________________
ए
संखडि अभिधानराजेन्द्रः।
संखडि ति?, ततः पृष्टः सन्नेवं ब्रूयात्-अतिक्रमिष्याम्यहं संखडी- कस्याऽपि ग्रहणं कर्तव्यम् । एवं तावत्साधूनां प्रवेशे लभ्यमप्रतो गमिष्यामीत्यर्थः । अथवा-अन्यापदेशं करोति । श्र- माने विधिरुक्तः । व्यक्तमपि प्रतिवचनं ब्रूते इति भावः।
अथ यत्र साधवः प्रवेश न लभन्ते तद्विषयं विधिमाहतहियं पुर्व गंतुं, अप्पोगासासु ठाति वसहीसु । न वि लम्भत पवेसो, साधूणं लग्भए स्थ अजाणं । जेय भविपक्कदोसा,णणेति ते तत्थ अगिलाये॥१०४६॥
वावारण पडिकिरणा,पडिच्छणा चेव अजाय।।१०५०॥ तत्र-संचडिग्रामे पूर्वमेव गत्वा या अल्पावकाशा बसत
यत्र-अन्तःपुरादौ नाऽपि नैव साधूनां प्रबेशो लभ्यते; किं. यस्तासु तिष्ठन्ति, विस्तीर्णावकाशासु पुनः स्थितानां गृह
तु लभ्यते तत्रार्यिकाणां प्रवेशः । कर्मकर्तर्यय प्रयोगः । स्थादिभिः पश्चादागतैः सह त एयासंखडाच्यो दोषाः, ये च ततः षष्ठीविभक्तिरदुष्टा,, तत्रार्यिकाखां व्यापारणा विधेया। तत्राविपकदोषा इन्द्रियकषायान् ग्रहीतुमसमर्था अपि
ततस्ता अन्तःपुरादी प्रविश्य प्रज्ञापयन्ति । तथाऽपि चेत् "केचिदेष" आहचूर्थिकृत्--"अविपक्कदोसा नाम जे अस
प्रवेशो न लभते, ततः अन्तःपौरकरणनिम्ना आर्यिका ग्लामरथा निगिरिहउं इंदियकसाए" अधिको विषया पा तत्रा- नप्रायोग्यं गृहीत्या साधूनां पात्रेषु परिकिरन्ति । तत आर्यिलंकृतस्त्रीदर्शनादिसमुत्थदोषपरिजिहीक्याऽन्यग्लानकार्या- | काणां हस्तात् ग्लानप्रायोग्य प्रतीच्छन्ति । भावेन निर्गच्छन्ति ।
इदमेव स्पष्टयतिअथ ग्लानस्य प्रायोग्यग्रहणे विधिमाह
अलब्भमाणे जतिणं पवेसे, विणा वि भोभासितसंथवेहिं,
अन्तोउरे इन्भघरेसु वाऽवि । जं लब्भती तत्थ तु जोग्गदव्वं ।
उजाणमाईसु व संठियाणं, गिलाणभुत्तुवरियं वि (साहू),
अजाउ कारेंति जतिप्पवेसं ॥ १०५१ ॥ न भंजमाणा वि अतिकमति ॥१०४७॥
राजादीनामन्तःपुरे या अन्यगृहेषु वा यतीनां प्रवेश अलअघभाषणमवभाषितं याचनमित्यर्थः, संस्तवन-संस्त- भ्यमाने उद्यानाविषु वा यतीनां प्रवेश अलभ्यमाने उचानायो दातुर्गुणविकत्थनम् तेन सहात्मना सम्बन्धविकत्थनं या दिषु वा संस्थितानां साधूनामनागन्तुकानामित्यर्थः,आर्यास्ततासां विनाऽपि तत्र संखड्यां यत्प्रीतियोग्यद्रव्यं लभ्यते यतीनां प्रवेश कारयन्ति । कथमिति चेकुच्यते-ता आर्यितत्प्रथमतो ग्लानेन, तन्मध्यागुतं तत उद्वरितं भुजाना का अन्तःपुरादौ गत्वा प्रज्ञापयन्ति-यथैते भगवतो महातअपि साधषो, नाऽतिक्रामन्ति-न भगवदासां बिलुम्पन्ति । पखिनो निःस्पृहायतेभ्यो दत्तं बहुफलं भवति, एवमादिप्रक्षाभोभासियं जं तु गिलाणगट्ठा,
