________________
सावज्जायरिय अभिधानराजेन्द्रः।
सावज्जायरिय करुमिश्वानादिभिर्चिलुप्यमानः २६ वर्षायुर्मुसो १६. बहुव्या- | एवं च केइ भणंति-संजमं मोक्खनेयारं । अग्ने भणंति जहा धिमामिभ्यपुत्री धमनविरेचनादिदुःखवास्यगतो मनुष्य- णं पासायवाडिमए प्रयासकारबलिविहाणाइसणं तित्थत्थाभषः १७, एवं चतुर्दशरज्ज्यात्मक लोकं जन्ममरणैः परिपूर्य अनन्तकालेनाऽगरविदेहे मनुष्योऽभवत् । तत्र ला
पणाए चेव मोक्खगमणं । एवं तेसिमविइयपरमत्थाणं पावकानुवृत्त्या गतस्तीर्थकरबन्दनाय, प्रतिबुद्धः , सिद्धः । भत्र कम्माणं जं जं सिद्धता तं चेव मुद्धा मुक्खलक्षणं मुप्रयोविंशतितमश्रीपार्श्वजिनस्य काले गौतमोऽमाक्षीत्- हेणं पलवंति । ताहे समद्रियं वादसंघटुं तत्थ य कोइ नत्थि किंनिमित्तमनेन दुःखमनुभूतम् ?, गौतम ! उत्सर्गापयादैरा
आगमकुसलो तेसि मज्झे । जो तत्थ जुत्तं वियारेइ, जो गमः इत्यादि यद् भणितं तनिमित्तम् । यद्यपि प्रवचने उसर्गापवादी अनेकान्तश्च प्रशाप्यन्त, तथापि अकायप- पमाणमुवइस्सइ । तहा एगे भणंति जहा अमुगो अमुगगरिभोगस्तेजःकायपरिभोगो मैथुनसवनं चैकान्तेन निषि- च्छमि चिट्ठइ अन्ने भणंति-अमुगो, अन्ने भणंति किमित्थ द्धानि, इत्थं सूत्रातिक्रमादुन्मार्गप्रकटनं ततश्चाक्षाभङ्गः, त-! बहुणा पलबिएणं सब्वेसि अम्हाणं सावज्जायरिओ एत्थ स्माच्चानन्तसंसारी । गौतमोऽप्राक्षीत्-किं तेन सावद्या
पमाणं ति तेहिं भणियं जहा एवं होउ त्ति हक्काराविहं लहूं। चार्येण मैथुनमासेविनम् ?, गौतम ! नो सेवितं नोडसेवितम् ,यतस्तेन बन्दमानार्या स्पर्श पादौ नाकुञ्चितौ । भगवन् ! तो हक्काराविनोगोयमा सो तेहिं सावज्जायरिश्रो आगतेन तीर्थकरनामकर्मार्जितम् । एकभवावशेषीकृतश्वासी ओ दूरदेसाओ अप्पडिबद्धत्ताए विहरमाणो सत्तहिं मासेहिं । योदधिः, तत्कथमनन्तसंसारं सम्भ्रान्तः ? गौतम ! निजप्र- जाव ण दिट्ठो एगाए अज्जाए । सा य तं कटुग्गतवच्चरमाददाषात् , यतः सिद्धान्तेऽप्युक्रमस्ति-" चोहसपुब्बी
णमोसियसरीरं चम्मद्विसेसतणुं अच्चंतं तवसिरीए दिप्पंतं आहा-रगा वि मणनाणिवीयरागा य । हुँति पमायपरयसा , तयखंतरमेव च उगइया ॥१॥" इत्यादि । तस्मात् गच्छा
। सावजायरियं पेच्छिय सुविम्हियतक्करणा विउक्किउं पपन्ना। धिपतिना सर्वदा सार्थेषु अप्रमत्तेन भाव्यम् । इति पू- अहो किंएस महाणुभागोण सोअरहा, किंवाण धम्मो चेव चार्यसंस्कृतसावधाचार्यसम्बन्धः। ग०१ अधिक।
मुत्तिमंतो, किं बहुणा तियसिंदवंदाणं पि वंदणिज्जो पाजहा णं भयवं ! जइ तुममिहाइ एक्कवासारत्तियं चाउ
यजुओ एस त्ति चिंतिऊणं भत्तिभरनिब्भरा आयाहिणं म्मासियं पउंजियंताणमिच्छाए अणेगे चेइयालगे
पयाहिणं काऊणं उत्तिमंगेणं संघ माणी झगिति निवडिया भवन्ति, नूगं । तज्झाणत्तीए ता कीरउ अणुग्गहमम्हाणं.
