________________
सावज्जजोग सापद्ययोग पुं० धि० । श्रा० म० ।
सावज्जचागख्य
सावज्जचागरूव- सावद्यत्यागरूप-त्रि० । निखिलपापण्या
पारपरिहारस्वभावे, पञ्चा०५ विव० ।
"
Jain Education International
1
9
साम्प्रतं सावद्यावयवव्याख्यानार्थमाहकम्ममवज्रं जंगर - हियं ति कोहाइगो व चत्तारि । सह तेहि जो उ जोगो, पक्खाणं भवइ तस्य ॥ कम्-अनुष्ठानमय किमविशेषेण नेत्याह-पत् गर्हितमिति पनिन्यमित्यर्थः अथवा क्रोधादयत्वारोऽयं तेषां सर्वावद्यहेतुतया कारणे कार्योपचारात् सह तेनावन यो योगो व्यापारस्तस्य सावद्ययोगस्य प्रत्याख्यानं निषेधलक्ष संभवति । पाठान्तरम् 'कम्मं घजं ञं गरहिये 'ति तत्र 'वृजी' वर्धन, पते इति शेष पूर्ववत् नवरं सह बर्जेन सवर्जः प्राकृतत्वात् सकारस्य दीर्घत्वं सावर्जमिति भवति । श्र० स० १ ० सावज्जजोगपरिवजणा-सावद्ययोगपरिवर्जना- स्त्री० । सपापव्यापारपरिद्वार निरवद्ययोगासंघायाम्, पञ्चा० १० विव० । सावज्जबहुल - सावद्यबहुल- त्रि० । पापभूयिष्ठे, दश० ६ श्र० । सावज्जा-सावद्या- श्री० श्रमसाधुनिधावेंदन सापाय बसतो, श्राचा०२ श्रु०१ चू० २ ० २० । ( 'वसहि शब्द पष्टभागे सूत्रमुक्तम् । ) सावज्जायरिय-सावद्याचार्य पुं०। कुवलयप्रभाचार्य, गण श्रीमहानिशीथपञ्चमाध्याया दिपापभादिचतुर्विंशतिकायाः प्रागनकालन याऽतीता चतुर्विंशतिका तस्यां मत्सदृशः सप्तहस्ततनुधर्मश्रीनामा चरमती भूषि
सायणि अभूवन् यपूजयत्तायामने के था नारियनिवासिनां भूवन् । सबैको मरकतद्विनामनगारी महातपस्य उहारी शिष्यवृतः समागादिग्यम्अवरात्रिकं वा यथा
भवन्ति कुस्माकम् गोसाव मिनाईन
(220)
अभिधान राजेन्द्रः ।
कि०
"
1
तीर्थाजिनम् कृत भयोः । ततस्तैः सर्वैरमतं कृत्वा तस्य सावद्याचार्य इति नामं दत्तं प्रसिद्धि नीनं च । तथाऽपि तस्य तेची पदपि कोपा नाभूत् । अन्यदा तेषां लिङ्गमात्रप्रव्रजितानां मिथः श्रागमविचारो बभूव । यथा श्राद्धानामभावे संयता एव मठदेवकुलानि रक्षन्ति पतितानि च समारचयन्ति । अन्यदपि यत्तत्र कतानिषः संयमी मीक्षनेता, नेता केचिद् ऊचुः प्रासादायक पूजा सरकाग्यांचि घानादिना समय गमनम् । एवं
पदम्य आगमकुशलो नाल कोपि यो विवाद भनक्क । सर्वैः सावद्याचार्य एव प्रमाणीकृत ग्राका
देशमा एक
मायनायरिय
द
