलो"जहा णं जा काइ प्रावनसत्ता नारी अवराहदोसेणं सा गपाणखाणभोगोवभोगपरिवजिओ गम्भवासपसितीए चेजावणं नो पसूया ताव णं नो वावाएयव्या" । तेहि वि व विचित्तसारीरमाणसिगघोरदुक्खसंतत्तो सत्त संबच्छरणिउत्तगणिगितगेहिं सगेहे नेऊण पमूइसमयं जाव णियंति- सयाई दो य मासे चउरो दिणे य जाव जीविए रक्खेयव्या। अहऽनया णीया तेहिं हरिए सजाइहिं स- ऊणं मओ समाणो उववन्नो वाणमंतरेसु, तमो य गहि कालकमेण पमूया य दारगं तं सावजायरियजीवं । उपवन्नो मणुएसु, पुणो वि सूणाहिवइत्ताए, तो पसूयमेत्ता चेव तं बालचं उज्झिऊण पणट्ठा मरण- तो वि तक्कम्मदोसेणं सत्तमाए, तमो वि उन्धभयदिया सा गोयमा! दिसिमेकं गंतू वियाणियं च तेहिं द्विऊणं उपवनो तिरिएK चक्कियघरंसि गोणचाए । तत्थ पावेहि, जहा पणट्ठा सा पावकम्मा साहियं च नरवइणो य चक्कसगडलंगलपट्टणेण अह तिसंझ वारोवणेणं पतिसूणाहिवइणा । जहा णं देव ! पणट्ठा सा दुरायारा कय
ऊण जुहियाउच्छियखधं समुत्थिए य किमी ताहे, अक्खलीगम्भोवमंदारगं उज्झिऊणं । रत्ना वि पडिभणियं । जहा मीहयं खधं जवधरणस्स विन्नाय पिट्टीए वाइउम रद्धो तेणं णं जइ नाम सा गया ता गच्छउ तं बालगं पडिवालेजासु चक्किएणं । अहऽन्नया कालकमेणं जहाखधं तहा कुच्छिऊसव्यहा तहा कायब्वं जहा तं बालगं ण वावज्जे, गि- ण कुहयपिट्ठी तत्थ वि समुत्थिए किसी सडिऊण विगयं च रहेसु इमे पंचसहस्सा दविणजाइ । तओ नरवइणो
पिढिचम्म ताधि परं निप्पोयणं ति णाऊण मोकलियं । संदेसेणं सुयमिव परिवालिओ सो पांसुलीतणो । अ
गोयमा ! तेणं चक्किएणं तेसल्लं सत्तकिमिजालेहिं गंवनया कालकमेणं मो सो पावकम्मो सुणाहिवई । तो
इल्लमावजायरियजीवं । तो मोकलिमो समाणो पडिसरबा समणुजाणिउं तस्सेव बालगस्स घरसारकरी पंच- डियचम्मो बहुकायसाणं किमिकुलेहिं सबझन्भतरो वि. एहं सयाणं अहिवई । तत्थ य सूणाहिवइपइदिओ लुप्पमाणो एकूणतीसं संबच्छराई जाव अहाउगं परिवालेसमाणो ताई तारिसाइं अकरणिजाई समणुट्टिताणं तो ऊण मओ समाणो उप्पन्नो अणेगवाहियेयणापरिगयसरीसो गोयमा! मत्तमाए पुढवीए अपइट्ठाणनामे निरयावासे रोमणुएसु महाधणुस्स णं विजगहे । तत्थ य वमणविरेसावजायरियजीवो । एवं तं तत्थ तारिसं घोरपचंडरोई
यणखारकडतित्तकसायतिहलागुग्गुलकाटगेश्रावीयमाणस्स सुदारुणं दोक्खं नित्तीसं३३ सागरोत्रमं जाव कहवि लेसेणं निच्चचिसोसिराहिं च असज्माणुवसमे घोरदारुणदुक्खेहिं समणुभविऊणं इहागो समाणो उववन्नो अंतरदीवे ए- पजालियस्सेव । गोयमा ! गो निष्फलो तस्स मगोरुयजाई । तो वि मरिऊण उववन्नो तिरियजाणीए णुयजम्मो । एवं च गोयमा ! सो सावज यरियज वो महिसत्ताए, तत्थ य जाई काई वि णारगदुक्खाई तेमि तु | चोदसरज्जुयलोग जम्मणमरणेहिं णं निरंतर पडिऊणं सरिसनामाई अणुभविऊणं छब्बीसं संवच्छराणि तो सुदीहाणंतकालाप्रो समुप्पन्नो मणुयत्ताए अवरविदेह । गोयमा ! मओ समाणो उववन्नो मणुएसु । तो वासुदे-! तत्थ य भागवसेण लोगाणुवत्तीए गो तित्थयरस्स बंदवत्ताए सो सावञ्जायरियजीवो । तत्थ वि अहाउयं परिवा- णवत्तियाए पडिबुद्धो य पव्वइओ सिद्धो य । इह तेवीसह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org