• चलणेसु । गोयमा ! तस्स णं सावज्जायरियस्स दिट्ठो य इहेव चाउम्मासियं । ताहे भणियं तेण महागुभागेणं,
सो तेहिं दुरायारेहिं पण मिजमाणो । अन्नया णं सो तेसिं गोयमा ! जहा भो भो पियं वए जइ वि जिणालए तहा विसावजमिणं णाई वायामित्तेणं पि (णाय) आय
तत्थ जहा जगगुरूहि उवइ8 तहा चेव गुरूवएसाणुसारेणं रिजा । एवं च समयमारपरं तत्तं जहट्ठियं अविपरीअं
आणुपुवीए जहट्ठियं सुत्तत्थं वागरेइ ते वि तहा चेव सद्दति णीसंक भणमाणेण तेमि मिच्छद्दिट्टिलिंगीणं साहुवेस
अत्रया ताव वागरियं गोयमा ! जाब णं एकारसएहमंधारीण मज्झे गोयमा। आसकलियं तित्थयरनामकम्म
गाणं चोद्दसराहपुवाणं दुवालसंगस्स णं सुयनाणस्स गोयं तेणं कुवलयप्पभेणं पगभवावसेसीकओ भवोयही ।
णवणीयसारभूयं सयलपावपरिहारट्ठकम्मनिम्महणं आतत्थ य दिदो अणुविज नाम संघमेलावगो आसितेहिं च गयं इणामेव गच्छमेरापवत्ताणं महानिसीहसुयक्खंधस्स बहहिं पावमईहि लिंगिणियाहिं परोप्परमेगमयं काऊणं पंचम अज्झयणं । अत्थेव गोयमा ! ताव ण वगोयमा ! तालं दाऊण विप्पलोइयं चेव । ते तस्स महाणु
क्खाणीयं जाव ण आगया इमा गाहा-" जत्थित्थीकभागसुमहतवस्सिणो कुलयप्पहाभिहाणं, कयं च से सा- रफारस, अतारय कारण वि उप्पन्न । अरहा वि करज वञ्जायरियाभिहाणं सद्दकरणं गयं च पसिद्धीए । एवं
सयं, तं गच्छं मूलगुणमुक्कं ॥१॥" तो गोयमा अप्पसंस च वदिजमाणो वि सो तेणाऽपसत्थसद्दकरणेण तहा वि किएणं चव चितियं तेण सावज्जायरिएणं । जइ इह गोयमा! इमि पिण कुप्पो । अहऽनया तेसिं दरायारणं एवं जहट्टियं पनवेमि तो जं मम बंदणगं दाउमासद्धम्मपरम्मुहाणं अगारधम्मोऽणगारधम्मोभयद्वाणं लिंग- णीए तीए अज्जाए उत्तिमंगेण चलणंगे पुढे तं सव्वे हिं मेत्तनामपव्वइयाणं संजाओ परोप्परं आगमवियारो । जहा पि दिट्ठा इमेहिं ति । ता जहा मम सावज्जायरियाभिणं सडगाणं असइ संजया चेव भट्ठदेउले पडिजागरेंति । हाणं कयं तहा अन्नमवि किं चि एत्थ सदं किं खंडपडिए व समारयति । अन्नं च जाव करणिशं तं । काहंति । अह अनहा सुत्तत्थं पनवेमि ता णं महती पइसमारंभे कज्जमाणे जइस्मावि णं नत्थि दोससंभवं आसायणा; तो किं करियरमेत्थ त्ति, किं एयं गाहं एव उ१- विजपत्तो ' इति महानिशीथे ।
वचयामि, किंवा गं अन्नहा पनवेमि । अहवा- हा हा सा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org