श्रद्धावशात् प्रदक्षिणीकृत्य झगिति मस्तकेन पादौ सङ्घट्टयन्त्या ववन्दे दृस्तैर्वन्द्यमानः । श्रभ्यदा स तेषामग्र श्रुताकथनेऽस्य महानिशीथस्य पञ्चमाध्या गतेयं गाथा, "अस्थित्थी करफरिसं, अंतरियं कारणे वि उपने । अरिहावि करिज्ज सयं तं गच्छं मूलगुणमुकं "आत्मशङ्कते चितिं सायन्दनम मस्ति सावद्याचार्य इति नाम पुराऽपि दत्तम्, साम्प्रतं तु यथार्थकथनेऽन्यदपि किमपि करिष्यन्ति, अन्यथा प्ररूपणे तु महत्याशातना अनन्तसंसारिता च स्याताम्, ततः किं कुर्वे । अथवा यद् भवति तद्भवतु यथार्थमेव व्याकरोति ध्यात्वा व्याख्याता यथार्थ गाथा । तैः पापैरुक्तं यद्येवं तत् त्वमपि मूलगुणद्दीनो यतः साध्या वन्दमानया भवान् स्पृए रातो पास वी किमुत्तरं ददे । आचा दिना किमपि पापस्थानं न सेवनीयं त्रिविधं त्रिविधेन, [[]] सोऽनन्तरं कि न] दस का यमङ्गीकृत्क्रम् अयोग्यस्य ना न दातव्यः "ग्राम घंड निद्दत्तं, जहा जलं तं घडे विणासह | इन सिर्द्धनरहस्से, अप्पाहारं विणासे ॥ १ ॥ " इत्यादि तैरुच-किमसम्बद्धं भाषसे, अपसर दृष्टिपथात् श्रहो स्पर्माप संधेन प्रमाणीकृतोऽसि । ततस्तेन दीर्घसंसारित्वमङ्गीकृत्यालम्, उदेगमः स्थितो न जानी" मि एगंत उतं जिवास आखा अंतःस प्रशंसितः सचनसंसारित्यमुपास्यति कान्ती त्या व्यस्त यभूय है। सन्प्रोषितप्रतिकायाः प्रतिवासुंदवही कुलक कभीताभ्यां पितृभ्यां निर्विषयीकृता सा क्वापि स्थानमलभमाना दुर्भिक्षे कल्पपालगृहे, दासीत्वेन स्थिता मद्यमांसदोहदो ऽस्याः सञ्जातः । बहूनां मद्यपायकानां भाजनेपृच्छि मद्यमांस च भुङ्क्ले, कांस्यद्स्यन्द्रविणानि चोरयित्वाऽन्यत्र विकीयांसे गुस्यामिना राम्रो निवेदनम् । राजा मारयाय प्रसूतिसमर्थ यायचा लानाम् ।" अप्रसूता न हन्यते " इति तत्कुलधर्मत्वात् । प्रसूता बालकं त्यक्त्वा नष्टा राज्ञा पञ्चसहस्रद्रविणदा'नेन बालः पालितः । क्रमात् सूनाधिपतौ मृते राजा स एव तद्गृहस्वामी कृतः पञ्चशतानामीशः २ ततो मृत्वा सप्तमपृथिव्यां ३३ सागगयुः ३ तत उद्वृत्यान्तरद्वीपे एकोरुकजातिर्जातः, ४ ततो मृत्वा महिया २६ वर्षायुः ५, ततो मनुष्यः ६. ततो वासुदेवः ७, ततः तिन गजकर्णो मनुष्यो मांसाहारी
तो मृत्या सप्तमपृथिव्याम प्रतिष्ठान गतः १० ततो महिषः ११. ततो बालविधवा बन्धकी ब्राह्मणसुताकुक्षायुत्पन्नः, गशाननपालन क्षाराचू योगराधिपरिगती कुष्ठकृमिनिर्भरमा गर्भाधितः लोकनियमानः सुधाकृमिभिर्भक्ष्यमाणां लोकैर्निन्द्यमानः दिपीडितो दुःखी सप्तवर्षशतानि द्वौ मासौ चत्वारि दि १२. मृतां स्वस्तोः१३. ततः सूनाधिपो मनुष्यः २४, ततः सप्तम्यां २५, ततश्चात्रिकगृहे वृषभो वाह्यमानः क्वथितस्कन्धो मुक्तो गृहस्वामिना का
For Private & Personal Use Only
"
-
www.jainelibrary.org