________________
सावज्जायरिय अभिधानराजेन्द्रः।
सावज्जायरिय जुत्तमिदं उभयहा वि अवंतगरहियं भायहियट्ठीणमेयं जे यखरस(म)च्छरीभूभो एस तमो संखुद्धमणं खरमच्छरीभृयं उणमेस ममाभिप्पानो जहा ण जे भिक्ख दुबालसंगस्स कलिऊणं च सणियं तेहिं दु(सोयारेहिं जहा जाव णं तो णं सुयनाणस्स असई चुक्तावलियपमाया संकादी स- छिन्नभिन्ममासंसयं ताव णं उर्दु वक्खाणं अधिती एत्थं तं भयतणं पयक्खरमत्ताबिंदुमत्रि एक पविजा , अब- परिहारगं वायरेजा । ज पोहजुत्तीखमं कुग्गहणिग्गहपश्चलं हा या पत्रवेञ्जा संदिद्धं वा सुत्तत्थं वक्खाणेजा - तितो तेण चिंतियं । जहा नाहं अदिमेणं परिहारगेणं चुविहिए अप्रोगस्स वा वक्खाणेजा, से भिक्खू अणंतसं- किमो एसि ता किमित्थ परिहारगं दाहामि त्ति । चिंतयंतो सारी भवेजा। ता किं एत्थं जं होही तं च भयउ पुणो वि गोयमा भणियो ,सो तेहिं दरायारेहिं जहा किजहट्टियं चेव गुरूवएसाणुसारेण सुत्तत्थं पवक्खामि ति मचिंतासागरे णिमनिऊ ठिमो सिग्धमेत्थ किंचिपचितिऊणं गायमा ! पवक्खाया णिखिलावयवावसु-! रिहारगं वयाहि , णवरं तं परिहारगं भणेआ जं जहत्तत्थद्धा सा तेण गाहा, एयावसरंमि चोइओ गोयमा ! किरियाए अव्यभिचारि । ताहे सुइरं परितप्पिऊर्ण हियएणं सो तेहिं दुरंतपतलक्खणेहिं , जहा जइ एवं ता तुमं पि भणियं सावज्जायरिएणं , जहा एएणं भत्थेणं जगगुताव मूलगुणहीणो जाव णं संभरसु तं, जं तद्दिवसं तीए रूहि वागरियं जं प्रमोग्गस्स सुत्तत्थं न दायव्वं । जोप्रजाए तुझं बंदणगं दाउकामाए पाए उत्तमंगेणं पुढे, "मामे घडे निहत्तं,जहा जलं तं घड विणासेइ । इय ताहे इहलाइगाऽपयसहीरू खरम(म)च्छरीहूओ गोयमा! तरहस्स,मप्पाहारं विणासेइ ॥१॥" ताहे पुणो पि तेहिं भसो सावजायरियो चिंति उ जहा से जं मम सावायरि- णियं जहा किमेयाइं भरडवरडाइं असंबद्धाई दुम्भासियाई याऽभिहाणं कयं इमेहिं तहा य किं पि संपइ काहिंति,जेणं तु पलवह,जह परिहारगं दाउंन सको ता उप्फिडसु सुभासणं सब्बलोए अपओ भविस्सं ता किमित्थ परिहारगं दाहा- भोसर सिग्धं इमामो ठाणो किं देवस्स रूसेजा,जत्थ तुम मि ति चिंतमाणेण संभरियं तित्थयरवयणं । जहा गं पिपमाणीकाऊणं सव्यसंघेण समयसम्भावं वायारेउ जं जे केइ पायरिण्ड वा गणहरेइ वा गच्छाहिवई सुयहरे समाइडो तमो पुणो वि सुइरं परितप्पिऊणं गोयमा ! भवेआ से गंजे किंचि सबन्नहिं मणतनाणीहिं पावाय- भन परिहारगमलभमाणेणं अंगीकाऊण दाहसंसार भणियणट्ठाणं पडिसेहियं तं सव्वं सुयाणुसारेणं विनायं स- यं च सावज्जायरिएणं । जहा णं उस्सग्गाववाएहि भागमो यहा सवपयारेहिं णो समायरजा , णो णं स- ठिो तुझे ण याणह । “एगंतं मिच्छतं जिणाणमामायरिजमाणं समणुजाणेजा, से कोहेण वा माणेण वा णामणेगंता" एयं च वयणं गोयमा ! गिम्हाय बसता वि मायाए वा लोभेण वा भएण वा हासेण वा गारवेण एहिं सिहिउलेहिं वा । अहिणवपाउससजलघणारनिमिव स
प्पण वा पमाएण वा असता चुकखालएण वा बहमाणं सामाइयत्थितेहिंददसोयरिहिं,तो एगवयणदोदिया वा राम्रो वा एगो वा परिसागमो वा सु- सणं गोयमा! नियंधिऊणाऽणंतसंसारियत्तणं अपडिकमिते वा जागरमाणे वा तिविहं तिविहेणं मणेणं वायाए ऊणं च तस्स पायस्य समुदायमहाखंधमेलावगस्स मरिऊणं कारणं एतेसि मे पयाणं जे केइ विराहगे भवेजा , उपवनो वाणमंतरेसु सो सावज्जायरियो। तो चुभो से णं भिक्खू भूयो भूयो निंदणिजे गरहणिजे खि- समाणो उपवनो परसियभत्ताए पडिवासुदेवपुरोहियधृसणिज्जे दुगुंछणिजे सव्वलोगपरिभूए बहुं बाउवे- याए कुच्छिसि । श्रहऽनया वियाणिो जणणीए पुरोहित यणापरिगयसरीरो उक्कोसहिइए अणंतसंसारसागरं प
यभजाए। जहा णं हा हा दिग्नं मसीकुच्चयं सधनियकुलस्स रिभमेजा । तत्थ णं परिभममाणे खणमेकं पि न कह
इमाए दुरायाराए मज्झ ध्याए साहियं च पुरोहियस्स । वि कयाइ निव्वुइं संपावेजा। ता पमायगोयरगयस्स तो संतप्पिऊण सुइरं बहुं बहियएणं साहारेउं निधिण में पावाहमहीण सत्तकाउरिसस्स इहई चेव समुट्टियाए सया कया सा तेणं पुरोहिएणं ए महंता असज्झदुन्निवामहंता पावई,जेणं ण सक्को महमेत्थजुत्तीखमं किं वि प- रश्रयसभारुणा । प्रहऽनया थोवकालंतरेणं कहि वि धाडिउत्तरं पयाउ,जे तहा परलोगे य अणंतभवपरंपरं भममाणो ममलभमाणी सीउपहवायविम्भंडिया दुक्खस्खामकंठा घोरदारुणाणतसोयदुक्खस्स भागी भविहामि । हं मंदभा- दुभिक्खदोसणं पविष्ठा दासत्ताए रसवाणिजगस्स गेहे । गो ति चिंतयंतोऽपिलक्विनो सो सावायरिभो। गो- तत्थ य पहूणं मञ्जमाणगाणं संचियं साहरेइ । मयमा तहि दरायारपाकम्भदवसीयारेहि जहाणं अलि गुममयं वृधिगं ति । महऽनया मादिर्य सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org