पनया यदा तानि कुलानि भाषितानि भवन्ति, तदा साधवः
प्रविशन्ति । तं माणपत्तं तु णिवारयति ।
अथ तथाऽपि प्रवेशो न लभ्यते ततः किंकर्तव्यमित्याहतुम्भे व भले व जया नु बेंति ।
पुराणमाईसु व खीणवेंति, भुजेत्थ ता कप्पति णऽमहा तु॥१०४८॥
गिहत्थभाणेसु सयं व तानो। यत् पुनः प्रायोग्यद्रव्यं ग्लानार्थमवभाषितम् , तथदा मान- अगारिसका जतिसत्तएही, प्राप्तपैचोपविष्टपथ्यमात्र प्राप्तं भवति तदा निवारयन्ति ,
दुट्ठोवभोगेहि य माणवेति ॥१०५२॥ पर्याप्तमायुष्मताचता अतः परं ग्लानस्य नोपयोक्ष्यते, एवमुक्ने यदा ते गृहस्था एवं ध्रुवते-यूयं वा अन्ये
आर्यिका गृहस्थभाजनेषु ग्लानप्रायोग्यं गृहीत्वा पुराणावा साधयो भुअन्तु तदा ग्लानयोग्य प्रमाणादधिकमपि प्र
दिभिर्गृहस्थैः साधुसमीपं नाययन्ति; प्रापयन्तीत्यर्थः । श्य हीतुं कल्पते, नान्यथा।
ताशो गृहस्थो न प्राप्यते ततः स्वयमेव ताः आर्यिका गृहइदमेव स्फुटतरमाह
स्थभाजनेषु गृहीत्वा साधुसमीपं नयन्ति । तथाऽगारिणः
शकां कुर्युः-नूनमेता गृहस्थभाजनेष्वेवंविधमुत्कृष्टद्रव्यं गृदिणे दिणे दाहिसि थोवथोवं,
हीत्या केषांचिदविरतिकानां प्रयच्छन्ति ततो यतीनां सदीहाउया तेण ण गिएिहमो पिंह ।
कानि याम्यधस्तातुपभोग्यानि-असम्भोग्यानि भाजनानि उ. णो हावइस्सामि गिलाणगस्स,
पहतानीत्यर्थः तेषु गृहीत्वा साधूनां समीपमानाययन्ति वा । तुझेव ता गिण्हह गएहणे वा ॥ १०४६॥
तेसामभावा अहवा वि संका, भो!भाषक! ग्लानस्य दीर्घा-चिरकालस्थायिनी रुक-रोगः
गिएहति भाणेसु सएसु ताओ । समस्ति प्रतो दिने दिने इदं ग्लानयोग्यद्रव्यं दास्यति तेन
अभोइमाणेमु उ तेसि भोगो, कारणेन बयमिदं न गृहीमः। ततो यदि ते गृहस्था ब्रुवते गारत्थि तेसेव व भोगिसुं वा ॥१०५३ ॥ वयं प्रतिदिनं ग्लानस्य प्रायोग्यं न हापयिष्यामः यूयम- तेषां संयतभाजनानामभावात्। अथवा--तेषु गृहमाणेषु पिच तावत्प्रसाद कृत्वा गृहीत एवमुक्के प्रमाणप्राप्तादधि-| गृहस्थानां सङ्का भवेत् । एतानि संयममाजमानि; तदवश्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org